한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिकविकासकानाम् कृते ते स्वस्य अवकाशसमयस्य पूर्णं उपयोगं कर्तुं शक्नुवन्ति, स्वस्य व्यावसायिककौशलस्य मुद्राकरणं च कर्तुं शक्नुवन्ति । एतेन न केवलं व्यक्तिगत-आयः वर्धते, अपितु भिन्न-भिन्न-प्रकल्पेषु अनुभवः सञ्चितः भवति, कस्यचित् तकनीकी-स्तरस्य उन्नतिः च भवति । अपि च, अंशकालिककार्यस्य लचीलापनेन तेषां कार्यजीवनस्य उत्तमं सन्तुलनं प्राप्तुं शक्यते ।
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । प्रथमं परियोजनास्रोतानां अस्थिरता महत्त्वपूर्णः विषयः अस्ति । विकासकानां कृते उपयुक्तानि परियोजनानि अन्वेष्टुं बहुकालं ऊर्जां च व्ययितुं आवश्यकं भवेत्, यस्मिन् काले तेषां सर्वविधविश्वसनीयसूचनाः, मिथ्याआवश्यकताश्च सम्मुखीभवितुं शक्नुवन्ति
द्वितीयं, संचारः समन्वयः च महती समस्या अस्ति। ग्राहकैः सह दुर्बलसञ्चारः आवश्यकतानां दुर्बोधं जनयितुं शक्नोति, यत् क्रमेण परियोजनायाः प्रगतिम् गुणवत्तां च प्रभावितं करोति । कदाचित् पक्षद्वयं भिन्नप्रदेशेषु समयक्षेत्रेषु च भवति इति कारणतः समये प्रभावी च संचारः कठिनतरः भवति ।
अपि च, अंशकालिकविकासकाः प्रायः प्रतिस्पर्धात्मकदबावानां सामनां कुर्वन्ति । विपण्यां अंशकालिकपरियोजनानां कृते स्पर्धां कुर्वन्तः बहवः विकासकाः सन्ति ।
तदतिरिक्तं बौद्धिकसम्पत्त्याधिकारस्य रक्षणम् अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । केषुचित् परियोजनासु विकासकाः चिन्तां कुर्वन्ति यत् तेषां विचाराः परिणामाः च अन्यैः दुरुपयोगिताः भविष्यन्ति, अस्मिन् विषये प्रासंगिकाः नियमाः नियमाः च अद्यापि पूर्णाः न सन्ति
अंशकालिकविकासस्य कार्यस्य च क्षेत्रे सफलतां प्राप्तुं विकासकानां समग्रगुणवत्तायां निरन्तरं सुधारः करणीयः । एकतः अस्माभिः नूतनाः प्रौद्योगिकीः निरन्तरं ज्ञातव्याः, उद्योगविकासस्य गतिः च अनुसृत्य भिन्न-भिन्न-परियोजनानां आवश्यकताः पूर्तव्याः |. अपरपक्षे ग्राहकैः भागिनैः च सह उत्तमं संवादं कर्तुं सहकार्यं च कर्तुं अस्माकं संचारस्य, सामूहिककार्यस्य च कौशलस्य संवर्धनं कर्तुं अस्माभिः ध्यानं दातव्यम्।
तस्मिन् एव काले विकासकाः स्वसमयस्य योजनां यथोचितरूपेण कर्तुं अपि शिक्षितव्याः येन अंशकालिककार्यं तेषां मुख्यव्यापारं जीवनं च न प्रभावितं करोति इति सुनिश्चितं भवति। तदतिरिक्तं मानवसंसाधनसञ्चये अस्माभिः कुशलाः भवितुमर्हन्ति, मुख-मुख-सञ्चारद्वारा अधिक-उच्चगुणवत्तायुक्ताः परियोजना-अवकाशाः प्राप्तव्याः च |.
सम्पूर्णस्य उद्योगस्य कृते अंशकालिकविकासकार्यस्य उदयस्य अपि निश्चितः प्रभावः अभवत् । एतत् प्रौद्योगिकीविनिमयं नवीनतां च प्रवर्धयति, उद्योगस्य विकासं च प्रवर्धयति । परन्तु एतेन विपण्यस्पर्धां अपि किञ्चित्पर्यन्तं तीव्रं भवति, येन केषाञ्चन अस्वस्थप्रतिस्पर्धाव्यवहारानाम् उद्भवः भवितुम् अर्हति ।
संक्षेपेण वक्तुं शक्यते यत् अंशकालिकविकासकार्यं क्षमतायुक्तं रोजगारप्रतिरूपं भवति, परन्तु उत्तमविकासं प्राप्तुं विकासकानां प्रासंगिकविभागानाञ्च मिलित्वा कठिनतानां समस्यानां च निवारणाय अपि आवश्यकम् अस्ति