한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनयुगे आर्थिकसामाजिकविकासस्य प्रवर्धने प्रौद्योगिकीनवाचारः मूलशक्तिः अभवत् । एषः सहकार्यः अस्याः प्रवृत्तेः अनुरूपः अस्ति, यत्र एयरोस्पेस् क्षेत्रे उन्नतप्रौद्योगिकीम् जिउकुआन्-नगरस्य औद्योगिक-आधारेण सह संयोजयति, तथा च नूतन-औद्योगिक-वृद्धि-बिन्दु-श्रृङ्खलां जनयिष्यति इति अपेक्षा अस्ति
जिउकुआन्-नगरस्य दृष्ट्या एयरोस्पेस्-विज्ञान-उद्योगस्य तृतीय-अकादमीयाः सहकार्यं तस्मिन् उन्नत-प्रौद्योगिकी-प्रबन्धन-अनुभवं च आनेतुं शक्नोति इदं स्थानीय उद्यमानाम् नवीनताक्षमतां, विपण्यप्रतिस्पर्धां च वर्धयितुं पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च प्रवर्धयितुं साहाय्यं करिष्यति। तत्सह, अधिकप्रतिभाः, पूंजीप्रवाहं च आकर्षयितुं शक्नोति, क्षेत्रीयआर्थिकविकासे नूतनजीवनशक्तिं प्रविष्टुं शक्नोति ।
एयरोस्पेस् विज्ञानस्य उद्योगस्य च तृतीया अकादमीयाः कृते स्थानीयसरकारैः सह सहकार्यं व्यापकं अनुप्रयोगपरिदृश्यं, विपण्यस्थानं च प्रदाति वैज्ञानिकसंशोधनपरिणामानां वास्तविकउत्पादकतायां परिवर्तनं, नागरिकक्षेत्रे एयरोस्पेस् प्रौद्योगिक्याः व्यापकप्रयोगं प्रवर्धयितुं, औद्योगिकविन्यासस्य अधिकविस्तारार्थं च अनुकूलम् अस्ति
अस्य सहकार्यप्रतिरूपस्य प्रदर्शनप्रभावः अपि भवति, अन्येषां प्रदेशानां उद्यमानाञ्च कृते उपयोगी सन्दर्भः दातुं शक्नोति । सहकारि-नवाचारस्य उत्तम-स्थितिं निर्मातुं अधिकं क्षेत्र-पार-क्षेत्रीय-सहकार्यं प्रवर्धयन्तु, अस्माकं देशस्य अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासं च संयुक्तरूपेण प्रवर्धयन्तु |.
तथापि सहकार्यस्य अपेक्षितलक्ष्याणि प्राप्तुं अद्यापि बहवः आव्हानाः सन्ति । यथा, द्वयोः पक्षयोः संस्कृतिः, प्रबन्धनप्रतिमानादिषु भेदः भवितुम् अर्हति, तथा च संचारं समन्वयं च सुदृढं कृत्वा प्रभावी सहकार्यतन्त्रं स्थापयितुं आवश्यकम् तत्सह परियोजनायाः कार्यान्वयनकाले प्रौद्योगिक्याः गोपनीयता कथं सुनिश्चिता, बौद्धिकसम्पत्त्याधिकारस्य रक्षणम् इत्यादीनां विषयाणां अपि सम्यक् समाधानस्य आवश्यकता वर्तते
तदतिरिक्तं प्रौद्योगिकी नवीनता अनिश्चितं जोखिमपूर्णं च भवति । सहकार्यप्रक्रियायाः कालखण्डे भवन्तः तान्त्रिककठिनताः, विपण्यपरिवर्तनानि अन्ये च कारकाः सम्मुखीभवितुं शक्नुवन्ति, उभयपक्षयोः पर्याप्तजोखिमप्रतिक्रियाक्षमता, नवीनभावना च आवश्यकी भवति, तथा च स्थितिविकासस्य परिवर्तनस्य च अनुकूलतायै स्वरणनीतयः निरन्तरं समायोजिताः भवेयुः
संक्षेपेण, जिउकुआन् नगरपालिकासर्वकारस्य तथा एयरोस्पेस् विज्ञान-उद्योगस्य तृतीय-अकादमीयोः सहकार्यं साहसिकः अभिनवः प्रयासः अस्ति, यः अवसरैः, चुनौतीभिः च परिपूर्णः अस्ति मम विश्वासः अस्ति यत् उभयपक्षयोः संयुक्तप्रयत्नेन वयं फलप्रदं परिणामं प्राप्तुं समर्थाः भविष्यामः, मम देशस्य वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणे औद्योगिक-विकासे च सकारात्मकं योगदानं दातुं शक्नुमः |.