लोगो

गुआन लेई मिंग

तकनीकी संचालक |

नजीब भ्रष्टाचारप्रकरणस्य पृष्ठतः : व्यक्तिगतप्रौद्योगिकीविकासस्य विषये नवीनचिन्तनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु व्यक्तिगतप्रौद्योगिकीविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति । अस्य अनेकानाम् आव्हानानां सामना करणीयम्, यथा तान्त्रिककठिनताः, धनस्य अभावः, विपण्यप्रतिस्पर्धा इत्यादयः । अज्ञातैः चरैः च परिपूर्णे जटिलमार्गे गमनम् इव अस्ति ।

मलेशियादेशस्य पूर्वप्रधानमन्त्री नजीबस्य भ्रष्टाचारप्रकरणं उदाहरणरूपेण गृह्यताम्। नजीबस्य भ्रष्टाचारस्य परिणामेण राष्ट्रियसंसाधनानाम् महती हानिः अभवत्, सामाजिकनिष्पक्षता, न्यायः, आर्थिकविकासः च प्रभावितः अस्ति । एषा घटना अस्मान् स्मारयति यत् नैतिकं कानूनी च तलरेखा कस्मिन् अपि क्षेत्रे लङ्घयितुं न शक्यते।

व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते अखण्डता, कानूनपालनं च मौलिकम् अस्ति । यदि भवन्तः अल्पकालीनहितं साधयितुं किमपि साधनं प्रयुञ्जते तर्हि अन्ते भवन्तः नियमेन दण्डिताः भविष्यन्ति, भवतः प्रयत्नाः व्यर्थाः भविष्यन्ति ।

तत्सह व्यक्तिगतप्रौद्योगिकीविकासाय अपि स्पष्टलक्ष्याणि योजना च आवश्यकी भवति । स्पष्टदिशां विना प्रौद्योगिक्याः समुद्रे नष्टः भूत्वा समयस्य ऊर्जायाः च अपव्ययः सुलभः भवति । यथा प्रकाशस्तम्भस्य मार्गदर्शनं विना नौकायानं तथैव सफलतायाः परं पार्श्वे गन्तुं कठिनम् ।

तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासकानाम् अपि निरन्तरं शिक्षितुं, स्वक्षमतासु सुधारं कर्तुं च आवश्यकता वर्तते। प्रौद्योगिकी तीव्रगत्या उन्नतिं कुर्वती अस्ति, केवलं शिक्षणस्य उत्साहं, जिज्ञासां च निर्वाहयित्वा एव वयं कालस्य गतिं पालयितुम्, निर्मूलनं च परिहरितुं शक्नुमः।

संसाधनसमायोजनस्य दृष्ट्या व्यक्तिगतप्रौद्योगिकीविकासकाः बाह्यशक्तयोः लाभं ग्रहीतुं कुशलाः भवितुमर्हन्ति । अन्यैः विकासकैः, कम्पनीभिः वा संस्थाभिः सह सहकार्यं कृत्वा पूरकलाभान् प्राप्तुं शक्यते, विकासस्य दक्षतायां गुणवत्तायां च सुधारः कर्तुं शक्यते ।

संक्षेपेण व्यक्तिगतप्रौद्योगिकीविकासः आव्हानैः अवसरैः च परिपूर्णः मार्गः अस्ति । नैतिक-कानूनी-तलरेखानां पालनेन, लक्ष्याणां स्पष्टीकरणेन, निरन्तरं शिक्षणेन, संसाधनानाम् एकीकरणे च उत्तमाः भूत्वा एव अस्मिन् मार्गे सफलतां प्राप्तुं शक्नुमः |.

2024-07-10

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता