한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालः, कृत्रिमबुद्धिः इत्यादिषु व्यक्तिगतप्रौद्योगिक्याः उन्नतिः जनानां जीवनस्य कार्यस्य च मार्गं बहु परिवर्तयति । एतत् व्यक्तिभ्यः अधिकविकासस्य अवसरान् नवीनतायाः स्थानं च प्रदाति, येन व्यक्तिः प्रौद्योगिक्याः तरङ्गे स्वप्रतिभां प्रदर्शयितुं शक्नोति । सॉफ्टवेयरविकासं उदाहरणरूपेण गृहीत्वा व्यक्तिगतविकासकाः समाजे सुविधां मूल्यं च आनयन्तः प्रभावशालिनः अनुप्रयोगाः विकसितुं स्वस्य व्यावसायिकज्ञानस्य सृजनशीलतायाश्च उपरि अवलम्बन्ते
परन्तु अस्य व्यक्तिगतप्रौद्योगिक्याः विकासः सुचारुरूपेण न अभवत् । प्रौद्योगिकी-सफलतां साधयितुं प्रक्रियायां वयं बहवः आव्हानाः, कष्टानि च सम्मुखीभवन्ति । प्रौद्योगिक्याः द्रुतगतिना उन्नयनार्थं विकासकानां निरन्तरं नूतनज्ञानं कौशलं च शिक्षितुं अनुकूलतां च आवश्यकं भवति अन्यथा ते सहजतया समाप्ताः भविष्यन्ति । तत्सह, धनस्य संसाधनस्य च सीमाः व्यक्तिगतप्रौद्योगिकीविकासे अपि अटङ्काः भवितुम् अर्हन्ति ।
अपरपक्षे मलेशियादेशस्य इतिहासे बृहत्तमः राजनैतिकभ्रष्टाचारप्रकरणः सत्तायाः दुरुपयोगस्य, पर्यवेक्षणस्य च अभावस्य गम्भीरं परिणामं प्रतिबिम्बयति । एषः प्रकरणः न केवलं देशस्य प्रतिबिम्बस्य हितस्य च क्षतिं करोति, अपितु सामाजिकन्यायस्य न्यायस्य च क्षतिं करोति । भ्रष्टाचारेण सार्वजनिकसम्पदां विशालहानिः भवति, समाजस्य सामान्यसञ्चालनं विकासं च प्रभावितं करोति ।
अतः व्यक्तिगतप्रौद्योगिकीविकासस्य एतादृशानां राजनैतिकभ्रष्टाचारप्रकरणानाञ्च किं सम्बन्धः? सर्वप्रथमं व्यक्तिगतप्रौद्योगिक्याः विकासाय उत्तमं सामाजिकं वातावरणं महत्त्वपूर्णम् अस्ति। एकः निष्पक्षः पारदर्शी च राजनैतिकव्यवस्था प्रौद्योगिकी-नवाचारस्य स्थिरं गारण्टीं दातुं शक्नोति तथा च संसाधनानाम् उचितविनियोगं उपयोगं च सुनिश्चितं कर्तुं शक्नोति। तद्विपरीतम् राजनैतिकभ्रष्टाचारः विपण्यव्यवस्थां बाधित्वा निवेशस्य नवीनतायाः च उत्साहं प्रभावितं करिष्यति।
द्वितीयं, प्रौद्योगिक्याः विकासेन राजनैतिकशासनमपि किञ्चित्पर्यन्तं प्रभावितं भवति । अन्तर्जालस्य सूचनाप्रौद्योगिक्याः च लोकप्रियतायाः कारणेन सूचनाप्रसारः द्रुततरः विस्तृतः च अभवत्, राजनैतिकभ्रष्टाचारस्य सार्वजनिकनिरीक्षणं च अधिकं शक्तिशाली अभवत् सामाजिकमाध्यमादिमञ्चानां माध्यमेन जनाः भ्रष्टाचारं अधिकसुलभतया उजागरयितुं शक्नुवन्ति, राजनैतिकस्पष्टतां सुधारं च प्रवर्धयितुं शक्नुवन्ति।
संक्षेपेण यद्यपि व्यक्तिगतप्रौद्योगिकीविकासः राजनैतिकभ्रष्टाचारप्रकरणाः च भिन्नक्षेत्रेषु सन्ति तथापि ते बृहत्तरसामाजिकरूपरेखायाः अन्तः परस्परं प्रभावं कुर्वन्ति, अन्तरक्रियां च कुर्वन्ति एतयोः पक्षयोः शिक्षणं कृत्वा न्यायपूर्णं, न्यायपूर्णं, नवीनं च समाजं निर्मातुं परिश्रमं कर्तव्यम्।
भविष्ये विकासे वयं व्यक्तिगतप्रौद्योगिकी स्वस्थसामाजिकवातावरणे प्रफुल्लितवती मानवजातेः कृते अधिकलाभान् सृजति इति द्रष्टुं प्रतीक्षामहे। तत्सह, वयम् अपि आशास्महे यत् राजनैतिकशासनं सुदृढं कृत्वा वयं भ्रष्टाचारं निवारयितुं सामाजिकप्रगतेः दृढं आधारं स्थापयितुं शक्नुमः।