한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं प्रौद्योगिक्याः तीव्रविकासः प्रमुखः अस्ति। ५जी, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां लोकप्रियतायाः कारणेन चिप्स् इत्यस्य माङ्गलिका महती वर्धिता अस्ति । एतेन न केवलं चिप्-कम्पनीनां कार्यप्रदर्शनवृद्धिः प्रवर्धते, अपितु सम्पूर्णस्य उद्योगशृङ्खलायाः समृद्धिः अपि चाल्यते ।
द्वितीयं, वैश्विक-अर्थव्यवस्थायाः पुनर्प्राप्ति-प्रवृत्त्या चिप्-भण्डारस्य उदयाय अपि अनुकूलं वातावरणं प्रदत्तम् अस्ति । आर्थिकपुनरुत्थानस्य सन्दर्भे विभिन्नेषु उद्योगेषु इलेक्ट्रॉनिकसाधनानाम्, बुद्धिमान् उत्पादानाम् च मागः पुनः उत्थापितः अस्ति, अतः चिप्सस्य उत्पादनं विक्रयं च उत्तेजितम्
परन्तु यत् सहजतया उपेक्षितं तत् अस्ति यत् अर्धचालक-उद्योगस्य अभिनव-अनुसन्धान-विकास-निवेशः अन्तिमेषु वर्षेषु निरन्तरं वर्धमानः अस्ति । नवीनप्रौद्योगिकीनां नूतनानां प्रक्रियाणां च उद्भवेन चिप्सस्य कार्यक्षमतायां गुणवत्तायां च सुधारः अभवत् तथा च विपण्यप्रतिस्पर्धा वर्धिता अस्ति ।
ज्ञातव्यं यत् स्थूल-आर्थिकनीतिसमर्थनस्य अपि महत्त्वपूर्णा भूमिका अस्ति । विभिन्नदेशानां सर्वकारैः अर्धचालक-उद्योगस्य विकासाय प्रोत्साहनार्थं नीतयः प्रवर्तन्ते, यत्र वित्तीयसमर्थनं, कर-प्रोत्साहनम् इत्यादयः सन्ति, येन चिप्-कम्पनीनां कृते उत्तम-विकास-स्थितयः सृज्यन्ते
परन्तु एतत्सर्वं पृष्ठतः वस्तुतः अल्पज्ञातं बलं वर्तते---वैज्ञानिकप्रौद्योगिकीप्रतिभानां प्रवाहः नवीनता च। अस्मिन् अङ्कीययुगे प्रोग्रामरः प्रौद्योगिकीक्षेत्रे महत्त्वपूर्णशक्तयः सन्ति, तेषां विकल्पाः कार्याणि च उद्योगस्य विकासप्रवृत्तिं किञ्चित्पर्यन्तं प्रभावितयन्ति
प्रोग्रामर-जनाः नूतन-प्रौद्योगिकी-अनुप्रयोगानाम्, व्यावसायिक-प्रतिमानानाञ्च निरन्तरं अन्वेषणार्थं स्वस्य व्यावसायिक-ज्ञानस्य, तीक्ष्ण-बाजार-अन्तर्दृष्टेः च उपरि अवलम्बन्ते । तेषां नवीनचिन्तनं न केवलं सॉफ्टवेयर-अन्तर्जाल-उद्योगयोः प्रगतिम् प्रवर्धयति, अपितु चिप्-उद्योगादि हार्डवेयर-क्षेत्रं अपि परोक्षरूपेण प्रभावितं करोति
यदा प्रोग्रामर्-जनाः चिप्-सम्बद्धेषु अनुसन्धान-विकास-कार्य्येषु निवेशं कृतवन्तः तदा ते अधिकानि प्रौद्योगिकी-सफलतानि नवीन-समाधानं च आनयन्ति । ते वर्धमानं विपण्यमागधां पूरयितुं चिप्-प्रदर्शने सुधारं कर्तुं विद्युत्-उपभोगं न्यूनीकर्तुं च प्रतिबद्धाः सन्ति । एषा प्रौद्योगिकी-सफलता प्रत्यक्षतया चिप्-कम्पनीनां उत्पाद-उन्नयनं, विपण्य-विस्तारं च प्रवर्धयति ।
तदतिरिक्तं उद्योगेषु प्रोग्रामर-जनानाम् आगमनेन ज्ञानस्य अनुभवस्य च प्रसारः अपि भवति । ते एकस्मात् कम्पनीतः अन्यस्मिन् कम्पनीं प्रति गच्छन्ति, उन्नतप्रौद्योगिकीम्, प्रबन्धनस्य अनुभवं च नूतनवातावरणे आनयन्ति, सम्पूर्णस्य उद्योगस्य साधारणप्रगतिं प्रवर्धयन्ति।
एस एण्ड पी सूचकाङ्कस्य नूतनसमापनस्य उच्चतमं स्तरं प्राप्तुं प्रोग्रामर्-जनानाम् भूमिकां न्यूनीकर्तुं न शक्यते । येषु नवीनपरियोजनासु उद्यमविकासे च ते भागं गृह्णन्ति, तेषु पूंजीविपण्ये दृढविश्वासः, जीवनशक्तिः च प्रविष्टा अस्ति ।
संक्षेपेण, चिप्-स्टॉक्-मध्ये उदयः, एस एण्ड पी-सूचकाङ्कस्य नूतनः उच्चता च आकस्मिकः न भवति । यतो हि प्रोग्रामरः प्रौद्योगिकीक्षेत्रस्य मेरुदण्डः अस्ति, तेषां प्रयत्नाः नवीनता च सम्पूर्णस्य उद्योगस्य परिदृश्यं सूक्ष्मरूपेण परिवर्तयति ।