한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं, अंशकालिकविकासकार्यं विकासकानां कृते परियोजनायाः गुणवत्तां प्रगतिञ्च सुनिश्चित्य स्वसमयस्य ऊर्जायाः च यथोचितरूपेण व्यवस्थापनस्य आवश्यकता भवति । यदि विकासकाः स्वक्षमतानां संसाधनानाञ्च विचारं विना कार्याणि अन्धरूपेण स्वीकुर्वन्ति तर्हि परियोजना समये न सम्पन्नं भवितुमर्हति, अथवा गुणवत्ता आवश्यकतां न पूरयितुं शक्नोति इदं यथा नजीबस्य 1MDB-प्रकरणे धनस्य योजनां कृत्वा तर्कसंगतरूपेण उपयोगं कर्तुं असफलता, यस्य परिणामेण गम्भीराः आर्थिकहानिः सामाजिकः प्रभावः च अभवत् । संसाधनप्रबन्धनदृष्ट्या अंशकालिकविकासकानाम् स्वस्य तान्त्रिकक्षमता, समयः, ऊर्जा च स्पष्टा अवगतिः आवश्यकी भवति । तेषां प्रत्येकस्य परियोजनायाः कृते आवश्यकसम्पदां मूल्याङ्कनं कृत्वा स्वपरिस्थित्याधारितं विकल्पं कर्तुं आवश्यकता वर्तते। यदि विकासकाः स्वक्षमताम् अतिप्रमाणं कुर्वन्ति, बहु परियोजनानि च गृह्णन्ति तर्हि ते अपर्याप्तसम्पदां स्थितिं पतन्ति । तथैव 1MDB प्रकरणे नजीबः धनस्य उपयोगस्य प्रभावी योजनां पर्यवेक्षणं च कर्तुं असफलः इति भासते, यस्य परिणामेण RM42 मिलियनं धनस्य दुरुपयोगः अभवत् तदतिरिक्तं अंशकालिकविकासकार्येषु अखण्डतायाः विषयः अपि ध्यानस्य योग्यः अस्ति । केचन विकासकाः अधिकानि परियोजनानि प्राप्तुं स्वक्षमताम् अनुभवं च अतिशयोक्तिं कुर्वन्ति, अथवा परियोजनायाः समये कोणान् कटयितुं शक्नुवन्ति । एषः व्यवहारः न केवलं ग्राहकानाम् हिताय हानिं करोति, अपितु सम्पूर्णस्य उद्योगस्य प्रतिष्ठायाः अपि क्षतिं करोति । नजीबस्य प्रकरणे तस्य दुराचारः मलेशियादेशस्य राष्ट्रियप्रतिबिम्बस्य आर्थिकविश्वसनीयतायाः च गम्भीररूपेण क्षतिं कृतवान् ।सारांशः - १.अंशकालिकविकासकार्यं नजीबराजधानीप्रकरणं च संसाधनप्रबन्धने अखण्डतायां च समानसमस्याः सन्ति, तथा च द्वयोः अपि उचितनियोजनस्य अखण्डतायाः च आवश्यकता वर्तते
अग्रे विश्लेषणेन ज्ञायते यत् अंशकालिकविकासकार्यस्य विपण्यप्रतिस्पर्धा अपि अतीव तीव्रा अस्ति। परियोजनासु स्पर्धां कर्तुं विकासकाः प्रायः मूल्यानि न्यूनीकरोति, येन सम्पूर्णस्य उद्योगस्य मूल्यव्यवस्थायां असन्तुलनं भवितुम् अर्हति । तस्मिन् एव काले अन्येषां कृतीनां चोरी, प्रतियोगिनां दुर्भावनापूर्वकं निन्दा इत्यादयः केचन अस्वस्थप्रतिस्पर्धाव्यवहाराः अपि उद्योगस्य स्वस्थविकासं प्रभावितं करिष्यन्ति एतत् नजीबस्य राजनैतिकव्यापारक्षेत्रे अन्यायपूर्णप्रतिस्पर्धाव्यवहारस्य सदृशम् अस्ति । नजीबः स्वस्य सम्बन्धितपक्षयोः च अनुचितलाभान् प्राप्तुं शक्तिसम्पदां दुरुपयोगं कृत्वा समक्षेत्रं नष्टवान् अस्ति। सामाजिकदृष्ट्या अंशकालिकविकासस्य, रोजगारस्य च उदयः सामाजिकरोजगाररूपस्य विविधतां, जनानां स्वरोजगारस्य अन्वेषणं च प्रतिबिम्बयति परन्तु प्रभावी पर्यवेक्षणस्य नियमनस्य च अभावेन श्रमाधिकारस्य रक्षणं कर्तुं असमर्थता, करराजस्वस्य हानिः इत्यादीनां केषाञ्चन अवांछितघटनानां उद्भवः भवितुम् अर्हति नजीबस्य प्रकरणेन इदमपि स्मरणं भवति यत् सत्तायाः दुरुपयोगं धनहानिः च निवारयितुं वित्तीयक्षेत्रस्य सार्वजनिकसम्पदां च पर्यवेक्षणं सुदृढं कर्तुं सर्वकारेण आवश्यकम्।सारांशः - १.अंशकालिकविकासबाजारः अत्यन्तं प्रतिस्पर्धात्मकः अस्ति तथा च अवांछनीयाः घटनाः सन्ति, येषु नजीबप्रकरणे प्रतिबिम्बितानां नियामकविषयाणां सदृशं नियमनस्य नियमनस्य च आवश्यकता वर्तते।
व्यक्तिनां कृते अंशकालिकविकासकार्यं तेषां कौशलं आयस्तरं च सुधारयितुम् अर्हति, परन्तु तेषां तदनुरूपं जोखिमं उत्तरदायित्वं च वहितुं आवश्यकम् अस्ति । परियोजनां चयनं कुर्वन् भवद्भिः स्वकीयानां करियरविकासयोजनानां दीर्घकालीनरुचिनां च पूर्णतया विचारः करणीयः । तत्सह, अस्माभिः विपण्यपरिवर्तनस्य आवश्यकतानां च अनुकूलतायै अस्माकं क्षमतासु गुणेषु च निरन्तरं सुधारः करणीयः । नजीबस्य प्रकरणं अस्मान् चेतयति यत् वयं कुत्रापि भवेम, अस्माभिः कानूनानां, नियमानाम्, नैतिकसिद्धान्तानां च पालनम् कर्तव्यम्, व्यक्तिगतहिताय जनहितस्य हानिः न कर्तव्या।सारांशः - १.ये व्यक्तिः अंशकालिकविकासकार्यं गृह्णन्ति तेषां जोखिमानां, उत्तरदायित्वस्य, स्वस्य विकासस्य च विचारः करणीयः।
संक्षेपेण, यद्यपि अंशकालिकविकासकार्यं व्यक्तिगतं आर्थिकक्रियाकलापः अस्ति तथापि संसाधनप्रबन्धने, बाजारप्रतिस्पर्धायां, अखण्डतायां, नैतिकतायां च सम्बद्धाः विषयाः 1MDB प्रकरणे नजीबेन उजागरितैः विषयैः सह किञ्चित् सम्बद्धाः सन्ति एतेषां विषयाणां गहनचिन्तनस्य विश्लेषणस्य च माध्यमेन वयं तेभ्यः पाठं ग्रहीतुं शक्नुमः, सम्बन्धितक्षेत्रेषु स्वस्थविकासं प्रवर्धयितुं शक्नुमः, सामाजिकनिष्पक्षतां, न्यायं, स्थायिविकासं च प्रवर्धयितुं शक्नुमः।