한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे बहवः जनाः एकेन पूर्णकालिककार्यप्रतिरूपेण सन्तुष्टाः न भवन्ति । तेषु अंशकालिकं कार्यं अधिकाधिकजनानाम् विकल्पः अभवत् । एषा प्रवृत्तिः विशेषतया सॉफ्टवेयरविकासक्षेत्रे स्पष्टा अस्ति, यत्र अंशकालिकविकासकाः कार्याणि गृह्णन्ति इति घटना अस्ति ।
अंशकालिकविकासकार्यं विकासकानां कृते अधिकं लचीलतां स्वायत्ततां च प्रदाति । ते स्वसमयस्य क्षमतायाश्च आधारेण स्वस्य अनुकूलानि परियोजनानि चिन्वितुं शक्नुवन्ति। तत्सह, केषाञ्चन कम्पनीनां कृते व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः च उन्नतिः अभवत् ।
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । विकासकाः परियोजनायाः अस्थिरता, नित्यं माङ्गल्यपरिवर्तनं, दुर्बलसञ्चारः इत्यादीनां समस्यानां सामना कर्तुं शक्नुवन्ति । एताः समस्याः परियोजनायाः प्रगतिम् गुणवत्तां च प्रभावितं कर्तुं शक्नुवन्ति, येन विकासकानां उद्यमानाञ्च कष्टं उत्पद्यते ।
तदतिरिक्तं अंशकालिकविकासकार्यं उद्योगविनियमानाम् प्रबन्धनस्य च कृते आव्हानानि अपि जनयति । विकासकानां अधिकारानां हितानाञ्च रक्षणं कथं करणीयम्, परियोजनानां गुणवत्ता, सुरक्षा च कथं सुनिश्चिता, अनुचितप्रतिस्पर्धायाः परिहारः च सर्वे विषयाः सन्ति येषां समाधानं करणीयम्
नजीबस्य अपीलस्य घटनां प्रति प्रत्यागत्य एतत् जनानां न्यायस्य न्यायस्य च अनुसरणं कर्तुं न्यायस्य इच्छा अपि प्रतिबिम्बयति। तथैव अंशकालिकविकासस्य रोजगारस्य च क्षेत्रे सर्वेषां पक्षानां हितस्य रक्षणार्थं न्यायपूर्णाः, न्यायपूर्णाः, पारदर्शकाः च नियमाः, तन्त्राणि च स्थापयितुं आवश्यकाः सन्ति
अंशकालिकविकासस्य रोजगारस्य च स्वस्थविकासं प्रवर्धयितुं विकासकानां, उद्यमानाम्, प्रासंगिकविभागानाञ्च एकत्र कार्यं कर्तुं आवश्यकता वर्तते। विकासकानां व्यावसायिकसञ्चारकौशलस्य निरन्तरं सुधारः करणीयः, कम्पनीभिः परियोजनानां योजना तर्कसंगतरूपेण, प्रबन्धनं पर्यवेक्षणं च सुदृढं कर्तव्यं, प्रासंगिकविभागैः च कानूनविनियमयोः सुधारः करणीयः, उद्योगस्य पर्यवेक्षणं च सुदृढं कर्तव्यम्।
संक्षेपेण, उदयमानकार्यप्रतिरूपत्वेन अंशकालिकविकासकार्यस्य विशालक्षमता विकासस्य च स्थानं वर्तते। परन्तु तत्सह, सम्मुखीभूतानां समस्यानां, आव्हानानां च समाधानार्थं, तस्य स्वस्थं व्यवस्थितं च विकासं प्रवर्धयितुं सर्वेषां पक्षानां संयुक्तप्रयत्नाः अपि आवश्यकाः सन्ति ।