लोगो

गुआन लेई मिंग

तकनीकी संचालक |

विभिन्नक्षेत्रेषु घटनानां पृष्ठतः गुप्तलिङ्कानां अन्वेषणं कुर्वन्तु

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं भ्रष्टाचारविरोधियुद्धे विजयेन आर्थिकवातावरणे सकारात्मकपरिवर्तनानि आगतानि। स्वच्छं कुशलं च सर्वकारं अधिकं निष्पक्षं, पारदर्शकं, स्थिरं च व्यावसायिकवातावरणं निर्मातुम् अर्हति। विशेषतः नवीनतायाः प्रौद्योगिक्याः च चालितानां उद्योगानां कृते व्यापारविकासाय एतत् वातावरणं महत्त्वपूर्णम् अस्ति । एतादृशे वातावरणे कम्पनयः उत्पादसंशोधनविकासयोः, विपण्यविस्तारस्य सेवासुधारस्य च विषये अधिकं ध्यानं दातुं शक्नुवन्ति, तस्मात् तेषां प्रतिस्पर्धासु सुधारः भवति

अंशकालिकविकासादिलचीलकार्यप्रतिरूपस्य कृते स्थिरं निष्पक्षं च व्यावसायिकवातावरणं अधिकानि अवसरानि न्यूनजोखिमानि च इति अर्थः । यदा विपण्यनियमाः स्पष्टाः भवन्ति तथा च प्रतिस्पर्धा न्यायपूर्णा भवति तदा विकासकाः अनुचितप्रतिस्पर्धायाः, विद्युत्भाडा-अन्वेषणस्य च कारणेन उत्पद्यमानस्य हस्तक्षेपस्य चिन्ताम् अकुर्वन् स्वकौशलस्य, प्रयत्नस्य च कृते तेषां योग्यं पुरस्कारं प्राप्तुं शक्नुवन्ति

द्वितीयं भ्रष्टाचारविरोधिसङ्घर्षस्य परिणामैः सामाजिकविश्वासः अपि वर्धयितुं शक्यते । सर्वकारे जनविश्वासः वर्धितः चेत् आर्थिकक्रियाकलापः अधिकं उत्तेजितः भविष्यति। उपभोक्तारः अधिकं व्यययितुम् इच्छन्ति, निवेशकाः च निधिनिवेशे अधिकं विश्वसिन्ति, यत् निःसंदेहं अंशकालिकविकासकार्यस्य व्यापकं विपण्यमागधां जनयति

तत्सङ्गमे उच्चविश्वासयुक्तः समाजः प्रतिभानां प्रवाहाय सहकार्याय च अनुकूलः भवति । अंशकालिकविकासकाः अधिकसुलभतया भागिनान् अन्वेष्टुं, दलं निर्मातुं, संयुक्तरूपेण परियोजनानि च कर्तुं शक्नुवन्ति । एतादृशः सहकार्यः न केवलं कार्यदक्षतायां सुधारं कर्तुं शक्नोति, अपितु प्रौद्योगिक्याः अनुभवस्य च आदानप्रदानं साझेदारी च प्रवर्धयितुं शक्नोति, येन सम्पूर्णस्य उद्योगस्य स्तरस्य अधिकं सुधारः भवति

अपि च, स्थूल-आर्थिकदृष्ट्या भ्रष्टाचारविरुद्धं युद्धं संसाधनविनियोगस्य अनुकूलनार्थं साहाय्यं करोति । धनं संसाधनं च भ्रष्टाचारैः विकृतं अपव्यययितुं च न अपितु वास्तविकक्षमतायुक्तेषु परियोजनासु उद्यमेषु च प्रवाहितुं शक्नोति। अंशकालिकविकासस्य, रोजगारस्य च क्षेत्रे अपि एतस्य महत्त्वम् अस्ति । अधिकं उचितसंसाधनविनियोगयुक्ते विपण्ये विकासकाः स्वविशेषज्ञतायाः उत्तमं उपयोगं कर्तुं, स्वकौशलेन सह मेलनं कुर्वन्ति परियोजनानि अन्वेष्टुं, संसाधनानाम् इष्टतमं उपयोगं प्राप्तुं च शक्नुवन्ति

तथापि केचन सम्भाव्याः आव्हानाः वयं उपेक्षितुं न शक्नुमः । यद्यपि भ्रष्टाचारविरोधियुद्धे महत्त्वपूर्णाः विजयाः प्राप्ताः तथापि भ्रष्टाचारस्य उन्मूलनं रात्रौ एव न भविष्यति। केषुचित् स्थानीयक्षेत्रेषु, लिङ्केषु च अनियमिताः व्यवहाराः अद्यापि विद्यन्ते । एतदर्थं सर्वकारेण पर्यवेक्षणं निरन्तरं सुदृढं कर्तुं, व्यवस्थायां निरन्तरं सुधारं कर्तुं, विपण्यस्य निष्पक्षतां पारदर्शितां च सुनिश्चितं कर्तुं आवश्यकम् अस्ति ।

अंशकालिकविकासकानाम् कृते अपि तेषां स्वस्य गुणवत्तां क्षमतां च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति । अधिकाधिकं प्रतिस्पर्धात्मके विपण्यवातावरणे केवलं ठोस-तकनीकी-कौशलेन, नवीन-चिन्तनेन, उत्तम-समूहकार्य-कौशलेन च वयं विशिष्टाः भवितुम् अवसरान् च ग्रहीतुं शक्नुमः |.

संक्षेपेण वक्तुं शक्यते यत् भ्रष्टाचारविरोधीयुद्धे मलेशिया-सर्वकारस्य विजयेन अंशकालिकविकासः, रोजगारः च समाविष्टाः विविधाः आर्थिकक्रियाकलापाः उत्तमाः विकासस्य परिस्थितयः सृज्यन्ते परन्तु एतासां परिस्थितीनां पूर्णं उपयोगं कर्तुं स्वस्य विकासं प्राप्तुं च सर्वेषां पक्षानाम् एकत्र कार्यं कृत्वा परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्तुं, आव्हानानां सामना कर्तुं च आवश्यकता वर्तते

2024-07-11

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता