한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परियोजनायाः सफलता योग्यजनानाम् उपरि निर्भरं भवति
परियोजनायाः सफलकार्यन्वयनार्थं व्यावसायिकज्ञानं कौशलं च धारयन्तः जनाः आवश्यकाः भवन्ति । तेषां न केवलं परियोजनाक्षेत्रस्य ज्ञाने प्रवीणता भवितुमर्हति, अपितु उत्तमं सामूहिककार्यं, संचारकौशलं च भवितुमर्हति। चिकित्साक्षेत्रं उदाहरणरूपेण गृहीत्वा नूतनानां शोधपरियोजनानां कृते अनुभविनो चिकित्साविशेषज्ञाः, कुशलाः प्रयोगात्मकाः तकनीकिणः, आँकडाविश्लेषणे उत्तमाः व्यावसायिकाः च आवश्यकाः भवन्ति यदा सर्वेषु पक्षेषु जनाः स्वविशेषज्ञतायाः उपयोगं कुर्वन्ति तदा एव परियोजना सुचारुतया प्रवर्तयितुं शक्नोति।जनशक्तिमेलनस्य परियोजनालक्ष्याणां च मध्ये निकटसम्बन्धः
परियोजनायाः लक्ष्याणि आवश्यकानां कर्मचारिणां प्रकारं संख्यां च निर्धारयन्ति । यथा, नूतनानां चिकित्सायन्त्राणां विकासं लक्ष्यं कृत्वा परियोजनायां अभियंताः, सामग्रीवैज्ञानिकाः, चिकित्सापरीक्षणविशेषज्ञाः, अन्यप्रतिभाः च आवश्यकाः भवन्ति । चिकित्सासूचनाप्रकल्पस्य कृते सॉफ्टवेयर-इञ्जिनीयराणां, आँकडाविश्लेषकाणां, चिकित्साप्रबन्धकानां च सहभागिता आवश्यकी भवितुम् अर्हति । यदि कर्मचारिणां क्षमतानां परियोजनायाः आवश्यकतानां च मध्ये असङ्गतिः भवति तर्हि परियोजना मन्दं प्रगतिम् अथवा असफलता अपि भविष्यति ।समीचीनजनानाम् नियुक्त्यर्थं आव्हानानि रणनीतयः च
परियोजनाकर्मचारिणां नियुक्तौ प्रायः विविधाः आव्हानाः भवन्ति । यथा - तीव्रस्पर्धायाः कारणेन उत्तमप्रतिभानां अभावः भवति, अथवा प्रतिभानां मूल्याङ्कनं अशुद्धं भवति । एतेषां आव्हानानां निवारणाय अनेकाः रणनीतयः स्वीकर्तुं शक्यन्ते । सर्वप्रथमं परियोजनायाः आवश्यकताः, कर्मचारिणां कौशलस्य आवश्यकताः च स्पष्टीकर्तुं, विस्तृतां नियुक्तियोजनां च निर्मातुं आवश्यकम्। द्वितीयं, भर्तीार्थं बहुविधचैनलस्य उपयोगं कुर्वन्तु, यत्र ऑनलाइन-भर्ती-मञ्चाः, व्यावसायिक-प्रतिभा-समूहाः, परिसर-नियुक्तिः इत्यादयः सन्ति । तदतिरिक्तं आन्तरिकसिफारिशानां माध्यमेन व्यावसायिकसंस्थाभिः सह सहकार्यं च कृत्वा प्रतिभानां स्रोतः विस्तारयितुं शक्यते ।कार्मिकप्रशिक्षणस्य विकासस्य च महत्त्वम्
यदा योग्याः जनाः नियुक्ताः भवन्ति तदा अपि तेषां प्रशिक्षणं विकासं च उपेक्षितुं न शक्यते। यथा यथा परियोजनाः उन्नताः भवन्ति तथा प्रौद्योगिकी अद्यतनं भवति तथा तथा कर्मचारिणां नूतनानां आवश्यकतानां अनुकूलतायै स्वक्षमतासु निरन्तरं सुधारः करणीयः। प्रशिक्षणे व्यावसायिककौशलप्रशिक्षणं, परियोजनाप्रबन्धनप्रशिक्षणं, दलसहकार्यप्रशिक्षणम् इत्यादयः समाविष्टाः भवितुम् अर्हन्ति । प्रशिक्षणद्वारा न केवलं कर्मचारिणां कार्यदक्षतायां सुधारः कर्तुं शक्यते, अपितु परियोजनायाः प्रति तेषां स्वामित्वस्य भावः, उत्तरदायित्वं च वर्धयितुं शक्यते।परियोजनासु सामूहिककार्यस्य भूमिका
परियोजनायाः सफलता न केवलं व्यक्तिस्य क्षमतायाः उपरि निर्भरं भवति, अपितु दलस्य सहकार्यस्य उपरि अपि निर्भरं भवति । परियोजनादले भिन्नपृष्ठभूमियुक्तानां प्रमुखानां च जनानां परस्परं सहकार्यं समर्थनं च करणीयम् । उत्तमं सामूहिककार्यं सूचनाप्रवाहं प्रवर्धयितुं, निर्णयनिर्माणस्य कार्यक्षमतां सुधारयितुम्, कार्यस्य द्वितीयकं संसाधनानाम् अपव्ययस्य च परिहारं कर्तुं शक्नोति । यथा चिकित्सासंशोधनपरियोजनासु वैद्याः, परिचारिकाः, वैज्ञानिकसंशोधकाः इत्यादयः कठिनसमस्यानां निवारणाय निकटतया कार्यं कर्तुं प्रवृत्ताः भवन्ति ।कार्मिकप्रेरणायां प्रोत्साहनतन्त्रानां प्रभावः
परियोजनाकर्मचारिणां उत्साहं सृजनशीलतां च उत्तेजितुं प्रभावी प्रोत्साहनतन्त्रं स्थापयितुं महत्त्वपूर्णम् अस्ति। प्रोत्साहनेषु भौतिकपुरस्काराः, यथा बोनसः, लाभः इत्यादयः, तथैव आध्यात्मिकपुरस्काराः, यथा मानदपदवी, पदोन्नतिस्य अवसराः इत्यादयः अपि अन्तर्भवितुं शक्नुवन्ति । एकं उचितं प्रोत्साहनतन्त्रं कर्मचारिणः स्वक्षमतां पूर्णतया विकसितुं परियोजनायाः सफलतायां अधिकं योगदानं दातुं च शक्नोति। प्रारम्भे उक्तं हृदयरोगस्य चिकित्साविषये नूतनसंशोधनं प्रति गत्वा अस्य शोधपरिणामस्य पृष्ठे निःसंदेहं सामूहिकप्रयत्नः सहकार्यं च अस्ति। शोधकर्तारः स्वस्वस्थानेषु प्रमुखभूमिकां निर्वहन्ति, संयुक्तरूपेण च शोधस्य प्रगतेः प्रवर्धनं कुर्वन्ति । एतेन परियोजनायां योग्यान् जनान् अन्वेष्टुं तेभ्यः अधिकतमं लाभं प्राप्तुं च महत्त्वं अधिकं ज्ञायते । संक्षेपेण परियोजनासञ्चालनस्य समये समीचीनकर्मचारिणां अन्वेषणं, उत्तमं दलसहकार्यतन्त्रं स्थापयितुं, आवश्यकप्रशिक्षणं प्रोत्साहनं च प्रदातुं परियोजनायाः सफलतायाः प्रमुखकारकाः सन्ति एवं एव वयं परियोजनालक्ष्याणि प्राप्तुं शक्नुमः, अत्यन्तं प्रतिस्पर्धात्मके वातावरणे उत्तमं परिणामं च प्राप्तुं शक्नुमः।