한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उद्यमानाम् मध्ये सहकार्यं प्रायः संसाधनपूरकतायाः, प्रौद्योगिकीसाझेदारी, विपण्यविस्तारस्य च आधारेण भवति । बर्कले लाइट्स् तथा मेडिसिनोवा इत्येतयोः सहकार्यं निःसंदेहं स्वस्वक्षेत्रेषु अधिकाधिकं सफलतां प्राप्तुं वर्तते। एतादृशः सहकार्यः न केवलं द्वयोः पक्षयोः प्रतिस्पर्धायां सुधारं कर्तुं साहाय्यं करिष्यति, अपितु सम्पूर्णस्य उद्योगस्य विकासे अपि गहनः प्रभावः भवितुम् अर्हति
अर्थव्यवस्थायाः विकासेन विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या सह कार्यप्रणालीषु अपि गहनपरिवर्तनं भवति । तेषु क्रमेण लचीलाः कार्यप्रतिमानाः उद्भवन्ति, यत्र अंशकालिकं कार्यं, स्वतन्त्रकार्यम् इत्यादयः सन्ति । एतत् प्रतिरूपं जनान् अधिकविकल्पान् संभावनाश्च प्रदाति ।
लचीले कार्यप्रतिरूपे अंशकालिकविकासकार्यं सामान्यघटना अभवत् । एकतः विकासकानां कृते अंशकालिककार्यं तेषां अवकाशसमयस्य पूर्णं उपयोगं कर्तुं, आयस्रोतानां वर्धनं च कर्तुं शक्नोति । तत्सह, अधिकविभिन्नप्रकारस्य परियोजनासु सम्पर्कं कर्तुं, अनुभवसञ्चयं कर्तुं, कौशलस्तरं च सुधारयितुम् अपि शक्नोति ।
अपरपक्षे उद्यमानाम् कृते अंशकालिकविकासकानाम् नियुक्तिः व्ययस्य न्यूनीकरणं कर्तुं मानवसंसाधनानाम् लचीलापनं च कर्तुं शक्नोति । विशेषतः केषुचित् अस्थायी परियोजनासु वा कार्येषु येषु विशिष्टव्यावसायिककौशलस्य आवश्यकता भवति, अंशकालिकविकासकाः महत्त्वपूर्णां भूमिकां कर्तुं शक्नुवन्ति ।
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । केचन आव्हानाः मुद्दायाः च सन्ति। यथा, अंशकालिकविकासकस्य तेषां नियोक्तुः च मध्ये संचारः पूर्णकालिककर्मचारिणः इव सुचारुः न भवेत्, येन परियोजनायाः प्रगतेः दुःखं भवति तदतिरिक्तं अंशकालिककार्यस्य स्थिरता तुल्यकालिकरूपेण न्यूना भवति, विकासकाः परियोजनायाः व्यत्ययस्य अथवा अस्थिरस्य आयस्य जोखिमस्य सामनां कर्तुं शक्नुवन्ति ।
एतासां आव्हानानां सामना कर्तुं अंशकालिकविकासकानाम् संचारकौशलं समयप्रबन्धनकौशलं च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति । तत्सह, कम्पनीभिः अंशकालिकपरियोजनानां सुचारुप्रगतिः सुनिश्चित्य प्रभावीसञ्चारतन्त्राणि प्रबन्धनव्यवस्थाः च स्थापनीयाः।
सामान्यतया अंशकालिकविकासकार्यं कालविकासस्य अनुकूलं कार्यप्रतिरूपं भवति । एतत् व्यक्तिभ्यः उद्यमभ्यः च अवसरान् आनयति, परन्तु विद्यमानसमस्यानां निवारणाय, विजय-विजय-स्थितिं प्राप्तुं च पक्षद्वयं मिलित्वा कार्यं कर्तुं अपि आवश्यकम् अस्ति यथा बर्कले लाइट्स्-मेडिसिनोवा-योः सहकार्यं भवति, तथैव परस्परं समर्थनं कृत्वा सहकारिरूपेण विकासं कृत्वा एव वयं अत्यन्तं प्रतिस्पर्धात्मके विपण्ये पदस्थानं प्राप्तुं शक्नुमः |.