한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनजटिले नित्यं परिवर्तनशीलव्यापारवातावरणे नवीनतां विकासं च प्राप्तुं सहकार्यं प्रमुखः उपायः अभवत् । औषधक्षेत्रं उदाहरणरूपेण गृहीत्वा, मेडिसिनोवा-संस्थायाः प्रतिपिण्ड-औषध-अभ्यर्थीनां आविष्कारस्य विकासस्य च त्वरणम् इत्यादीनां सहकार्यस्य दूरगामी महत्त्वं वर्तते
सहकार्यं सर्वेषां पक्षानाम् संसाधनानाम् एकीकरणं कृत्वा पूरकलाभान् प्राप्तुं शक्नोति। विभिन्नदलेषु, संस्थासु वा व्यवसायेषु प्रत्येकस्य अद्वितीयं कौशलं, ज्ञानं, अनुभवः च भवति । यदा ते मिलित्वा कार्यं कुर्वन्ति तदा ते एतानि बलानि एकत्र आनेतुं शक्नुवन्ति यत् नवीनतायाः अधिकं शक्तिशाली बलं निर्मातुं शक्नुवन्ति। यथा वैज्ञानिकसंशोधनक्षेत्रे एकस्य शोधदलस्य मूलभूतसिद्धान्ते गहनसञ्चयः भवितुम् अर्हति, अपरस्य दलस्य प्रयोगप्रौद्योगिक्यां विशेषज्ञता भवितुम् अर्हति सहकार्यद्वारा उभयपक्षः संयुक्तरूपेण कठिनसमस्याः अतिक्रम्य शोधप्रगतेः त्वरिततां कर्तुं शक्नोति ।
आर्थिकदृष्ट्या सहकार्यं व्ययस्य न्यूनीकरणे, जोखिमानां साझेदारी च सहायकं भवति । नूतनानां औषधानां वा प्रौद्योगिकीनां विकासाय प्रायः विशालवित्तीयनिवेशस्य आवश्यकता भवति, तस्य सह उच्चजोखिमाः अपि भवन्ति । सहकार्यस्य माध्यमेन सर्वे पक्षाः अनुसंधानविकासव्ययस्य साझेदारी कर्तुं शक्नुवन्ति तथा च व्यक्तिगतप्रतिभागिनां वित्तीयदबावं न्यूनीकर्तुं शक्नुवन्ति। तस्मिन् एव काले बहुविधभागिनां मध्ये अपि जोखिमाः प्रसारयितुं शक्यन्ते, येन परियोजनाविफलतायाः कारणेन कस्यापि पक्षस्य महतीं हानिः न्यूनीभवति ।
सहकार्यं सूचनानां ज्ञानस्य च आदानप्रदानं, साझेदारी च सुलभं कर्तुं शक्नोति । सहकारि परियोजनायां प्रतिभागिनः भिन्नपृष्ठभूमितः आगत्य स्वकीयानि अन्वेषणं सूचनां च आनयन्ति । एतादृशः संचारः न केवलं दलस्य क्षितिजं विस्तृतं कर्तुं शक्नोति, अपितु नूतनान् विचारान् विचारान् च उत्तेजितुं शक्नोति। यथा, अन्तरविषयसहकार्यं भौतिकशास्त्रज्ञस्य चिन्तनपद्धत्या जीवविज्ञानिनः उपरि नूतनं प्रकाशं प्रसारयितुं शक्यते, येन संशोधनस्य सफलताः प्राप्यन्ते ।
प्रतिपिण्ड-औषध-अभ्यर्थीनां आविष्कारं विकासं च त्वरितुं मेडिसिनोवा-सहकार्यस्य अस्माकं प्रारम्भिक-उल्लेखं प्रति गत्वा |. एतादृशः सहकार्यः औषध-उद्योगाय नूतना आशां जनयति इति न संशयः । नूतनप्रकारस्य चिकित्सारूपेण प्रतिपिण्डौषधानां उच्चविशिष्टतायाः, उत्तमप्रभावशीलतायाः च लाभाः सन्ति । परन्तु अस्य अनुसन्धानविकासप्रक्रिया आव्हानैः परिपूर्णा अस्ति, जीवविज्ञानं, रसायनशास्त्रं, चिकित्साशास्त्रम् इत्यादीनां बहुविधविषयाणां ज्ञानं प्रौद्योगिक्याः च आवश्यकता वर्तते
अस्मिन् सहकार्ये सर्वेषां पक्षेभ्यः व्यावसायिकाः शोधविकासप्रक्रियायां सम्मुखीभूतानां विविधानां समस्यानां समाधानार्थं निकटतया कार्यं कर्तुं शक्नुवन्ति । यथा, औषधीयरसायनशास्त्रज्ञाः नूतनानां यौगिकानां परिकल्पना, संश्लेषणं च कर्तुं उत्तरदायी भवन्ति, जीवविज्ञानिनः औषधक्रियाकलापपरीक्षणं तन्त्रसंशोधनं च कुर्वन्ति, चिकित्साविशेषज्ञाः च नैदानिकप्रयोगस्य दृष्ट्या मार्गदर्शनं सुझावं च ददति अस्य सहकारिकार्यस्य माध्यमेन अनुसन्धानस्य विकासस्य च कार्यक्षमतायाः सफलतायाः च दरं बहु उन्नतं भवति ।
तदतिरिक्तं एतादृशः सहकार्यः प्रतिपिण्डौषधानां अनुसन्धानविकासयोः निवेशार्थं अधिकसम्पदां अपि आकर्षयितुं शक्नोति । यदा सहकारी परियोजना कतिपयान् परिणामान् प्राप्नोति तथा च उत्तमसंभावनाः दर्शयति तदा प्रायः अधिकं वित्तपोषणं, प्रतिभां, तकनीकीसमर्थनं च आकर्षयिष्यति। एतेन न केवलं परियोजनायाः अग्रे विकासे सहायता भविष्यति, अपितु सम्पूर्णस्य उद्योगस्य समृद्धिः अपि प्रवर्धिता भविष्यति।
तथापि सहकार्यं सर्वदा सुचारु नौकायानं न भवति । सहकार्यप्रक्रियायां दुर्बलसञ्चारः, लाभस्य विषमवितरणं, सांस्कृतिकभेदाः इत्यादयः समस्याः उत्पद्यन्ते । यदि एतासां समस्यानां सम्यक् समाधानं न भवति तर्हि तेषां प्रभावः सहकार्यस्य प्रभावः अथवा सहकार्यस्य भङ्गः अपि भवितुम् अर्हति ।
सहकार्यस्य सुचारुप्रगतिः सुनिश्चित्य प्रभावी संचारतन्त्रस्य स्थापना आवश्यकी अस्ति । सर्वेषां पक्षेषु मुक्तं पारदर्शकं च मनोवृत्तिः निर्वाहयितुम्, परियोजनायाः प्रगतिः, आवश्यकताः, विषयाः च समये एव संप्रेषितव्याः। तत्सह, सर्वेषां पक्षानाम् योगदानं प्रतिफलस्य आनुपातिकं भवति इति सुनिश्चित्य उचितलाभवितरणयोजना निर्मातव्या। सहकार्यस्य सामञ्जस्यपूर्णं वातावरणं निर्मातुं परस्परं अवगमनेन, सम्मानेन च सांस्कृतिकभेदानाम् सेतुबन्धनस्य आवश्यकता वर्तते।
संक्षेपेण वक्तुं शक्यते यत् उद्योगस्य विकासाय सहकार्यं शक्तिशाली चालकशक्तिः अस्ति । वर्धमानजटिलचुनौत्यस्य अवसरानां च सम्मुखे अस्माभिः सक्रियरूपेण सहकार्यं अन्वेष्टव्यं, सहकार्यस्य लाभाय पूर्णं क्रीडां दातव्यं, साधारणविकासः प्राप्तव्यः च |.