한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनजटिलस्य नित्यं परिवर्तनशीलस्य च अन्तर्राष्ट्रीयवातावरणे राष्ट्रियसुरक्षा विश्वस्य सर्वकाराणां केन्द्रबिन्दुः अभवत् । मलेशियादेशः अपवादः नास्ति तस्य सर्वकारेण स्पष्टं कृतं यत् सः स्वनागरिकाणां सुरक्षां सुनिश्चितं कर्तुम् इच्छति, दृढनिश्चयं च दर्शितवान् । एषः निश्चयः कुत्रापि न निर्गतः, किन्तु तस्य बहवः गहनाः कारणाः आसन् । सर्वप्रथमं विश्वे समये समये आतङ्कवादीनां क्रियाकलापाः भवन्ति, येन सर्वेषां देशानाम् सुरक्षायाः कृते गम्भीरः खतरा भवति । बहुसांस्कृतिकः बहुजातीयः च देशः इति नाम्ना मलेशियादेशे बाह्य आतङ्कवादीसमूहानां घुसपैठस्य जोखिमाः सन्ति । सामाजिकस्थिरतां जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां निर्वाहयितुम् आतङ्कवादविरुद्धस्य दृढयुद्धस्य संकेतं बहिः जगति प्रेषयितुं सर्वकारेण कठोरपरिहाराः करणीयाः |.
द्वितीयं, आर्थिकविकासस्य आवश्यकता अपि महत्त्वपूर्णं कारकं वर्तते यत् मलेशियासर्वकारं राष्ट्रियसुरक्षायाः महत्त्वं दातुं प्रेरयति। निवेशं आकर्षयितुं आर्थिकवृद्धिं प्रवर्धयितुं सुरक्षितं स्थिरं च सामाजिकं वातावरणं आधारं भवति । यदि सामाजिका अशान्तिः भवति तर्हि निवेशकाः निरुद्धाः भवितुम् अर्हन्ति, येन आर्थिकविकासः बाधितः भवितुम् अर्हति । अतः राष्ट्रियसुरक्षां सुनिश्चित्य सर्वकारः आर्थिकविकासाय उत्तमपरिस्थितिः सृजति, अधिकं आन्तरिकविदेशीयनिवेशं आकर्षयति, देशस्य अर्थव्यवस्थायाः निरन्तरसमृद्धिं च प्रवर्धयति
तदतिरिक्तं आन्तरिकराजनैतिकस्थितेः स्थिरता अपि राष्ट्रियसुरक्षायाः विषये सर्वकारः ध्यानं ददाति इति प्रमुखकारणेषु अन्यतमम् अस्ति । राजनैतिकबहुलवादस्य सन्दर्भे विविधाः राजनैतिकशक्तयः परस्परं स्पर्धां कुर्वन्ति । यदि समाजे सुरक्षासमस्याः उत्पद्यन्ते तर्हि तेषां शोषणं कतिपयैः राजनैतिकशक्तैः राजनैतिक-अशान्तिं जनयितुं शक्यते, सर्वकारस्य शासनस्य स्थितिं देशस्य राजनैतिकस्थिरतां च प्रभावितं कर्तुं शक्यते अतः सर्वकारः सुरक्षां सुदृढं करोति, राजनैतिकस्थिरतां निर्वाहयति, स्वस्य शासकीयमूलं सुदृढं करोति, देशस्य दीर्घकालीनशान्तिं स्थिरतां च सुनिश्चितं करोति ।
तत्सह जनमतस्य दबावस्य प्रभावः सर्वकारस्य निर्णयनिर्माणे अपि भवति । सामाजिकमाध्यमानां लोकप्रियतायाः कारणात् जनाः सुरक्षाविषयेषु अधिकाधिकं ध्यानं ददति। एकदा सुरक्षाघटना घटते तदा जनाः विविधमार्गेण स्वस्य असन्तुष्टिं, आग्रहान् च प्रकटयिष्यन्ति। जनानां चिन्तानां प्रतिक्रियायै सर्वकारेण नागरिकानां सुरक्षां सुनिश्चित्य जनानां सन्तुष्टिः विश्वासश्च सुधारयितुम् व्यावहारिकाः प्रभावी च उपायाः करणीयाः।
सारांशतः मलेशिया-सर्वकारेण उक्तं यत् सः स्वनागरिकाणां सुरक्षां सुनिश्चित्य यथाशक्ति प्रयतते, यत्र आवश्यकतायां सैन्यकार्याणि करणीयाः इति एतत् कदमः न केवलं राष्ट्रियसुरक्षां स्थिरतां च निर्वाहयितुं साहाय्यं करोति, अपितु आर्थिकविकासाय सामाजिकप्रगतेः च अनुकूलपरिस्थितयः अपि सृजति ।
परन्तु राष्ट्रियसुरक्षायाः व्यापकं रक्षणं प्राप्तुं सुलभं नास्ति, अद्यापि तस्य सम्मुखे बहवः आव्हानाः सन्ति । एकतः सीमितसम्पदः प्रमुखः विषयः अस्ति । राष्ट्रियसुरक्षां सुनिश्चित्य पुलिसबलस्य सुदृढीकरणं, गुप्तचरसङ्ग्रहक्षमतासु सुधारः, सुरक्षासुविधासु सुधारः च समाविष्टाः बहुजनशक्तिः, भौतिकवित्तीयसम्पदां च निवेशः आवश्यकः परन्तु सर्वकारस्य संसाधनं असीमितं नास्ति यत् संसाधनानाम् आवंटनं कथं करणीयम् तथा च प्रमुखक्षेत्रेषु प्रमुखलिङ्केषु च प्रभावी परिणामः सुनिश्चितः करणीयः इति समस्या अस्ति यस्याः गहनचिन्तनस्य समाधानस्य च आवश्यकता वर्तते।
अपरपक्षे प्रौद्योगिक्याः तीव्रविकासेन सुरक्षासुरक्षायाः च नूतनाः आव्हानाः अपि आगताः सन्ति । संजालसुरक्षा जैवसुरक्षा इत्यादिषु उदयमानक्षेत्रेषु समस्याः अधिकाधिकं प्रमुखाः भवन्ति, पारम्परिकसुरक्षाआश्वासनपद्धतयः प्रभावीरूपेण प्रतिक्रियां दातुं न शक्नुवन्ति समयस्य विकासस्य परिवर्तनस्य च अनुकूलतायै वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणं निरन्तरं सुदृढं कर्तुं, सुरक्षा-सुरक्षायाः तकनीकीस्तरं च सुधारयितुम् सर्वकारेण आवश्यकता वर्तते |.
तदतिरिक्तं राष्ट्रियसुरक्षां सुनिश्चित्य अन्तर्राष्ट्रीयसहकार्यम् अपि महत्त्वपूर्णः उपायः अस्ति । वैश्वीकरणस्य सन्दर्भे सुरक्षाविषयाणि प्रायः पारराष्ट्रीयाः परस्परसम्बद्धाः च भवन्ति । मलेशियादेशस्य अन्यैः देशैः सह सूचनासाझेदारीयां संयुक्तकानूनप्रवर्तने च सहकार्यं सुदृढं कर्तुं आवश्यकं यत् पारराष्ट्रीय-अपराध-आतङ्कवाद-आदि-धमकीनां संयुक्तरूपेण प्रतिक्रियां दातुं, सुरक्षा-प्रतिश्रुति-प्रभावशीलतायां सुधारं कर्तुं च तालमेलस्य निर्माणं करणीयम् |.
संक्षेपेण वक्तुं शक्यते यत् मलेशिया-सर्वकारेण स्वनागरिकाणां सुरक्षां सुनिश्चित्य बहु दूरं गन्तव्यम् अस्ति । विभिन्नकारकाणां पूर्णविचारस्य आधारेण वैज्ञानिकानि उचितानि च नीतयः निर्मातुं, संसाधनविनियोगं प्रौद्योगिकीनवाचारं च सुदृढं कर्तुं, अन्तर्राष्ट्रीयसहकार्यं सक्रियरूपेण कर्तुं, राष्ट्रियसुरक्षासुनिश्चितीकरणस्य क्षमतायां स्तरे च निरन्तरं सुधारं कर्तुं, सुरक्षितं, स्थिरं, सामञ्जस्यपूर्णं च निर्मातुं आवश्यकम् अस्ति समाजः जनानां कृते पर्यावरणम्।