한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिकीविकासस्य आवश्यकता
अद्यतनस्य अङ्कीययुगे व्यक्तिगतप्रौद्योगिक्याः विकासः अधिकाधिकं महत्त्वपूर्णः अस्ति । इदं न केवलं व्यक्तिगतरुचिं आवश्यकतां च पूरयितुं शक्नोति, अपितु व्यक्तिगतवृत्तिविकासे चिप्स् अपि योजयितुं शक्नोति । यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा अद्वितीयतांत्रिकक्षमतानां धारणेन व्यक्तिः अत्यन्तं प्रतिस्पर्धात्मके कार्यबाजारे विशिष्टः भवितुम् अर्हति ।व्यक्तिगतविकासे प्रौद्योगिकीप्रगतेः प्रभावः
गूगल इत्यादीनां प्रौद्योगिकीविशालकायानां प्रौद्योगिकी-सफलताः व्यक्तिगत-प्रौद्योगिकी-विकासाय सन्दर्भं प्रेरणाञ्च प्रददति । यथा, गेम्मा २ इत्यस्य सफलता, तस्य पृष्ठतः सिद्धान्ताः तान्त्रिकविचाराः च व्यक्तिगतविकासकानाम् अभिनवचिन्तनं उत्तेजितुं शक्नुवन्ति । तस्मिन् एव काले प्रौद्योगिक्याः व्यापकप्रयोगेन व्यक्तिगतविकासस्य सीमा अपि न्यूनीकृता अस्ति, येन अधिकान् जनान् प्रौद्योगिकीनवाचारे भागं ग्रहीतुं अवसरं प्राप्नोतिव्यक्तिगतप्रौद्योगिकीविकासे दुविधाः, सफलताः च
परन्तु व्यक्तिगतप्रौद्योगिकीविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति । सीमितसंसाधनं, अपर्याप्तज्ञानं, विपण्यस्य अनिश्चितता च सर्वाणि व्यक्तिगतविकासकानाम् समक्षं दुविधाः सन्ति । परन्तु अन्तर्जालस्य लोकप्रियतायाः, मुक्तस्रोतसमुदायस्य विकासेन च व्यक्तिभ्यः समृद्धाः शिक्षणसंसाधनाः, संचारमञ्चाः च प्रदत्ताः, ये एतान् बाधान् भङ्गयितुं साहाय्यं कर्तुं शक्नुवन्तिव्यक्तिगत प्रौद्योगिक्याः विकासस्य भविष्यम्
भविष्यं दृष्ट्वा अधिकक्षेत्रेषु व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वपूर्णा भूमिका भविष्यति इति अपेक्षा अस्ति। कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां निरन्तरविकासेन व्यक्तिगतविकासकाः स्मार्टगृहाणि, चिकित्सास्वास्थ्यम् इत्यादीनि उदयमानक्षेत्रेषु स्वस्य ध्यानं प्रेषयितुं शक्नुवन्ति, प्रौद्योगिकीनवाचारद्वारा समाजे अधिकं मूल्यं आनेतुं शक्नुवन्ति च संक्षेपेण विज्ञानस्य प्रौद्योगिक्याः च तरङ्गेन चालितः व्यक्तिगतप्रौद्योगिक्याः विकासः विकासाय व्यापकं स्थानं प्रारभ्यते यावत् वयं अवसरान् गृह्णामः, कठिनतां च पारयामः तावत् व्यक्तिगतविकासकाः प्रौद्योगिक्याः जगति स्वकीयं तेजः निर्मातुं समर्थाः भविष्यन्ति।