한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संचार-प्रौद्योगिकीक्षेत्रेषु विशालकायरूपेण हुवावे सदैव स्वस्य सशक्त-अनुसन्धान-विकास-क्षमतायाः नवीनता-क्षमतायाः च कृते प्रसिद्धः अस्ति । साइरसः हुवावे इत्यनेन सह सहकार्यं कर्तुं चयनं कृतवान् यतः निःसंदेहं हुवावे इत्यस्य प्रौद्योगिकी-लाभानां संसाधनानाञ्च आडम्बरं गृहीतवान् ।
एतादृशः सहकार्यः केवलं सरलं पूंजी-सञ्चालनं न भवति, अपितु प्रौद्योगिकी-एकीकरणस्य, नवीनतायाः च अवसरः अपि अस्ति । चंगन आटोमोबाइल इत्यादीनि कम्पनयः अपि निरन्तरं स्वकीयानां विकासमार्गाणां अन्वेषणं कुर्वन्ति तेषां रणनीतयः कार्याणि च सम्पूर्णे उद्योगे नूतनानि विचाराणि, आदर्शानि च आनयत्।
परन्तु अस्य पृष्ठतः अस्माभिः गभीरं चिन्तनीयं यत् प्रौद्योगिकीविकासाय कीदृशं वातावरणं, कीदृशं परिस्थितयः च आवश्यकाः? किं दृढं आर्थिकसमर्थनं वा उत्कृष्टप्रतिभादलम्? अथवा मुक्तनवीनतावातावरणं ?
व्यक्तिनां कृते प्रौद्योगिकीविकासस्य किं अर्थः ? इदं केवलं कार्यात् अधिकम् अस्ति, इदं भवतः आत्ममूल्यं स्वप्नानां च साक्षात्कारस्य मार्गः अस्ति। एकस्य सफलस्य प्रौद्योगिकीविकासकस्य ठोसव्यावसायिकज्ञानस्य, तीक्ष्णदृष्टिकोणस्य, निरन्तरं शिक्षणक्षमता च आवश्यकी भवति ।
अद्यत्वे प्रौद्योगिक्याः तीव्रविकासेन वयं प्रायः विविधैः नवीनप्रौद्योगिकीभिः, नूतनैः अनुप्रयोगैः च आकृष्टाः भवेम । परन्तु एतेषां प्रौद्योगिकीनां पृष्ठतः विकासकाः कष्टानि, प्रयत्नाः च गतवन्तः इति विषये अल्पाः एव चिन्तयन्ति । ते कस्यापि समस्यायाः समाधानार्थं मस्तिष्कं व्यवहरन्तः असंख्यदिनानि रात्राणि च यापयन्ति स्यात्, ते अभिनवविचारस्य साक्षात्कारं कर्तुं प्रयतन्ते, असफलाः च भवन्ति;
प्रौद्योगिकीविकासाय दृढतायाः धैर्यस्य च आवश्यकता वर्तते। बहुवारं परियोजनायाः सफलता रात्रौ एव न भवति, अपितु दीर्घकालं यावत् सञ्चयस्य, वर्षणस्य च आवश्यकता भवति । अस्मिन् क्रमे विकासकाः स्वलक्ष्येषु दृढविश्वासं स्थापयितुं आवश्यकाः सन्ति, अस्थायीकठिनताभिः, विघ्नैः च न पराजिताः भवेयुः ।
तत्सह प्रौद्योगिकीविकासः अपि दलसहकार्यात् अविभाज्यः अस्ति । उत्तम-तकनीकी-दलस्य सदस्याः सन्ति ये परस्परं पूरकाः, समर्थनं च कर्तुं शक्नुवन्ति, एकत्र कष्टानि च अतितर्तुं शक्नुवन्ति । एकस्मिन् दलस्य मध्ये सर्वे स्वस्य निपुणतां सहनार्थं आनयन्ति, साधारणं लक्ष्यं प्राप्तुं च परिश्रमं कुर्वन्ति ।
उद्यमस्तरस्य प्रौद्योगिकीविकासदलानां प्रभावीरूपेण आयोजनं प्रबन्धनं च कथं करणीयम्, प्रौद्योगिकीविकासाय पर्याप्तसंसाधनं समर्थनं च कथं प्रदातुं शक्यते इति अपि महत्त्वपूर्णाः विषयाः सन्ति
साइरस-हुवावे-योः सहकार्यं प्रति प्रत्यागत्य, एतेन निःसंदेहं द्वयोः पक्षयोः प्रौद्योगिकीविकासाय नूतनाः अवसराः आनयन्ति । संसाधनसाझेदारी, पूरकलाभानां च माध्यमेन नूतन ऊर्जावाहनादिक्षेत्रेषु अधिकानि सफलतानि नवीनतानि च प्राप्तुं अपेक्षा अस्ति।
सारांशेन प्रौद्योगिकीविकासः आव्हानैः अवसरैः च परिपूर्णः क्षेत्रः अस्ति । भवान् व्यक्तिः वा व्यवसायः वा, अस्मिन् द्रुतगत्या विकसितयुगे पदस्थानं प्राप्तुं सफलतां च प्राप्तुं निरन्तरं अन्वेषणं परिश्रमं च कर्तुं आवश्यकम्।