한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनयुगे व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वपूर्णा भूमिका वर्धमाना अस्ति । न केवलं अस्माकं दैनन्दिनजीवनं परिवर्तयति, अपितु सामाजिक-आर्थिक-राजनैतिक-स्तरयोः अपि गहनः प्रभावः भवति । स्मार्टफोनस्य लोकप्रियतायाः इव जनाः कदापि कुत्रापि सूचनां प्राप्तुं, संवादं कर्तुं, कार्याणि सम्पादयितुं च शक्नुवन्ति, येन जीवनस्य कार्यस्य च कार्यक्षमतायाः महती उन्नतिः अभवत्
वाणिज्यिकक्षेत्रे प्रौद्योगिकी नवीनता उद्यमविकासं प्रतिस्पर्धां च चालयति । ई-वाणिज्यस्य उदयेन पारम्परिकव्यापारप्रतिरूपे परिवर्तनं जातम्, येन शॉपिङ्ग् अधिकं सुलभं जातम्, विपण्यं च अधिकं वैश्विकं जातम् । तस्मिन् एव काले बृहत् आँकडानां कृत्रिमबुद्धेः च अनुप्रयोगेन कम्पनीभ्यः उपभोक्तृणां आवश्यकताः अधिकतया अवगन्तुं उत्पादानाम् सेवानां च अनुकूलनं कर्तुं साहाय्यं भवति ।
अमेरिकीमाध्यमेन प्रकटितस्य आक्रमणस्य विषये पुनः गत्वा, तान्त्रिकदृष्ट्या सूचनाप्रसारणस्य, प्राप्तेः च प्रकारे प्रचण्डः परिवर्तनः अभवत् पूर्वं एतादृशी संवेदनशीलसूचना शीघ्रं प्रसारयितुं कठिनं स्यात्, परन्तु अधुना अन्तर्जालस्य, सामाजिकमाध्यमानां च साहाय्येन क्षणमात्रेण विश्वे प्रसारयितुं शक्यते एतत् द्रुतगत्या प्रसारितं सूचनावातावरणं एकतः जनसमूहं अधिकसमये घटनानां सत्यतां अवगन्तुं शक्नोति, परन्तु अपरतः, एतेन दुर्सूचना, भ्रामकसूचनाः अपि भवितुं शक्नुवन्ति
तत्सह सुरक्षाक्षेत्रे प्रौद्योगिक्याः विकासः अपि चिन्तनीयः अस्ति । उन्नतनिगरानीप्रौद्योगिकी, बम्बपरिचयसाधनाः इत्यादयः जनानां सुरक्षां सुनिश्चितं कर्तुं कल्प्यन्ते, परन्तु ते अस्मिन् प्रसङ्गे स्वस्य यथायोग्यं भूमिकां किमर्थं न निर्वहन्ति स्म? किं तांत्रिकसीमा अस्ति वा अनुप्रयोगस्य प्रबन्धनस्य च अभावः ?
अग्रे चिन्तयन् व्यक्तिगतप्रौद्योगिकीविकासस्य सामाजिकस्थिरतायाः च मध्ये किं सन्तुलनं वर्तते? प्रौद्योगिक्याः उन्नतिः सुविधां जनयति, परन्तु तेषां उपयोगः अवैध-खतरनाक-प्रयोजनेषु अपि कर्तुं शक्यते । कानूनानां नीतिशास्त्राणां च माध्यमेन प्रौद्योगिक्याः तर्कसंगतप्रयोगस्य मार्गदर्शनं कथं करणीयम् इति अस्माकं सम्मुखे महत्त्वपूर्णः विषयः अस्ति।
अपि च व्यक्तिगतकौशलस्य विकासे शिक्षायाः मौलिकभूमिका भवति । केवलं उत्तमशैक्षिकपृष्ठभूमिना एव वयं नवीनचिन्तनस्य कौशलस्य च संवर्धनं कर्तुं शक्नुमः तथा च प्रौद्योगिक्याः विकासस्य उत्तमतया अनुकूलतां प्रवर्धयितुं च शक्नुमः। परन्तु शैक्षिकसम्पदां विषमवितरणस्य कारणेन केचन प्रदेशाः, जनानां समूहाः च प्रौद्योगिकीविकासस्य तरङ्गे पश्चात्तापं कर्तुं शक्नुवन्ति ।
संक्षेपेण, यद्यपि अमेरिकीमाध्यमेन प्रकटितानि आक्रमणानि व्यक्तिगतप्रौद्योगिकीविकासेन सह प्रत्यक्षतया सम्बद्धानि न दृश्यन्ते तथापि यदि भवान् गभीरतरं गच्छति तर्हि भवान् पश्यति यत् तयोः मध्ये अविच्छिन्नरूपेण सम्बद्धाः सम्बन्धाः सन्ति। प्रौद्योगिकीप्रगतिम् अनुसृत्य सुरक्षिततरं, निष्पक्षतरं, अधिकस्थायिविकासं प्राप्तुं अस्माभिः तस्य सम्भाव्यप्रभावेषु ध्यानं दातव्यम् |.