한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैज्ञानिक-प्रौद्योगिकी-प्रगतेः प्रवर्धनार्थं व्यक्तिगत-प्रौद्योगिकी-विकासः महत्त्वपूर्णः बलः अस्ति । मोबाईलफोनस्य क्षेत्रे चिप्-संशोधनविकासात् आरभ्य सॉफ्टवेयर-अनुकूलनपर्यन्तं सर्वं व्यक्तिगत-प्रौद्योगिकी-विकासकानाम् बुद्धि-प्रयत्नात् अविभाज्यम् अस्ति ते नवीनतायाः अन्वेषणं निरन्तरं कुर्वन्ति, उच्चतरप्रदर्शनस्य, उत्तमस्य उपयोक्तृअनुभवस्य च अनुसरणं कुर्वन्ति ।
AnTuTu प्रदर्शनसूचीं उदाहरणरूपेण गृहीत्वा, vivo प्रौद्योगिकीसंशोधनविकासयोः निवेशस्य कारणेन विशिष्टं भवितुम् अर्हति । Vivo इत्यस्य तकनीकीदलः निरन्तरं प्रणाल्याः अनुकूलनं करोति तथा च हार्डवेयर-प्रदर्शने सुधारं करोति एतत् व्यक्तिगत-प्रौद्योगिकी-विकासकानाम् सहकार्यस्य परिणामः अस्ति । ते चिप् आर्किटेक्चरविषये गहनं शोधं कृतवन्तः, एल्गोरिदम् अनुकूलितं च कृतवन्तः येन मोबाईलफोनाः चालनवेगस्य, इमेज प्रोसेसिंग् इत्यस्य च दृष्ट्या उत्तमं प्रदर्शनं कृतवन्तः
तत्सह, व्यक्तिगतप्रौद्योगिकीविकासः केवलं मोबाईलफोननिर्मातृषु एव सीमितः नास्ति । सम्पूर्णे उद्योगपारिस्थितिकीतन्त्रे बहवः स्वतन्त्राः विकासकाः सन्ति ये मोबाईल-अनुप्रयोगानाम् समृद्धौ नवीनतायां च योगदानं ददति । ते उपयोक्तृणां विविधानां आवश्यकतानां पूर्तये विविधानि अद्वितीय-अनुप्रयोगाः विकसयन्ति ।
परन्तु व्यक्तिगतप्रौद्योगिकीविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति । प्रौद्योगिकी-सफलतायाः अन्वेषणे तेषां समक्षं बहवः आव्हानाः सन्ति । प्रौद्योगिकी द्रुतगत्या अद्यतनं भवति, यत्र नूतनज्ञानस्य निरन्तरं शिक्षणं नूतनकौशलं च निपुणतां प्राप्तुं आवश्यकम् अस्ति । तत्सह, विपण्यस्पर्धा तीव्रा भवति, विकासस्य परिणामेषु चोरी वा अनुकरणं वा भवितुं जोखिमः भवितुम् अर्हति ।
व्यक्तिगतप्रौद्योगिकीविकासं प्रोत्साहयितुं समाजस्य व्यवसायानां च उत्तमं समर्थनं वातावरणं च प्रदातुं आवश्यकता वर्तते। प्रौद्योगिकी-नवीनीकरणस्य समर्थनं वर्धयितुं प्रौद्योगिकी-विकासकानाम् वित्तीय-कर-आदि-प्राथमिकता-व्यवहारं च प्रदातुं सर्वकारः प्रासंगिकनीतीः प्रवर्तयितुं शक्नोति उद्यमानाम् एकं उत्तमं नवीनतायाः वातावरणं निर्मातव्यं तथा च पर्याप्तं अनुसंधानविकाससंसाधनं प्रोत्साहनतन्त्रं च प्रदातव्यम्।
स्वयं व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते तेषां दृढता, तीक्ष्णविपण्यदृष्टिः च भवितुमर्हति। तेषां उद्योगप्रवृत्तिषु ध्यानं दातव्यं, उपयोक्तृणां आवश्यकतां अवगन्तुं, निरन्तरं स्वस्य अनुसन्धानविकासदिशासु समायोजनं च आवश्यकम् ।
संक्षेपेण वक्तुं शक्यते यत् व्यक्तिगतप्रौद्योगिकीविकासः मोबाईलफोन-उद्योगे सम्पूर्णे प्रौद्योगिकीक्षेत्रे च महत्त्वपूर्णां भूमिकां निर्वहति । व्यक्तिगतप्रौद्योगिक्याः विकासं निरन्तरं प्रवर्धयित्वा एव वयं अधिकानि आश्चर्यजनकाः वैज्ञानिकप्रौद्योगिकी-उपार्जनानि प्रारभ्य अधिकसुलभं चतुरतरं च जीवनं भोक्तुं शक्नुमः |.