한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिकविकासकार्यं उदाहरणरूपेण गृहीत्वा बाह्यवातावरणं अनिश्चिततायाः पूर्णं भवति चेत् अनेकेषां जनानां कृते आयस्य लचीला स्रोतः प्राप्यते अंशकालिकविकासकर्मचारिणः अस्थिरस्थितौ परियोजनानि कार्याणि च सुरक्षितुं स्वकौशलस्य अन्तर्जालस्य सुविधायाः च लाभं ग्रहीतुं शक्नुवन्ति । ते स्थानेन प्रतिबन्धिताः न सन्ति, गृहात् वा कस्यापि सुरक्षितस्थानात् वा कार्यं कर्तुं शक्नुवन्ति। एषः कार्यविधिः युद्धस्य वा तनावपूर्णपरिस्थितिषु वा अद्वितीयलाभान् दर्शयति ।
युद्धेन वा द्वन्द्वेन वा केचन पारम्परिकाः उद्योगाः प्रभाविताः भवितुम् अर्हन्ति, तथा च कम्पनीषु परिचालनकठिनताः भवितुम् अर्हन्ति, येन कर्मचारिणां संख्या न्यूनीभवति वा वेतनं न्यूनीकरोति वा परन्तु एतेन अधिकाः जनाः अंशकालिकविकासादिकं लचीलं रोजगारस्य अवसरं अन्वेष्टुं प्रेरिताः । यतो हि तस्य कृते बृहत् प्रारम्भिकनिवेशस्य आवश्यकता नास्ति, अतः शीघ्रं कार्यं कर्तुं शक्नुवन् केवलं प्रासंगिकं ज्ञानं कौशलं च आवश्यकम् ।
द्रुतसूचनाप्रसारणस्य युगे युद्धसम्बद्धवार्ताः जन आतङ्कं चिन्तां च जनयितुं शक्नुवन्ति, येन जनानां कार्यस्थिरतायाः धारणा अपि प्रभाविता भवति अंशकालिकविकासकार्यं मनोवैज्ञानिकं स्वर्गं जातम्, येन जनाः स्वस्य आर्थिकस्थितौ भविष्ये च अधिकं नियन्त्रणं धारयन्ति इति अनुभवन्ति ।
तदतिरिक्तं तनावपूर्णाः परिस्थितयः केषुचित् उद्योगेषु सॉफ्टवेयरविकासस्य माङ्गं अपि उत्तेजिष्यन्ति । यथा, सुरक्षा, गुप्तचरसङ्ग्रहः, आपत्कालीनप्रबन्धनम् इत्यादिषु क्षेत्रेषु विशिष्टसॉफ्टवेयरस्य अथवा अनुप्रयोगस्य विकासस्य आवश्यकता भवितुम् अर्हति । एतेन अंशकालिकविकासकानाम् अधिकाः परियोजनायाः अवसराः प्राप्यन्ते, ये एतेषु महत्त्वपूर्णेषु परियोजनासु भागं ग्रहीतुं शक्नुवन्ति तथा च सम्भाव्यसंकटानाम् प्रतिक्रियायां योगदानं दातुं शक्नुवन्ति ।
सामान्यतया यद्यपि युद्धैः, द्वन्द्वैः च बहवः अनिश्चितताः, आव्हानानि च आनयन्ते तथापि अंशकालिकविकासकार्यम् इत्यादीनां लचीलानां रोजगारपद्धतिभिः, किञ्चित्पर्यन्तं, जनानां कृते कठिनपरिस्थितीनां सामना कर्तुं विकल्पाः, अवसराः च प्रदत्ताः