한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु अस्मिन् परिस्थितौ यस्याः अंशकालिकविकासकार्यस्य सह किमपि सम्बन्धः नास्ति इति भासते, तत्र वस्तुतः केचन समानताः गुप्ताः सन्ति । अंशकालिकविकासकार्यस्य घटना जनानां विविधानि आवश्यकतानि कार्यशैल्याः अनुसरणं च प्रतिबिम्बयति ।
अद्यतनं सामाजिकं वातावरणं अनिश्चिततायाः परिवर्तनेन च परिपूर्णम् अस्ति। आर्थिकस्थितेः उतार-चढावः, विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासः च पारम्परिकं पूर्णकालिकं कार्यप्रतिरूपं सर्वेषां आवश्यकतानां पूर्तये न समर्थं कृतवान् अंशकालिकं विकासकार्यं बहुजनानाम् विकल्पं जातम् अस्ति अस्य पृष्ठतः अनेकानि कारणानि सन्ति।
प्रथमं व्यक्तिगतदृष्ट्या व्यक्तिभ्यः अधिकं लचीलतां प्रदाति । जनाः स्वसमयानुसारं स्वकार्यस्य व्यवस्थां कर्तुं शक्नुवन्ति, पारिवारिकव्यक्तिगतरुचिं गृहीत्वा, आयस्रोतवर्धनं च कर्तुं शक्नुवन्ति ।
अपि च उद्योगस्य कृते अंशकालिकविकासकार्येन मानवसंसाधनविनियोगः समृद्धः अभवत् । भिन्नपृष्ठभूमियुक्ताः अनुभवाः च विकसिताः विविधपरियोजनासु भागं गृहीत्वा नूतनान् विचारान् सृजनशीलतां च आनेतुं शक्नुवन्ति।
तत्सह एतत् प्रतिरूपं प्रौद्योगिक्याः आदानप्रदानं प्रसारं च प्रवर्धयति । विकासकाः विभिन्नेषु अंशकालिकपरियोजनासु नूतनानां प्रौद्योगिकीनां पद्धतीनां च सम्पर्कं कर्तुं शक्नुवन्ति, येन तेषां व्यावसायिकक्षमतासु सुधारः भवति ।
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं तस्य आव्हानानि विना न भवति । नियतकार्यवातावरणस्य, दलसमर्थनस्य च अभावे विकासकानां स्वप्रबन्धनस्य, संचारकौशलस्य च सशक्तं आवश्यकता वर्तते ।
अपि च, अंशकालिककार्यस्य स्थिरता तुल्यकालिकरूपेण न्यूना भवति, परियोजनायाः स्थायित्वस्य, आयस्य सुरक्षायाः च केचन जोखिमाः सन्ति
आरम्भे उक्तस्य पेरिस् ओलम्पिकस्य उद्घाटनसमारोहस्य प्रदर्शनस्य विषये वैटिकनस्य दृष्टिकोणं प्रति गत्वा एषा घटना संस्कृतिमूल्यानां च टकरावं प्रतिबिम्बयति
तथैव अंशकालिकविकासस्य रोजगारस्य च क्षेत्रे अपि भिन्न-भिन्न-अवधारणानां, अपेक्षाणां च विग्रहाः सन्ति । यथा, नियोक्ता न्यूनव्ययेन उच्चगुणवत्तायुक्तानि परिणामानि अपेक्षितुं शक्नोति, यदा तु विकासकाः न्यायपूर्णं क्षतिपूर्तिं सम्मानं च इच्छन्ति ।
परिवर्तनैः, आव्हानैः च परिपूर्णे अस्मिन् युगे अस्माभिः मुक्तेन समावेशीचित्तेन विविधानि नवीनघटनानि, आदर्शानि च अवगन्तुं, अनुकूलतां च कर्तुं आवश्यकम् |. अंशकालिकविकासकार्यं वा अन्ये तत्सदृशाः सामाजिकघटना वा, व्यक्तिनां समाजस्य च साधारणविकासं प्राप्तुं परम्परायाः सम्मानस्य आधारेण सक्रियरूपेण अन्वेषणं नवीनतां च कर्तुं आवश्यकम्।