लोगो

गुआन लेई मिंग

तकनीकी संचालक |

कलानां अंशकालिककार्यस्य च अद्भुतः मिश्रणः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कला मानवात्मनः अभिव्यक्तिः, सृजनशीलतायाः स्फुटीकरणं च । तैलचित्रेषु वर्णानाम् सुकुमारप्रयोगात् आरभ्य मूर्तिकलासु रूपस्य सटीकग्रहणपर्यन्तं, एक्शनचलच्चित्रेषु रोमाञ्चपर्यन्तं, एनिमेटेडहास्यस्य आनन्दं विनोदं च यावत्, प्रत्येकस्य कलारूपस्य स्वकीयं विशिष्टता Charm भवति तथा च चित्रकाराः, यथा अन्ना (डिज्नी), इलिया येफिमोविच् रेपिन् च, स्वप्रतिभायाः परिश्रमेण च अस्मान् अद्भुतानि कार्याणि प्रस्तुतयन्ति।

परन्तु अस्मिन् अवसरे, आव्हानैः च परिपूर्णे युगे अंशकालिककार्यस्य घटना क्रमेण उद्भवति । बहवः जनाः स्वस्य मुख्यकार्यस्य अतिरिक्तं अतिरिक्तं आयं आत्ममूल्यं च अन्विषन्ति । अंशकालिककार्यस्य अनेकाः प्रकाराः सन्ति, तेषु कलासम्बद्धाः अंशकालिकाः कार्याणि अपि अधिकं दृष्टिगोचराः सन्ति । यथा, चित्रकला कौशलयुक्ताः केचन जनाः स्वस्य अवकाशसमये चित्रकला-आदेशं गृहीत्वा ग्राहकानाम् कृते अनुकूलित-कृतीनां निर्माणं कुर्वन्ति;

अंशकालिकविकासकार्यस्य रूपं तेषां कृते मञ्चं प्रदाति ये कलाप्रेमिणः परन्तु स्वप्रतिभां दर्शयितुं पूर्णसमयं समर्पयितुं न शक्नुवन्ति। ते कार्यात् बहिः स्वप्रतिभानां उपयोगं कर्तुं शक्नुवन्ति तथा च न केवलं आर्थिकपुरस्कारं प्राप्तुं शक्नुवन्ति, अपितु स्वस्य कलात्मकस्तरस्य निरन्तरं सुधारं कर्तुं शक्नुवन्ति। तस्मिन् एव काले अयं अंशकालिकः अनुभवः तेषां कृते अनुभवस्य, जालसंसाधनस्य च धनं सञ्चितवान्, येन कलाक्षेत्रे भविष्यस्य विकासाय ठोसः आधारः स्थापितः

कलाविपण्यस्य कृते अंशकालिककार्यकर्तृणां योजनेन अपि निश्चितः प्रभावः अभवत् । एकतः अधिकाः विचाराः कार्याणि च विपण्यां प्लावन्ति, येन उपभोक्तृविकल्पाः समृद्धाः भवन्ति, अपरतः, एतेन विपण्यप्रतिस्पर्धा तीव्रता अपि भवितुम् अर्हति, येन व्यावसायिककलाकाराः निश्चितदबावेषु स्थापयन्ति परन्तु समग्रतया एतादृशी स्पर्धा कलाकारान् स्वस्य सृजनात्मकमानकानां निरन्तरं सुधारं कर्तुं अपि प्रोत्साहयति, कला-उद्योगस्य प्रगतिम् अपि प्रवर्धयति

अंशकालिकविकासकार्यं ग्रहीतुं प्रक्रियायां केचन विषयाः अपि सन्ति येषु ध्यानस्य आवश्यकता वर्तते। यथा, समयस्य ऊर्जायाः च बाधायाः कारणात् अंशकालिककार्यकर्तारः कार्यस्य गुणवत्तायाः समाप्तेः च गारण्टीं दातुं न शक्नुवन्ति तदतिरिक्तं, आदेशं स्वीकुर्वन् पक्षयोः अधिकारस्य दायित्वस्य च अवहेलना कर्तुं न शक्यते कानूनीविवादं परिहरितुं स्पष्टीकरणीयम्।

संक्षेपेण अंशकालिकविकासस्य कलानां च संयोजनं कालस्य विकासस्य उत्पादः एव । एतत् जनान् अधिकान् अवसरान् संभावनान् च प्रदाति, कलाक्षेत्रे नूतनजीवनशक्तिं अपि प्रविशति । अस्माभिः एतां घटनां सकारात्मकदृष्ट्या द्रष्टव्या, तस्य लाभाय पूर्णं क्रीडां दातव्यं, तत्सहकालं विद्यमानसमस्यासु ध्यानं दातव्यं, समाधानं च दातव्यं, येन कला अंशकालिककार्यस्य साहाय्येन अधिकं तेजस्वीरूपेण प्रकाशयितुं शक्नोति।

2024-08-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता