한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एण्ड्रॉयड्-प्रणाली, स्वस्य मुक्ततायाः सह, विकासकानां कृते विस्तृतं स्थानं प्रदाति । तस्य विपरीतम् एप्पल्-संस्थायाः बन्द-पारिस्थितिकीतन्त्रं, उच्चः "एप्पल्-करः" च विकासकाः चिन्तिताः भवन्ति । एप्-अन्तर्गत-क्रयणेषु, सशुल्क-सेवासु च अवलम्बन्ते ये विकासकाः, तेषां कृते एतस्य अर्थः वर्धितः व्ययः, निपीडितः लाभः च ।
एतादृशे परिस्थितौ बहवः विकासकाः अंशकालिकविकासकार्यं प्रति ध्यानं प्रेषयितुं आरब्धाः सन्ति । बाह्यपरियोजनानि कृत्वा भवान् न केवलं स्वस्य आयस्रोतान् वर्धयितुं शक्नोति, अपितु अधिकविकासानुभवं तान्त्रिकक्षमतां च सञ्चयितुं शक्नोति। यथा, मोबाईलविकासकौशलयुक्ताः केचन प्रोग्रामरः स्वस्य अवकाशसमये लघुव्यापाराणां कृते एपीपीविकासपरियोजनानि गृह्णन्ति ।
अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति, तत्र बहवः समस्याः सन्ति । प्रथमं कालशक्तिविनियोगः । स्वस्य कार्यं सम्पन्नं कुर्वन्तः तेषां अंशकालिकपरियोजनासु अपि समयः समर्पयितुं भवति, यत् विकासकानां कृते शारीरिक-मानसिकयोः कृते महती परीक्षा अस्ति द्वितीयं परियोजनायाः गुणवत्तायाः वितरणसमयस्य च विषये अपि ध्यानं दातव्यम् । परियोजनायाः गुणवत्तां समये वितरणं च सुनिश्चित्य असफलता व्यक्तिस्य प्रतिष्ठां भविष्ये सहकार्यस्य अवसरान् च प्रभावितं कर्तुं शक्नोति।
परन्तु अनेकानि आव्हानानि सन्ति चेदपि अंशकालिकविकासस्य, रोजगारस्य च विकासस्य व्यापकाः सम्भावनाः अद्यापि सन्ति । अन्तर्जालप्रौद्योगिक्याः निरन्तरविकासेन अधिकाधिक उद्यमानाम् व्यक्तिनां च अनुकूलितसॉफ्टवेयर-अनुप्रयोगसेवानां आवश्यकता भवति । एतेन विकासकानां कृते समृद्धाः अवसराः प्राप्यन्ते ।
तकनीकीदृष्ट्या निरन्तरं अद्यतनं विकाससाधनं, रूपरेखा च अंशकालिकविकासस्य सुविधां अपि कुर्वन्ति । यथा, क्लाउड् कम्प्यूटिङ्ग् सेवानां लोकप्रियतायाः कारणात् विकासकाः विकासस्य वातावरणं सहजतया निर्मातुं शक्नुवन्ति, विकासस्य व्ययस्य, तकनीकीसीमायाः च न्यूनीकरणं करोति
तस्मिन् एव काले सामाजिकजालपुटाः व्यावसायिकविकाससमुदायाः च विकासकान् संचारस्य सहकार्यस्य च मञ्चं प्रदास्यन्ति । एतेषां मञ्चानां माध्यमेन विकासकाः अनुभवान् साझां कर्तुं, परियोजनासंसाधनं प्राप्तुं, स्वव्यापारक्षेत्राणां अधिकं विस्तारं कर्तुं च शक्नुवन्ति ।
व्यक्तिगतविकासकानाम् कृते अंशकालिकविकासकार्यं न केवलं तेषां तान्त्रिकक्षमतासु सुधारं कर्तुं शक्नोति, अपितु तेषां आर्थिकआयस्य अपि वृद्धिं कर्तुं शक्नोति। अतः अपि महत्त्वपूर्णं यत्, विभिन्नप्रकारस्य परियोजनासु भागं गृहीत्वा भवान् स्वस्य क्षितिजं विस्तृतं कर्तुं शक्नोति, विभिन्नानां उद्योगानां आवश्यकतां विकासप्रवृत्तिं च अवगन्तुं शक्नोति, भविष्यस्य करियरविकासाय च ठोस आधारं स्थापयितुं शक्नोति।
भविष्ये विकासे वयं अधिकान् विकासकाः अंशकालिकविकासस्य कार्यस्य च क्षेत्रे सफलतां प्राप्नुवन्ति, प्रौद्योगिकी-उद्योगस्य विकासे नूतनं जीवनं प्रविशन्ति इति द्रष्टुं प्रतीक्षामहे |. तत्सह, वयम् अपि आशास्महे यत् विकासकानां उपयोक्तृणां च वैध-अधिकारस्य हितस्य च रक्षणार्थं प्रासंगिकाः नीतयः नियमाः च अधिकं सिद्धाः भवितुम् अर्हन्ति ।