한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी-प्रवेश-पर्यटनस्य कृते नीतेः दिशा महत्त्वपूर्णा अस्ति । ट्रम्प-प्रशासनकाले प्रासंगिकनीतयः तुल्यकालिकरूपेण कठोररूपेण आसन्, येन विदेशीयपर्यटकानाम् आगमनं किञ्चित्पर्यन्तं प्रतिबन्धितम् आसीत् । यदि हैरिस् निर्वाचिता भवति तर्हि सा नूतनानि नीतिसमायोजनानि आनेतुं शक्नोति तथा च आगच्छन्तीपर्यटनस्य कृते नूतनानि अवसरानि वा आव्हानानि वा सृजति।
आन्तरिकपर्यटनस्य सम्बन्धः न केवलं पर्यटन-उद्योगस्य विकासेन सह अस्ति, अपितु अर्थव्यवस्थायां अपि अनेके प्रभावाः सन्ति । एतत् होटेल्, रेस्टोरन्ट्, शॉपिंग इत्यादीनां सम्बद्धानां उद्योगानां समृद्धिं चालयितुं, रोजगारस्य अवसरान् वर्धयितुं, क्षेत्रीय-आर्थिक-वृद्धिं च प्रवर्तयितुं शक्नोति । तत्सह, आन्तरिकपर्यटनं सांस्कृतिकविनिमयस्य अपि महत्त्वपूर्णः उपायः अस्ति तथा च विभिन्नदेशेभ्यः क्षेत्रेभ्यः च जनानां मध्ये अवगमनं मैत्रीं च वर्धयितुं शक्नोति
परन्तु नीतिनिर्माणं एकान्ते न विद्यते, विभिन्नैः आन्तरिकविदेशीयकारकैः अपि प्रतिबन्धितं भवति । यथा, वैश्विक-आर्थिक-स्थितिः, अन्तर्राष्ट्रीय-सम्बन्धेषु परिवर्तनं, आन्तरिक-राजनैतिक-वातावरणं च सर्वेषां प्रभावः आगच्छन्तीनां पर्यटन-नीतीनां निर्माणे कार्यान्वयने च भविष्यति
वैश्वीकरणस्य वर्तमानसन्दर्भे देशयोः सम्बन्धाः अधिकाधिकं समीपस्थाः भवन्ति । विश्वस्य प्रमुखः देशः इति नाम्ना अमेरिकादेशस्य आन्तरिकपर्यटननीतेः समायोजनेन न केवलं स्वयमेव प्रभावः भविष्यति, अपितु अन्तर्राष्ट्रीयपर्यटनविपण्ये श्रृङ्खलाप्रतिक्रिया अपि भविष्यति अन्ये देशाः अन्तर्राष्ट्रीयपर्यटनविपण्ये स्वस्य प्रतिस्पर्धां निर्वाहयितुम् अमेरिकीनीतिपरिवर्तनस्य प्रतिक्रियारूपेण तदनुसारं स्वपर्यटननीतयः विपण्यरणनीतयः च समायोजयितुं शक्नुवन्ति
पर्यटन-अभ्यासकानां सम्बन्धिनां उद्यमानाञ्च कृते नीतिविकासेषु निकटतया ध्यानं दत्त्वा व्यावसायिकरणनीतिषु समये समायोजनं करणीयम्। परिवर्तनशीलनीतिवातावरणे अनुकूलतां प्राप्तुं तेषां तीक्ष्णविपण्यदृष्टिः अनुकूलता च भवितुमर्हति। तत्सह, अस्माभिः सर्वकारीयविभागैः सह संचारं सहकार्यं च सुदृढं कर्तव्यं, नीतिनिर्माणप्रक्रियायां सक्रियरूपेण भागं ग्रहीतव्यं, उद्योगस्य विकासाय अनुकूलपरिस्थितीनां कृते प्रयत्नः करणीयः च।
पर्यटकदृष्ट्या नीतिपरिवर्तनेन तेषां यात्रायोजनासु निर्णयेषु च प्रभावः भवितुम् अर्हति । यथा, वीजानीतिषु समायोजनेन पर्यटकानां गन्तव्यस्थानविकल्पेषु परिवर्तनं भवितुम् अर्हति अथवा पूर्वमेव यात्रायाः योजनां कर्तुं सज्जतां च कर्तुं प्रेरयितुं शक्यते । अतः पर्यटकानाम् अपि अधिकसूचितयात्राव्यवस्थां कर्तुं प्रासंगिकनीतिसूचनाः अवगताः भवितुम् आवश्यकाः सन्ति ।
संक्षेपेण, अन्तर्राष्ट्रीययात्रा-वीजा-नीतिषु हैरिस्-ट्रम्पयोः मध्ये भेदाः अमेरिकी-प्रवेश-पर्यटनस्य वैश्विकपर्यटन-विपण्यस्य अपि महत् महत्त्वं वर्तते पर्यटन-उद्योगस्य स्थायि-विकासं, अन्तर्राष्ट्रीय-आदान-प्रदानस्य निरन्तर-गहनीकरणं च प्राप्तुं सर्वेषां पक्षेषु निकटतया ध्यानं दातव्यं, सक्रियरूपेण प्रतिक्रियां च दातव्या |.