लोगो

गुआन लेई मिंग

तकनीकी संचालक |

घरेलुमोबाइलफोनस्य प्रमुखानां कृते स्पर्धा अभिनवप्रतिभानां च माङ्गलिका

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मोबाईलफोन-विपण्ये प्रतिस्पर्धायाः मूलं प्रौद्योगिक्याः नवीनतायां च निहितम् अस्ति । Huawei Mate 60 Pro इत्यस्य उत्तमप्रदर्शनस्य अद्वितीयस्य डिजाइनस्य च कारणेन अग्रणी अस्ति । अस्य शक्तिशाली इमेजिंग प्रणाली, कुशलः प्रोसेसरः, उच्चगुणवत्तायुक्तः स्क्रीनः च सर्वे हुवावे-संस्थायाः प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशं, सफलतां च प्रतिबिम्बयन्ति । Xiaomi Mi 14 उच्चलाभप्रदर्शनेन उत्तमेन उपयोक्तृअनुभवेन च निकटतया पृष्ठतः अस्ति, यत् Xiaomi इत्यस्य विपण्यां प्रतिस्पर्धां प्रदर्शयति।

विवो, ओप्पो इत्यादीनि ब्राण्ड्-संस्थाः अतिक्रान्ताः न भवेयुः, भिन्न-भिन्न-उपयोक्तृणां आवश्यकतानां पूर्तये स्वस्य उत्पाद-पङ्क्तयः अनुकूलनं निरन्तरं कुर्वन्ति । परन्तु एतासां प्रौद्योगिकी-सफलतां उत्पाद-नवीनतां च प्राप्तुं कुञ्जी उच्च-योग्य-व्यावसायिकानां भवितुं निहितम् अस्ति । अनुसंधानविकासदलतः विपणनकर्मचारिणः यावत्, आपूर्तिशृङ्खलाप्रबन्धनात् आरभ्य विक्रयोत्तरसेवापर्यन्तं, प्रत्येकं लिङ्कं चालयितुं व्यावसायिकानां नवीनप्रतिभानां आवश्यकता भवति।

अद्यतनस्य अङ्कीययुगे प्रतिभायाः स्पर्धा अधिकाधिकं तीव्रा अभवत् । मोबाईल-फोन-उद्योगस्य कृते न केवलं तकनीकी-समस्यानां निवारणाय तान्त्रिक-विशेषज्ञानाम् आवश्यकता वर्तते, अपितु उपभोक्तृ-आवश्यकतानां समीचीन-ग्रहणाय तीक्ष्ण-विपण्य-अन्तर्दृष्टि-युक्तानां विपणन-प्रतिभानां अपि आवश्यकता वर्तते तस्मिन् एव काले उत्तमप्रबन्धनप्रतिभाः कुशलदलसहकार्यं सुनिश्चित्य समग्रसञ्चालनदक्षतायां सुधारं कर्तुं शक्नुवन्ति ।

जनान् अन्वेष्टुं परियोजनानि पोस्ट् करणं सामान्यघटना अभवत् । यदा कम्पनीनां नूतनाः परियोजनाः उत्पादयोजनाः वा भवन्ति तदा तेषां लक्ष्यं प्राप्तुं शीघ्रमेव योग्यप्रतिभां अन्वेष्टव्या। एतदर्थं कम्पनीषु सम्पूर्णा प्रतिभानियुक्तिः प्रशिक्षणव्यवस्था च आवश्यकी भवति । एकतः वयं विविधमार्गेण उत्कृष्टप्रतिभानां व्यापकरूपेण नियुक्तिं कुर्मः अपरतः आन्तरिककर्मचारिणां क्षमतां उत्तेजितुं तेषां प्रशिक्षणं सुधारणं च केन्द्रीक्रियते।

प्रतिभानां विषये एव, अस्मिन् अत्यन्तं प्रतिस्पर्धात्मके उद्योगे उत्तिष्ठितुं तेषां न केवलं ठोसव्यावसायिकज्ञानं कौशलं च धारयितुं आवश्यकता वर्तते, अपितु निरन्तरं नूतनप्रौद्योगिकीनां, विपण्यपरिवर्तनस्य च अनुकूलतां प्राप्तुं च आवश्यकता वर्तते। केवलं स्वस्य समग्रगुणवत्तायां निरन्तरं सुधारं कृत्वा एव भवान् कम्पनीयाः आवश्यकताः अधिकतया पूरयितुं शक्नोति, स्वस्य मूल्यं च साक्षात्कर्तुं शक्नोति।

संक्षेपेण वक्तुं शक्यते यत् घरेलुमुख्यधारायां प्रमुखमोबाइलफोनानां मध्ये स्पर्धा न केवलं प्रौद्योगिक्याः स्पर्धा, अपितु प्रतिभानां स्पर्धा अपि अस्ति। उत्कृष्टप्रतिभानां निरन्तरं आकर्षणं संवर्धनं च कृत्वा एव उद्यमाः तीव्रविपण्यप्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति, उद्योगस्य स्थायिविकासं च प्रवर्धयितुं शक्नुवन्ति।

2024-08-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता