한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जनानां आरामस्य, क्षितिजस्य विस्तारस्य च महत्त्वपूर्णः उपायः इति नाम्ना पर्यटनं अधिकाधिकं लोकप्रियं भवति । जङ्गल् लीप् इत्यादीनि रोमाञ्चकारीणि चुनौतीपूर्णानि च परियोजनानि बहवः पर्यटकाः आकर्षयन्ति । परन्तु विनोदस्य आनन्दं लभन्ते सति सुरक्षारक्षणस्य उपेक्षया गम्भीराः परिणामाः भवितुम् अर्हन्ति । चीनीयदम्पत्योः दुर्घटना अस्मान् गभीरं अवगतं कृतवान् यत् सुविकसिताः इव पर्यटनपरियोजना अपि अप्रत्याशितसंकटान् गोपयितुं शक्नुवन्ति।
व्यापकस्तरस्य एषा घटना उदयमानपरियोजनानां विकासे जोखिममूल्यांकनस्य प्रबन्धनस्य च अभावं प्रतिबिम्बयति। अनेकाः परियोजनाः ग्राहकानाम् आकर्षणार्थं स्वस्य उत्साहस्य विशिष्टतायाः च अधिकं बलं ददति तथा च सुरक्षापरिपाटेषु पर्याप्तं निवेशं न कुर्वन्ति । एतत् अदूरदर्शितं व्यापारदर्शनं न केवलं उपभोक्तृणां हितस्य हानिं करोति, अपितु सम्पूर्णस्य उद्योगस्य स्थायिविकासाय अपि खतराम् उत्पद्यते।
परियोजनाविकासकानाम् कृते प्रत्येकं लिङ्कं उत्तरदायीवृत्त्या व्यवहारः करणीयः। परियोजनानियोजनपदे उत्पद्यमानानां विविधानां जोखिमानां विषये पूर्णतया विचारः करणीयः, तदनुरूपं निवारकप्रतिक्रियापरिपाटनं च निर्मातव्यम् तत्सह, उपकरणानां गुणवत्तां, परिपालनं च सुनिश्चितं कर्तुं, व्यावसायिकसञ्चालकानां प्रशिक्षणं, पर्यटकानां कृते विस्तृतसुरक्षामार्गदर्शनं च आवश्यकम् एवं एव परियोजनायाः मूल्यं यथार्थतया साक्षात्कृत्य विपण्यविश्वासः प्राप्तुं शक्यते ।
पर्यटकानाम् एव कृते सुरक्षाजागरूकतायाः अपि वर्धनस्य आवश्यकता वर्तते । पर्यटनप्रकल्पस्य चयनं कुर्वन् भवन्तः केवलं तस्य उपरितन-आकर्षणेन मूर्खाः न भवेयुः, अपितु तस्य सुरक्षा-विषये गहनतया अवगताः भवेयुः । सहभागिताप्रक्रियायां प्रासंगिकविनियमानाम् सख्यं पालनं कुर्वन्तु तथा च कर्मचारिणां मार्गदर्शनस्य अनुसरणं कुर्वन्तु। एकदा सुरक्षासंकटः आविष्कृतः चेत् शीघ्रमेव तत् उत्थाप्य स्वस्य रक्षणार्थं उपायं कुर्वन्तु ।
तदतिरिक्तं पर्यटनसुरक्षां सुनिश्चित्य सर्वकारीयनियामकप्राधिकारिणः अपि महत्त्वपूर्णदायित्वं वहन्ति । पर्यटनपरियोजनानां अनुमोदनं पर्यवेक्षणं च सुदृढं कर्तुं प्रासंगिककानूनविनियमानाम् स्थापनां सुधारणं च आवश्यकम्। ये परियोजनाः सुरक्षामानकान् न पूरयन्ति तेषां प्रतिबन्धः दृढतया भविष्यति। तत्सह, पर्यटन-उद्यमानां कृते सुरक्षा-शिक्षां सुदृढां कृत्वा सम्पूर्ण-उद्योगस्य सुरक्षा-स्तरं सुदृढं कर्तव्यम् ।
अस्माभिः मूलतः उक्तविषये प्रत्यागत्य एषा घटना "जनानाम् अन्वेषणार्थं परियोजनानां प्रकाशनेन" असम्बद्धा नास्ति । अनेकानाम् उदयमानानाम् परियोजनानां प्रचारस्य कार्यान्वयनस्य च प्रक्रियायां परियोजनायाः सुचारु प्रगतिः सुनिश्चित्य उपयुक्तप्रतिभानां अन्वेषणं आवश्यकम् अस्ति। अस्मिन् क्रमे सुरक्षाजागरूकतां व्यावसायिकगुणयुक्तानां च कर्मचारिणां चयनं कथं करणीयम् इति विशेषतया महत्त्वपूर्णम् अस्ति ।
यदि परियोजनाविकासकाः केवलं तान्त्रिकक्षमतासु एव ध्यानं ददति तथा च जनान् अन्विष्य सुरक्षाजागरूकतायाः अवहेलनां कुर्वन्ति तर्हि परियोजना एव यथोचितरूपेण परिकल्पिता अस्ति चेदपि निष्पादनकाले त्रुटिकारणात् दुर्घटनाः भवितुम् अर्हन्ति तद्विपरीतम् यदि वयं तान् प्रतिभान् चयनं कर्तुं शक्नुमः ये व्यापारे प्रवीणाः सन्ति तथा च सुरक्षायाः महत् महत्त्वं ददति तर्हि परियोजनायाः जोखिमं बहु न्यूनीकर्तुं तस्याः सफलतायाः दरं च सुधारयितुं शक्नुमः।
तथैव ये व्यक्तिः उदयमानपरियोजनासु भागं ग्रहीतुं इच्छन्ति तेषां कृते अपि तेषां समुचितक्षमता गुणाः च सन्ति वा इति परीक्षितुं महत्त्वपूर्णम्। व्यक्तिगतविकासस्य अवसरस्य च अनुसरणं कुर्वन् सुरक्षां महत्त्वपूर्णकारकत्वेन उपेक्षितुं न शक्यते । यदा व्यक्तिः परियोजना च परस्परं मेलनं कुर्वन्ति तदा एव सामान्यलक्ष्याणि प्राप्तुं अनावश्यकहानिः च परिहर्तुं शक्यते ।
संक्षेपेण थाईलैण्ड्देशस्य चियाङ्गमाईनगरे चीनीयदम्पत्योः एषा दुःखदघटना अस्माकं कृते अलार्मं ध्वनितवती अस्ति। पर्यटन उद्योगे वा अन्यक्षेत्रेषु वा उदयमानः परियोजना भवतु, सुरक्षायाः सर्वोच्चप्राथमिकता अवश्यं दातव्या। सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव जनाः स्वस्य जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चित्य नवीनतायाः आनितस्य सुविधायाः, मजायाः च आनन्दं लब्धुं शक्नुवन्ति