한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं झेङ्ग् किन्वेन् इत्यस्य विजयेन दृढतायाः, धैर्यस्य च शक्तिः प्रदर्शिता । प्रशिक्षणकाले सा अनेकानि कष्टानि अतिक्रान्तवती, निरन्तरं च स्वयमेव आव्हानं कृतवती । तस्य पृष्ठतः स्वेदः, प्रयत्नाः च अस्मान् अवगन्तुं प्रेरयन्ति यत् धैर्येन एव वयं स्वप्नानां साक्षात्कारं कर्तुं शक्नुमः ।
द्वितीयं, अयं क्रीडा सामूहिककार्यस्य महत्त्वं अपि प्रकाशयति। प्रशिक्षकस्य सावधानीपूर्वकं मार्गदर्शनं, स्पैरिंग्-साझेदारानाम् पूर्णसहायता, रसददलस्य समर्थनं च संयुक्तरूपेण झेङ्ग-किन्वेन्-महोदयस्य विजयस्य आधारं स्थापितवान् उत्तमं दलं क्रीडकानां क्षमताम् उत्तेजितुं सर्वतोमुखं समर्थनं च दातुं शक्नोति ।
अपि च, झेङ्ग किन्वेन् इत्यस्य सफलतायाः कारणात् टेनिस्-क्रीडायाः विषये समाजस्य ध्यानं जातम् । अधिकाधिकाः युवानः टेनिस्-क्रीडायां प्रवृत्ताः भवन्ति, विभिन्नाः टेनिस-क्रीडाः, क्रियाकलापाः च दिने दिने वर्धन्ते । एतेन न केवलं टेनिस-क्रीडायाः लोकप्रियतां प्रवर्धयति, अपितु तत्सम्बद्धेषु उद्योगेषु विकासस्य अवसराः अपि आनयन्ति ।
अद्यतनसमाजस्य अनेकक्षेत्रेषु एतादृशाः सफलाः आदर्शाः शिक्षितुं योग्याः सन्ति । यथा उद्यमशीलतायां यथा क्रीडकः चॅम्पियनशिपं अनुसृत्य गच्छति तथा भवतः स्पष्टलक्ष्याणि, धैर्यं धारयितुं, उत्तमं दलं निर्मातुं च आवश्यकम् । परियोजना-उन्नति-प्रक्रियायां प्रभावी संसाधन-एकीकरणं महत्त्वपूर्णम् अस्ति ।
यथा जनान् अन्वेष्टुं परियोजनां प्रारभ्यते, तथैव लक्ष्यसाधनाय मानवीय-आदि-संसाधनानाम् एकीकरणस्य प्रक्रिया अस्ति । योग्यं व्यक्तिं अन्वेष्टुं कार्यक्रमस्य आवश्यकतासु लक्ष्येषु च स्पष्टता आवश्यकी भवति, यथा क्रीडकाः स्वस्य प्रशिक्षणदिशां स्पर्धायाः लक्ष्यं च जानन्ति । ततः विविधमार्गेण, पद्धत्या च वयं तदनुरूपक्षमताभिः गुणैः च सह प्रतिभानां परीक्षणं कुर्मः ।
परीक्षणप्रक्रियायाः कालखण्डे बहुविधकारकाणां विचारः करणीयः, न केवलं व्यावसायिककौशलं, अपितु सामूहिककार्यक्षमता, संचारकौशलं, लक्ष्यैः सह पहिचानं च एतत् टेनिसक्रीडकानां चयनं इव अस्ति, न केवलं तेषां कौशलस्य आधारेण, अपितु तेषां मनोवैज्ञानिकगुणवत्तायाः, दलस्य अनुकूलतायाः आधारेण अपि ।
एकदा भवन्तः समीचीनं व्यक्तिं प्राप्नुवन्ति तदा भवन्तः एकं प्रभावी संचारं प्रबन्धनतन्त्रं च स्थापयितुं प्रवृत्ताः सन्ति येन सुनिश्चितं भवति यत् दलस्य सदस्याः एकत्र कार्यं कर्तुं शक्नुवन्ति तथा च स्वस्वशक्तयः लाभान्वितुं शक्नुवन्ति। एतत् टेनिस-क्रीडायां इव भवति, प्रशिक्षकेन प्रतिद्वन्द्वस्य स्थितिः, मेलनस्य प्रगतेः च अनुसारं समये एव रणनीतिः समायोजितव्या, क्रीडकाः च एकत्र आव्हानानां सामना कर्तुं परस्परं सहकार्यं कर्तुं अर्हन्ति
तत्सह, दलस्य सदस्यानां प्रेरणा प्रशिक्षणं च उपेक्षितुं न शक्यते । यथा क्रीडकानां कौशलं, स्थितिं च निरन्तरं सुधारयितुम् आवश्यकं तथा तेषां उत्साहस्य सृजनशीलतायाः च विकासाय, उत्तेजनाय च स्थानं, अवसराः च प्रदातव्याः
संक्षेपेण, झेङ्ग किन्वेन् इत्यस्य विजयेन अस्मान् बहुमूल्यं अनुभवं प्रेरणा च प्रदत्ता, परियोजनानां प्रारम्भस्य जनानां अन्वेषणस्य च दृष्ट्या एतेषां अनुभवानां प्रेरणानां च महत्त्वपूर्णं सन्दर्भमहत्त्वम् अस्ति।