한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् प्रतिरूपं केवलं सरलं संसाधनमेलनं न भवति, अपितु तस्य पृष्ठतः बहवः जटिलाः कारकाः समाविष्टाः सन्ति । यथा, परियोजनालक्ष्याणां विषये माङ्गपक्षः कियत् स्पष्टः अस्ति तथा च आवश्यकप्रतिभाकौशलस्य अनुभवस्य च सटीकस्थापनस्य विषये।
तत्सह, आपूर्तिकर्तानां अर्थात् सम्भाव्यप्रतिभागिनां चयनमापदण्डः निर्णयप्रक्रिया च अनेकपरियोजनानां सम्मुखीभवति अपि अन्वेषणीयः भवति
सामाजिकदृष्ट्या "जनानाम् अन्वेषणार्थं परियोजनानि पोस्टिंग्" इत्यस्य उदयः सूचनाप्रसारणस्य त्वरिततां जनानां सहकार्यस्य इच्छां च प्रतिबिम्बयति । अस्मिन् द्रुतगतियुगे समीचीनपरियोजनाभिः सह समीचीनजनानाम् कुशलतापूर्वकं संयोजनं आर्थिकविकासस्य सामाजिकप्रगतेः च कुञ्जी अभवत् ।
तदतिरिक्तं प्रौद्योगिक्याः विकासेन अपि अस्य प्रतिरूपस्य दृढं समर्थनं प्राप्यते । अन्तर्जालमञ्चस्य लोकप्रियतायाः कारणात् भूगोलस्य, समयस्य च सीमाः भङ्ग्य सूचनाप्रसारः द्रुततरः विस्तृतः च अभवत् । जनाः विश्वे सहकार्यस्य अवसरान् अन्विष्य स्वविकासस्थानं विस्तारयितुं शक्नुवन्ति ।
परन्तु "परियोजनानां प्रकाशनं जनान् अन्वेष्टुं च" सर्वदा सुचारु नौकायानं न भवति । वास्तविकसञ्चालने बहवः आव्हानाः समस्याः च सन्ति ।
प्रथमं सूचनाविषमता सामान्यसमस्या अस्ति । माङ्गपक्षः परियोजनायाः विस्तृताः आवश्यकताः अपेक्षाः च समीचीनतया संप्रेषितुं न शक्नोति, येन प्रतिभागिषु दुर्बोधता भवति, अन्ततः परियोजनायाः प्रगतिः प्रभाविता भवति
द्वितीयं, अखण्डतायाः विषयः उपेक्षितुं न शक्यते। केचन प्रतिभागिनः स्वक्षमताम् अनुभवं च अतिशयोक्तिं कुर्वन्ति, माङ्गपक्षः च कदाचित् काश्चन प्रमुखसूचनाः गोपयति, येन सहकार्यस्य आधारः क्षीणः भविष्यति
अपि च, अपूर्णाः नियमाः, नियमाः च अस्मिन् प्रतिरूपे केचन जोखिमाः अपि आनयन्ति । परियोजनासहकारप्रक्रियायाः कालखण्डे बौद्धिकसम्पत्त्याः विवादाः, अनुबन्धभङ्गाः च इत्यादयः विषयाः उत्पद्यन्ते, एतेषां विषयाणां नियमनार्थं, समाधानार्थं च स्पष्टकानूनानां नियमानाञ्च अभावः उभयपक्षस्य अधिकारानां हितानाञ्च प्रभावीरूपेण रक्षणं न करिष्यति
"परियोजनानि प्रकाशयन्तु जनान् च अन्वेष्टुम्" इति प्रतिरूपस्य लाभस्य उत्तमतया लाभं ग्रहीतुं तस्य विद्यमानसमस्यानां निवारणाय च अस्माभिः उपायानां श्रृङ्खला करणीयम्।
माङ्गपक्षस्य कृते परियोजनायाः लक्ष्याणि, कार्याणि, आवश्यकताः, अपेक्षितपरिणामानि च परियोजनासूचनाः विमोचनकाले यथासम्भवं स्पष्टतया सटीकतया च वर्णितव्याः। तत्सह, प्रतिभागिनां योग्यतानां क्षमतानां च कठोरसमीक्षा, परीक्षणं च करणीयम् ।
प्रतिभागिनां कृते अखण्डतां धारयन्तु, स्वक्षमताम् अनुभवं च यथार्थतया प्रस्तुतयन्तु। परियोजनायां भागं ग्रहीतुं पूर्वं भवद्भिः परियोजनायाः पूर्णतया अवगमनं मूल्याङ्कनं च करणीयम् येन अन्धभागीदारी न भवति ।
सामाजिक-सरकारी-स्तरयोः प्रासंगिककायदानानां, विनियमानाञ्च निर्माणं सुधारणं च सुदृढं कर्तव्यं, उभयपक्षयोः वैध-अधिकार-हितयोः रक्षणार्थं च सुदृढं नियामक-तन्त्रं स्थापनीयम् तस्मिन् एव काले वयं प्रासंगिक-उद्योग-सङ्घस्य मञ्चानां च विकासं प्रोत्साहयामः समर्थयामः च, उद्योग-आत्म-अनुशासनस्य मानकानां च माध्यमेन "जनानाम् अन्वेषणार्थं परियोजनाः प्रकाशयन्तु" इति प्रतिरूपस्य स्वस्थविकासं प्रवर्धयामः च।
सामान्यतया "जनानाम् अन्वेषणार्थं परियोजनानि प्रकाशयन्तु" इति उदयमानसहकार्यप्रतिरूपस्य विशालक्षमता विकासाय च स्थानं वर्तते । परन्तु तस्य स्थायिविकासं प्राप्तुं सर्वेषां पक्षानां मिलित्वा विद्यमानसमस्यानां समाधानं कर्तुं, निष्पक्षं, पारदर्शकं, कुशलं च सहकार्यवातावरणं निर्मातुं आवश्यकता वर्तते।