한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल्-संस्थायाः विकास-रणनीत्याः दृष्ट्या तस्य प्रत्येकं उत्पाद-नवीनीकरणस्य, मार्केट-विन्यास-समायोजनस्य च बृहत्-मात्रायां जनशक्तिः, तकनीकी-समर्थनस्य च आवश्यकता भवति एप्पल् प्रवृत्तिनिर्धारण-उत्पादानाम्, यथा iPhone, iPad, MacBook इत्यादीनां प्रारम्भं कर्तुं प्रतिबद्धः अस्ति एतेषां उत्पादानाम् अनुसंधान-विकासः, उत्पादनं च व्यावसायिकप्रतिभानां सहभागितायाः अविभाज्यम् अस्ति ।
यदा एप्पल् इत्यनेन फोल्डेबल मार्केट् इत्यत्र प्रवेशस्य घोषणा कृता तदा तस्य अर्थः आसीत् यत् प्रौद्योगिकीसंशोधनविकासः, डिजाइननवाचारः, विपणनम् इत्यादिषु अनेकक्षेत्रेषु उपयुक्तप्रतिभानां नियुक्तिः आवश्यकी अस्ति वित्तीयलेखाकारानाम् कृते तेषां कृते नूतनव्यापारैः आनयितानां वित्तीयजोखिमानां लाभानाञ्च मूल्याङ्कनं करणीयम्, उचितबजटं, व्ययनियन्त्रणयोजना च निर्मातुं आवश्यकम्। एतदर्थं कम्पनीयाः वित्तीयस्वास्थ्यं स्थायिविकासं च सुनिश्चित्य गहनवित्तीयविशेषज्ञतां अनुभवं च विद्यमानानाम् जनानां सम्मिलितुं आवश्यकम्।
परियोजनानियुक्तेः दृष्ट्या कम्पनीभिः प्रतिभानां अन्वेषणकाले प्रायः अनेकानि आव्हानानि सम्मुखीभवन्ति । प्रथमं प्रतिभायाः अभावः विशेषतः उदयमानप्रौद्योगिक्याः क्षेत्रेषु, यथा तन्तुयुक्तपर्दे प्रौद्योगिक्याः, प्रासंगिकव्यावसायिकज्ञानस्य अनुभवस्य च प्रतिभाः तुल्यकालिकरूपेण अल्पाः सन्ति द्वितीयः विषयः प्रतिभानां मेलनं भवति, यस्य कृते न केवलं व्यावसायिककौशलस्य आवश्यकता वर्तते, अपितु निगमसंस्कृतेः, दलस्य वातावरणस्य च अनुरूपं भवितुम् आवश्यकम्।
एतासां आव्हानानां निवारणाय कम्पनीभिः प्रभावीनियुक्तिरणनीतयः स्वीकर्तुं आवश्यकाः सन्ति । यथा, विश्वविद्यालयैः वैज्ञानिकसंशोधनसंस्थाभिः सह सहकार्यं सुदृढं कुर्वन्तु येन पूर्वमेव प्रतिभानां संवर्धनं आरक्षणं च भवति। भर्तीसूचनाः व्यापकरूपेण प्रसारयितुं तथा च भर्तीकवरेजं दक्षतां च सुधारयितुम् सामाजिकमाध्यमानां व्यावसायिकनियुक्तिमञ्चानां च उपयोगं कुर्वन्तु। तदतिरिक्तं वयं उत्कृष्टप्रतिभाः सम्मिलितुं आकर्षयितुं प्रतिस्पर्धात्मकं वेतनं लाभं च उत्तमं करियरविकासस्थानं च प्रदामः।
एप्पल्-नगरं प्रति पुनः आगत्य यदि सः फोल्डेबल-विपण्ये सफलतां प्राप्तुम् इच्छति तर्हि न केवलं प्रौद्योगिक्यां डिजाइन-क्षेत्रे च सफलतां प्राप्तुं प्रवृत्तः, अपितु एकं कुशलं नवीनं च दलं निर्मातुम् अपि आवश्यकम् |. एतदर्थं भर्तीप्रक्रियायां कठोरपरीक्षणस्य आवश्यकता भवति यत् भर्तीकृतप्रतिभाः कम्पनीयाः विकासस्य आवश्यकतां पूरयितुं शक्नुवन्ति इति सुनिश्चितं भवति।
तस्मिन् एव काले व्यक्तिगतकार्यार्थिनां कृते एप्पल् इत्यस्य तन्तुयुक्तविपण्ये प्रवेशः अपि नूतनान् अवसरान् आनयति । प्रासंगिककौशलं नवीनचिन्तनं च धारयन्तः प्रतिभाः अस्मिन् विश्वप्रसिद्धे प्रौद्योगिकीविशालकाये सम्मिलितुं, चुनौतीपूर्णेषु नवीनपरियोजनासु भागं ग्रहीतुं च अवसरं प्राप्नुवन्ति। परन्तु एतदर्थं कार्यान्वितानां कृते अपि निरन्तरं स्वक्षमतासु सुधारः करणीयः, उद्योगस्य विकासस्य परिवर्तनस्य च अनुकूलनं करणीयम् ।
संक्षेपेण वक्तुं शक्यते यत् एप्पल् इत्यस्य भविष्यस्य विकासस्य परियोजनानियुक्तेः च मध्ये निकटसम्बन्धः अस्ति । उद्यमानाम् विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै स्वस्य भर्तीरणनीतयः निरन्तरं अनुकूलितुं आवश्यकता वर्तते, व्यक्तिभ्यः अपि स्वस्य गुणानाम् निरन्तरं सुधारं कर्तुं, अवसरान् जब्तुं, स्वस्य मूल्यं च साक्षात्कर्तुं आवश्यकम् अस्ति;