लोगो

गुआन लेई मिंग

तकनीकी संचालक |

""एप्पल कर" विवादः परियोजनानियुक्तेः उद्योगप्रतिबिम्बं च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य अङ्कीययुगे प्रौद्योगिकी-उद्योगस्य गतिशीलता तीव्रगत्या परिवर्तते । “एप्पल् टैक्स्” इति विषये व्यापकचर्चा विवादः च आकृष्टः अस्ति । तथाकथितः "एप्पल् करः" इति शुल्कस्य निश्चितं प्रतिशतं निर्दिशति यत् एप्पल् स्वस्य एप् स्टोर् इत्यत्र एप् विकासकानां कृते शुल्कं गृह्णाति । एषा नीतिः निःसंदेहं WeChat, Douyin इत्यादीनां लोकप्रियानाम् अनुप्रयोगानाम् विकासकानां कृते व्ययस्य परिचालनदबावस्य च वृद्धिं करिष्यति ।

WeChat इत्येतत् उदाहरणरूपेण गृह्यताम्, विशालः उपयोक्तृ-आधारः युक्तः सामाजिक-सॉफ्टवेयरः, तस्य प्रत्येकं निर्णयः परिवर्तनं च बहु ध्यानं आकर्षयति । "एप्पल् करस्य" दबावस्य सामना कुर्वन् WeChat इत्यनेन अद्यतनस्य, सुविधाविस्तारस्य च दृष्ट्या अधिकं सावधानीपूर्वकं व्ययस्य लाभस्य च तौलनस्य आवश्यकता भवितुम् अर्हति । लघु-वीडियो-क्षेत्रे अग्रणीरूपेण दौयिन् अपि अस्याः नीत्याः प्रभावः अभवत् । विकासकानां कृते उपयोक्तृ-आवश्यकतानां पूर्तये "एप्पल्-करस्य" सामना च कथं सन्तुलनं अन्वेष्टव्यम् इति समाधानं कर्तुं तात्कालिकसमस्या अभवत् ।

एषा घटना न केवलं एतेषां बृहत्-प्रमाणस्य अनुप्रयोगानाम् विकासमार्गं प्रभावितं करोति, अपितु सम्पूर्णस्य उद्योगस्य पारिस्थितिकी-वातावरणं अपि किञ्चित्पर्यन्तं प्रतिबिम्बयति अस्मिन् घोरप्रतिस्पर्धायां विपण्यां संसाधनविनियोगस्य, व्याजस्य च क्रीडा सर्वदा भवति ।

तत्सह, अस्मात् घटनातः परियोजनानियुक्तेः छायाम् अपि द्रष्टुं शक्नुमः । प्रौद्योगिकी उद्योगे यदा कदापि नूतना परियोजना प्रारभ्यते अथवा विद्यमानस्य परियोजनायाः अनुकूलनं उन्नयनं च आवश्यकं भवति तदा समीचीनप्रतिभानां अन्वेषणं प्रमुखं भवति। "एप्पल् करस्य" प्रभावेण कम्पनीः परियोजनानां कृते जनान् अन्विष्यन्ते सति व्यय-प्रभावशीलतायां प्रौद्योगिकी-नवीनीकरण-क्षमतायां च अधिकं ध्यानं दातुं प्रेरिताः सन्ति

समृद्धानुभवयुक्ताः, नवीनचिन्तनयुक्ताः विकासकाः विपण्यां प्रार्थितः संसाधनः अभवन् । तेषां न केवलं प्रौद्योगिकीविकासप्रक्रियायाः परिचिताः भवितुम् आवश्यकाः, अपितु तेषां तीक्ष्णविपण्यदृष्टिः अपि आवश्यकी अस्ति तथा च उपयोक्तृआवश्यकतानां उद्योगविकासप्रवृत्तीनां च समीचीनतया ग्रहणं कर्तुं समर्थाः भवितुम् आवश्यकाः। उद्यमानाम् कृते एताः उत्कृष्टप्रतिभाः कथं आकर्षयितुं, कथं धारयितव्याः च इति महत्त्वपूर्णेषु कारकेषु अन्यतमं जातम् यत् परियोजनायाः सफलतां असफलतां वा निर्धारयति ।

परियोजनानां कृते जनान् अन्वेष्टुं प्रक्रियायां प्रायः कम्पनीभिः प्रतिभापरीक्षणे मूल्याङ्कने च बहुकालं ऊर्जां च निवेशयितुं आवश्यकता भवति । साक्षात्कारः, लिखितपरीक्षा, व्यावहारिकपरियोजनापरीक्षा इत्यादीनां विविधानां पद्धतीनां उपयोगः भवति यत् अत्यन्तं उपयुक्ताः अभ्यर्थिनः लभ्यन्ते इति सुनिश्चितं भवति । तत्सह, कम्पनीभिः प्रतिभानां आकर्षणार्थं प्रतिस्पर्धात्मकवेतनसङ्कुलं, उत्तमं कार्यवातावरणं च प्रदातव्यम् ।

परन्तु परियोजनायाः कृते जनान् अन्वेष्टुं सर्वदा सुचारु नौकायानं न आसीत् । कदाचित्, कम्पनयः सूचनाविषमतायाः कारणेन उत्कृष्टप्रतिभां त्यक्तुम् अर्हन्ति कदाचित्, प्रतिभाः कम्पनीयाः अपर्याप्तबोधस्य कारणेन त्यक्तुं चयनं कर्तुं शक्नुवन्ति; अतः प्रभावी संचारतन्त्राणि प्रतिभासिफारिशमार्गाणि च स्थापयितुं विशेषतया महत्त्वपूर्णम् अस्ति ।

तदतिरिक्तं उद्योगस्य स्थूलदृष्ट्या "एप्पलकर"विवादेन उद्योगस्य मानकीकरणं विकासं च किञ्चित्पर्यन्तं प्रवर्धितम् अस्ति एतत् प्रासंगिकविभागान् विपण्यप्रतिस्पर्धायाः पर्यवेक्षणे अधिकं ध्यानं दातुं प्रेरयति तथा च विकासकानां उपयोक्तृणां च वैधअधिकारस्य हितस्य च रक्षणं करोति। एतेन परियोजनानां कृते जनान् अन्वेष्टुं न्यायपूर्णं व्यवस्थितं च विपण्यवातावरणं अपि निर्मीयते ।

संक्षेपेण "एप्पल् कर" इत्यनेन उत्पद्यमानानां समस्यानां श्रृङ्खला परियोजनायाः नियुक्त्या सह अविच्छिन्नरूपेण सम्बद्धा अस्ति । ते मिलित्वा प्रौद्योगिकी-उद्योगस्य विकास-प्रक्रियायां आव्हानानि अवसरानि च प्रतिबिम्बयन्ति, अपि च अस्माकं कृते उद्योगस्य संचालन-तन्त्रं गहनतया अवगन्तुं उपयोगी-दृष्टिकोणं प्रददति |.

2024-08-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता