한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बफेट् इत्यस्य वित्तीयप्रतिवेदनस्य मुख्यविषयाणि महत्त्वं च
२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे बर्कशायर-हैथवे-संस्थायाः राजस्वं ९३.६५३ अब्ज अमेरिकी-डॉलर् यावत् अभवत्, यत् गतवर्षस्य तस्मिन् एव काले ९२.५०३ अब्ज-अमेरिकीय-डॉलर्-अधिकं जातम्, अपि च ९१.०९ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां विपण्य-अपेक्षाम् अपि अतिक्रान्तम् एषा वृद्धिः आकस्मिकं न भवति, अपितु कम्पनीयाः विविधनिवेशरणनीत्याः सटीकविपण्यनिर्णयस्य च परिणामः अस्ति । शुद्धलाभस्य दृष्ट्या द्वितीयत्रिमासे शुद्धलाभः ३०.३४८ अरब अमेरिकीडॉलर् आसीत्, यत्र सूचीकृतकम्पनीनां निवेश-आयः अपि अस्ति, यत् निवेशक्षेत्रे कम्पनीयाः उदारं प्रतिफलं दर्शयतिउद्यमविकासे आर्थिकवातावरणस्य प्रभावः
वैश्विक आर्थिकपरिदृश्ये नित्यं समायोजनस्य पृष्ठभूमितः कम्पनयः अनेकानां आव्हानानां अवसरानां च सामनां कुर्वन्ति । स्थूल-आर्थिक-नीतिषु परिवर्तनं, तीव्र-बाजार-प्रतिस्पर्धा, उपभोक्तृ-माङ्गस्य विकासः च निगम-व्यापार-रणनीतिषु गहनं प्रभावं जनयति एतादृशे वातावरणे उत्कृष्टफलं प्राप्तुं बर्कशायर-हैथवे-संस्थायाः क्षमता आर्थिकस्थितेः तीक्ष्णदृष्टिकोणात्, लचीलप्रतिक्रियायाः च अविभाज्यम् अस्तिवर्तमान परियोजनानियुक्तेः सम्भाव्यसान्दर्भिकता
अस्मात् वित्तीयप्रतिवेदनात् वयं वर्तमानस्य परियोजनानियुक्तेः विषये चिन्तयितुं शक्नुमः। यदा आर्थिकस्थितिः अस्थिरः भवति तदा परियोजनायाः अभ्यर्थिनः अभ्यर्थिनः व्यापकक्षमतायां जोखिमानां निवारणक्षमतायां च अधिकं ध्यानं दातुं प्रवृत्ताः भवन्ति । यथा बर्कशायर हैथवे निवेशनिर्णयेषु सावधानीपूर्वकं चयनं करोति तथा परियोजनानियुक्तौ प्रतिभानां सटीकपरीक्षणमपि आवश्यकं भवति ये परिवर्तनशीलवातावरणेषु अनुकूलतां प्राप्तुं शक्नुवन्ति, अभिनवचिन्तनं, सशक्तनिष्पादनक्षमता च सन्ति। अपि च, कस्यापि कम्पनीयाः लाभप्रदता प्रतिभानियुक्तौ तस्याः निवेशं रणनीतिं च प्रभावितं करिष्यति। यदा कम्पनीयाः आर्थिकप्रदर्शनं उत्तमं भवति तदा कुशलपरियोजनाविकासं प्रवर्धयितुं शीर्षप्रतिभां आकर्षयितुं अधिकसंसाधनं निवेशयितुं अधिकं इच्छुकं भवितुम् अर्हति, तद्विपरीतम्, तस्य व्ययस्य अधिकसावधानीपूर्वकं नियन्त्रणं भवितुम् अर्हति तथा च प्रतिभानां कृते कठोरतराः आवश्यकताः भवितुम् अर्हन्ति;भविष्यस्य अर्थव्यवस्थायाः प्रतिभाविपण्यस्य च दृष्टिकोणः
भविष्यं दृष्ट्वा आर्थिकविकासः अनिश्चितताभिः परिपूर्णः अस्ति । विज्ञानस्य प्रौद्योगिक्याः च तीव्रगत्या वैश्विक-अर्थव्यवस्थायाः एकीकरणेन च नूतनाः अवसराः, आव्हानानि च निरन्तरं उद्भवन्ति |. एतादृशे वातावरणे प्रतिभाविपणे अपि तदनुसारं परिवर्तनं भविष्यति। पार-अनुशासनात्मकज्ञानं, नवीनक्षमता, अन्तर्राष्ट्रीयदृष्टिकोणं च युक्ताः प्रतिभाः अधिकं लोकप्रियाः भविष्यन्ति। उद्यमानाम् परियोजनानां च कृते प्रतिभाभण्डारं सज्जीकर्तुं पूर्वमेव योजनां च करणं भविष्ये स्पर्धायां लाभं प्राप्तुं कुञ्जी भविष्यति। संक्षेपेण, बर्कशायर हैथवे इत्यस्य वित्तीयप्रतिवेदनं केवलं संख्यानां समुच्चयः नास्ति, अपितु आर्थिकप्रवृत्तीनां प्रतिभानां आवश्यकतानां च महत्त्वपूर्णं स्मरणं वर्तते यत् अस्माकं कृते वर्तमान आर्थिकवातावरणं परियोजनानियुक्तिं च अवगन्तुं प्रतिक्रियां च दातुं बहुमूल्यं सन्दर्भं प्रदाति।