한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बफेट् इत्यस्य निवेशरणनीत्याः आधारेण न्याय्यं चेत्, तस्य विपण्यविषये तीक्ष्णदृष्टिः, निर्णायकनिर्णयस्य च परियोजनानां कृते जनान् अन्वेष्टुं महत्त्वपूर्णाः प्रभावाः सन्ति यथा परियोजनायाः कृते समीचीनप्रतिभाः अन्वेष्टुं, तथैव भवद्भिः तेषां क्षमतायाः क्षमतायाश्च समीचीनतया न्यायः करणीयः, तथैव परियोजनायाः सह तेषां युक्ततायाः च समीचीनतया न्यायः करणीयः । निवेशक्षेत्रे बफेट् इत्यस्य महती सफलतायाः कुञ्जी कम्पनीयाः मूल्यस्य सम्भावनायाश्च सटीकरूपेण आकलनस्य क्षमतायां निहितं भवति, यत् अनेकेषां कार्यानुरोधकानां मध्ये परियोजनायाः सफलतां सर्वोत्तमरूपेण प्रवर्धयितुं शक्नुवन्ति प्रतिभानां चयनस्य सदृशं भवति
परियोजनानां कृते जनान् अन्विष्यमाणाः अस्माभिः न केवलं अभ्यर्थीनां व्यावसायिककौशलस्य विषये विचारः करणीयः, अपितु तेषां समग्रगुणवत्ता, अनुकूलता च विचारणीया । यथा बफेट् निवेशवस्तूनि चयनं करोति तदा सः केवलं अल्पकालीनवित्तीयदत्तांशपर्यन्तं सीमितं न करिष्यति, अपितु कम्पनीयाः दीर्घकालीनविकासक्षमता, प्रबन्धनदलस्य क्षमता इत्यादीनां कारकानाम् विषये व्यापकरूपेण विचारं करिष्यति उत्तम परियोजनादलस्य कृते विभिन्नक्षेत्रेषु व्यावसायिकानां आवश्यकता भवति ये परस्परं सहकार्यं कर्तुं शक्नुवन्ति तथा च एकत्र प्रगतिम् कर्तुं शक्नुवन्ति। जनान् अन्वेष्टुं प्रक्रियायां भवद्भिः अभ्यर्थिनः पृष्ठभूमिः, अनुभवः, करियरविकासयोजना च गहना अवगतिः भवितुमर्हति यथा बफेट् कम्पनीनां अध्ययनं कुर्वन् करोति।
तदतिरिक्तं परियोजनायाः आवश्यकताः यथा यथा परिवर्तन्ते तथा तथा विपण्यं परिवर्तते । यदा बाजारस्य वातावरणं परिवर्तते तदा बफेट् निवेशविभागस्य शीघ्रमेव समायोजनं करिष्यति, यथा यथा परियोजना प्रगच्छति तथा तथा विभिन्नकारकाणां कारणेन कर्मचारीसमायोजनस्य आवश्यकता भवितुम् अर्हति; अस्य आवश्यकता अस्ति यत् परियोजनायाः कृते जनान् अन्विष्यन्ते सति भवन्तः अग्रे-दृष्टिशीलाः लचीलाः च भवेयुः, सम्भाव्यपरिवर्तनानि पूर्वं द्रष्टुं समर्थाः भवेयुः, प्रतिभासञ्चयानां समायोजनानां च कृते पूर्वमेव सज्जाः भवेयुः
अद्यतनस्य अत्यन्तं प्रतिस्पर्धात्मकव्यापारजगति कम्पनीयाः परियोजनानां सफलता असफलता वा प्रायः दलस्य क्षमतायाः सहकार्यस्य च उपरि निर्भरं भवति । परियोजनायाः सफलतायाः प्रमुखकडित्वेन परियोजनायाः कृते जनान् अन्वेष्टुं विविधसफलानाम् अनुभवानां रणनीतीनां च शिक्षणस्य आवश्यकता भवति । यद्यपि बफेट् इत्यस्य निवेशदर्शनस्य मुख्यतया वित्तीयक्षेत्रे उपयोगः भवति तथापि तस्मिन् निहितस्य बुद्धेः परियोजनानां कृते जनान् अन्वेष्टुं महत्त्वपूर्णं सन्दर्भमूल्यं भवति
संक्षेपेण, बफेट् इत्यस्य निवेशनिर्णयानां अध्ययनेन वयं परियोजनानां कृते जनान् अन्वेष्टुं बहुमूल्यं प्रेरणाम् प्राप्तुं शक्नुमः, येन परियोजनायाः सफलतायाः सम्भावना वर्धते तथा च उद्यमस्य स्थायिविकासः नवीनता च प्राप्तुं शक्यते।