한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं निवेशसमुदाये आख्यायिकारूपेण बफेट् इत्यस्य एप्पल्-विक्रयणं व्यापकं अनुमानं प्रेरितवान् । एतत् न केवलं एप्पल्-संभावनानां सरलं मूल्याङ्कनं भवितुम् अर्हति, अपितु सम्पूर्णस्य अमेरिकी-शेयर-बजारस्य प्रवृत्तेः गहनविचारः अपि अन्तर्भवति बर्कशायर हैथवे इत्यस्य निवेशनिर्णयाः प्रायः बेलवेदर-महत्त्वस्य भवन्ति, तस्य प्रत्येकं चालनं च विपण्यं प्रभावितं करोति ।
बफेट् इत्यस्य अनुसरणं न कर्तुं डुआन् योङ्गपिङ्ग्, दान बिन् च इत्येतयोः कदमः अपि दर्शयति यत् तेषां स्वकीयं स्वतन्त्रं निवेशदर्शनं, विपण्यविश्लेषणं च अस्ति । ते बफेट् इत्यस्मात् भिन्नानि विपण्यसंकेतानि दृष्टवन्तः स्यात्, अथवा स्वस्य निवेशरणनीतयः, जोखिमसहिष्णुतायाः च आधारेण भिन्नानि विकल्पानि कृतवन्तः स्यात् ।
"बॉण्ड् किङ्ग्" इत्यस्य चेतावनीया विपण्यां विषादस्य स्तरः योजितः अस्ति । एतेन ज्ञायते यत् वर्तमानस्य अमेरिकी-शेयर-बजार-वातावरणे बहवः अनिश्चितताः सम्भाव्य-जोखिमाः च सन्ति ।
वित्तीयलेखादृष्ट्या एतेषां पूंजीप्रमुखानाम् निर्णयाः अपि कम्पनीयाः वित्तीयविवरणैः सह निकटतया सम्बद्धाः सन्ति । वित्तीयविवरणेषु विविधाः दत्तांशाः, यथा राजस्वः, लाभः, सम्पत्तिः, देयता च इत्यादयः, तेषां निवेशनिर्णयानां महत्त्वपूर्णं आधारं प्रददति एप्पल्-संस्थायाः कृते तस्य वित्तीयस्थितिः, कार्यप्रदर्शनं च निःसंदेहं निवेशकानां निर्णयनिर्माणं प्रभावितं कुर्वन्तः प्रमुखकारकेषु अन्यतमम् अस्ति ।
परन्तु एषा घटनाश्रृङ्खला केवलं व्यक्तिगतनिवेशनिर्णयानां सरलसारांशः एव नास्ति, अपितु सम्पूर्णस्य अमेरिकी-शेयर-बजारस्य जटिलतां परिवर्तनशीलतां च प्रतिबिम्बयति चुनौतीभिः अवसरैः च परिपूर्णे अस्मिन् विपण्ये निवेशकानां निवेशनिर्णयान् बुद्धिमान् कर्तुं स्थूल-आर्थिक-वातावरणं, उद्योग-प्रवृत्तयः, कम्पनी-मूलभूत-विषयाणि इत्यादयः विविध-कारकाणां व्यापकरूपेण विचारः करणीयः
तत्सह, उद्यमानाम् कृते स्थिरवित्तीयस्थितिं निर्वाहयितुं, वित्तीयविवरणानां अनुकूलनं कर्तुं, एतादृशे विपण्यवातावरणे स्वस्य प्रतिस्पर्धां वर्धयितुं च महत्त्वपूर्णम् अस्ति
संक्षेपेण, अमेरिकी-शेयर-बजारे परिवर्तनं, पूंजी-प्रमुखानाम् निर्णय-क्रीडाः, तेषां पृष्ठतः वित्तीय-लेखा-विचाराः च सर्वे अस्मान् वित्तीय-विपण्यस्य संचालनं गभीरतया अवगन्तुं एकं खिडकं प्रददति |.