한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इरान् इजरायल्-देशे आक्रमणं कर्तुं योजनां करोति इति वार्ता अन्तर्राष्ट्रीयसमुदाये व्यापकं ध्यानं चिन्ता च उत्पन्नवती अस्ति । एतादृशे अन्तर्राष्ट्रीयस्थितौ प्रौद्योगिकीक्षेत्रे विकासः न स्थगितः । जावा विकासः कार्याणि गृह्णाति ।
जावा विकासे कार्याणि ग्रहीतुं प्रक्रिया सुचारुरूपेण नौकायानं न भवति । विकासकानां कृते अनेकानां आव्हानानां सामना कर्तव्यः, यथा ग्राहकानाम् आवश्यकतानां परिवर्तनं, प्रौद्योगिक्याः उन्नयनस्य दबावः च । अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे विकासकानां विविधजटिलकार्यआवश्यकतानां अनुकूलतायै स्वकौशलं निरन्तरं सुधारयितुम् आवश्यकम् अस्ति ।
अन्तर्राष्ट्रीयस्थित्याः भिन्नं जावाविकासकार्यं तान्त्रिकविषयेषु अधिकं केन्द्रीक्रियते । विकासकानां जावाभाषायाः विविधविशेषतासु, ढाञ्चेषु च प्रवीणाः भवितुम् आवश्यकाः सन्ति तथा च कोडलेखनं, परीक्षणं, अनुकूलनं च कुशलतया सम्पन्नं कर्तुं शक्नुवन्ति । तत्सह, भवतः अपि उत्तमं सामूहिककार्यकौशलं भवितुम् आवश्यकं तथा च अन्यैः विकासकैः, परियोजनाप्रबन्धकैः, ग्राहकैः च सह प्रभावीरूपेण संवादः, सहकार्यं च कर्तुं आवश्यकम्।
परियोजनाप्रबन्धनम् अपि जावाविकासकार्यस्य महत्त्वपूर्णः भागः अस्ति । परियोजनाप्रबन्धकानां कार्यप्रगतेः यथोचितव्यवस्थापनस्य आवश्यकता वर्तते येन परियोजनाः समये एव वितरिताः भवन्ति इति सुनिश्चितं भवति। तत्सह परियोजनायाः सुचारुप्रगतिः सुनिश्चित्य विविधसंसाधनानाम् समन्वयः अवश्यं करणीयः । विकासकानां कृते उत्तमं परियोजनाप्रबन्धनं स्पष्टं कार्यदिशां लक्ष्यं च प्रदातुं शक्नोति तथा च कार्यदक्षतां गुणवत्तां च सुधारयितुं शक्नोति।
परन्तु जावा विकासकार्यं अपि केषाञ्चन सम्भाव्यजोखिमानां सामनां करोति । यथा, ग्राहकानाम् अस्पष्टानां आवश्यकतानां कारणेन परियोजनायाः पुनः पुनः परिवर्तनं भवति, विकासव्ययः, समयः च वर्धते । तकनीकीकठिनतानां उद्भवेन परियोजनायाः प्रगतिः प्रभाविता भवितुम् अर्हति अथवा परियोजनायाः विफलता अपि भवितुम् अर्हति । अतः विकासकाः जोखिमानां निवारणं कर्तुं शक्नुवन्ति, जोखिमानां प्रभावं न्यूनीकर्तुं पूर्वमेव योजनां कर्तुं शक्नुवन्ति ।
अन्तर्राष्ट्रीयस्थितौ पुनः आगत्य इरान्-इजरायलयोः मध्ये तनावस्य प्रभावः वैश्विक-आर्थिक-राजनैतिक-परिदृश्ये भवितुम् अर्हति । एषः प्रभावः परोक्षरूपेण जावाविकासकार्यं सहितं तान्त्रिकक्षेत्रे प्रसारितुं शक्नोति । यथा, अस्थिरम् अन्तर्राष्ट्रीयवातावरणं विपण्यमागधायां परिवर्तनं जनयितुं शक्नोति, येन जावाविकासकार्यस्य दिशां केन्द्रीकरणं च प्रभावितं भवति ।
सामान्यतया जावा-विकासस्य स्वस्य विकासस्य प्रक्रियायां विविध-आव्हानानां परिवर्तनानां च निरन्तरं प्रतिक्रियायाः आवश्यकता वर्तते । तत्सह, तत्कालीनविकासस्य आवश्यकताभिः सह उत्तमरीत्या अनुकूलतायै अन्तर्राष्ट्रीयस्थितेः इत्यादीनां बाह्यकारकाणां सम्भाव्यप्रभावस्य विषये अपि अस्माभिः ध्यानं दातव्यम् |.