한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जावा विकासकार्येषु विकासकाः स्वसमयस्य यथोचितव्यवस्थां कर्तुं प्रवृत्ताः भवन्ति येन परियोजना समये एव वितरिता भवति इति सुनिश्चितं भवति । यथा पर्यटकाः यात्रायात्रायाः योजनां कुर्वन्ति तथा यात्रायाः पूर्णतया आनन्दं प्राप्तुं समयस्य पूर्णतया विचारः करणीयः । यदि समयस्य सम्यक् व्यवस्था न भवति तर्हि परियोजनाविलम्बः भवितुम् अर्हति, यथा रोमाञ्चकारी आकर्षणं त्यक्त्वा अथवा यात्रायाः समये अनावश्यकक्लेशानां सम्मुखीभवति
तस्मिन् एव काले जावा विकासकार्यं जोखिममूल्यांकने केन्द्रीक्रियते । विकासकानां सम्भाव्यतांत्रिककठिनतानां त्रुटयानां च पूर्वमेव पूर्वानुमानं करणीयम्, तदनुरूपसमाधानं च स्वीक्रियताम्। इदं यात्रायां जोखिममूल्यांकनस्य सदृशं भवति, यत्र जङ्गलकूदनात् पूर्वं उपकरणसुरक्षा, मौसमस्य स्थितिः इत्यादीनां कारकानाम् आकलनं करणीयम् जोखिमानां अवहेलना गम्भीरपरिणामान् जनयितुं शक्नोति, यथा चियाङ्ग माई-नगरस्य एषा घटना ।
तदतिरिक्तं जावा विकासकार्यं सामूहिककार्यस्य उपरि बलं ददाति । विकासदलस्य सदस्यानां मिलित्वा समस्यानां समाधानार्थं निकटतया कार्यं कर्तुं आवश्यकता वर्तते। यात्रायां यात्रासहचरानाम् मध्ये परस्परं परिचर्या, समर्थनं च महत्त्वपूर्णम् अस्ति । एकीकृतः दलः यात्रां सुचारुतया अधिकं आनन्ददायकं च कर्तुं शक्नोति, यथा कुशलः विकासदलः परियोजनाः सम्यक् सम्पन्नं कर्तुं शक्नोति ।
संक्षेपेण, यद्यपि जावा विकासकार्यस्य उपरि यात्रादुर्घटनाभिः सह किमपि सम्बन्धः नास्ति तथापि समयप्रबन्धनम्, जोखिममूल्यांकनम्, दलसहकार्यम् इत्यादिषु पक्षेषु सूक्ष्मसम्बन्धाः सन्ति एतेषां सम्बन्धानां विषये चिन्तयित्वा वयं कार्ये जीवने च आव्हानानां प्रति उत्तमं प्रतिक्रियां दातुं शक्नुमः।