लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चीनीयविपण्ये माज्दा-संस्थायाः उतार-चढावः सॉफ्टवेयर-विकास-उद्योगेन सह सङ्गच्छते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा चीनीयविपण्ये माज्दा-कम्पन्योः गौरवपूर्णः क्षणः आसीत्, परन्तु यथा यथा विपण्यस्पर्धा तीव्रताम् अवाप्नोत् तथा तथा तस्य ब्राण्ड्-प्रभावः क्रमेण न्यूनः अभवत् । एकतः उपभोक्तृमागधायां परिवर्तनस्य कारणेन एतत् भवति, येषु वाहनस्य कार्यक्षमतायाः, बुद्धिमत्तायाः च अधिकानि आवश्यकतानि सन्ति । एतेषु पक्षेषु माज्दा-संस्थायाः विकासः तुल्यकालिकरूपेण पश्चात् अस्ति, यस्य परिणामेण उत्पादस्य अपर्याप्तप्रतिस्पर्धा भवति । अपरपक्षे अनुचितविपणनरणनीतयः अपि महत्त्वपूर्णं कारणं भवन्ति ते समये एव विपण्यस्य गतिं पालयितुम् असफलाः भवन्ति तथा च उत्पादानाम् प्रभावी प्रचारं कर्तुं न शक्नुवन्ति।

सॉफ्टवेयरविकास-उद्योगस्य दृष्ट्या जावा-विकासकार्यं वाहन-विपण्ये ब्राण्ड्-प्रतियोगितायाः सदृशं भवति । विकासकानां कृते विपण्यस्य आवश्यकतानां परिवर्तनानां च अनुकूलतायै स्वकौशलं क्षमतां च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति । यथा माज्दा-संस्थायाः निरन्तरं नवीनतां कर्तुं, स्वस्य उत्पादेषु सुधारं कर्तुं च आवश्यकता वर्तते, तथैव यदि विकासकाः प्रौद्योगिक्याः विकास-प्रवृत्तिं समये एव तालमेलं स्थापयितुं न शक्नुवन्ति तर्हि ते सहजतया विपणेन समाप्ताः भविष्यन्ति |. अपि च, कार्याणि स्वीकुर्वितुं प्रक्रियायां उत्तमसञ्चारकौशलस्य अपि आवश्यकता भवति यथा वाहननिर्मातृणां विक्रेतृणां च सहकार्यं भवति तथा यदा सर्वे पक्षाः निकटतया सहकार्यं कुर्वन्ति तदा एव परियोजना सफलतया सम्पन्नं कर्तुं शक्यते

अपि च सॉफ्टवेयरविकासे परियोजनाप्रबन्धनस्य अपि वाहननिर्माणस्य साम्यम् अस्ति । वाहननिर्माणे सख्तप्रक्रियाप्रवाहस्य गुणवत्तानियन्त्रणस्य च आवश्यकता भवति, यदा तु सॉफ्टवेयरविकासपरियोजनासु उच्चगुणवत्तायुक्तानां उत्पादानाम् समये वितरणं सुनिश्चित्य वैज्ञानिकनियोजनस्य प्रभावीप्रबन्धनस्य च आवश्यकता भवति यदि परियोजनायाः सम्यक् प्रबन्धनं न भवति तर्हि विलम्बः, गुणवत्तासमस्याः इत्यादयः भविष्यन्ति, यथा उत्पादनविक्रयप्रक्रियायां माज्दा-संस्थायाः समस्याः, येन ब्राण्ड्-प्रतिबिम्बं, विपण्य-भागं च प्रभावितं भविष्यति

संक्षेपेण चीनीयविपण्ये माज्दा-कम्पन्योः उदय-पतनेन अस्मान् बहु प्रेरणाम् अयच्छत् । जावा विकासकार्यस्य कृते भवद्भिः निरन्तरं शिक्षितुं सुधारं च कर्तव्यं, तथा च स्वस्य समग्रगुणवत्तां सुधारयितुम् यत् ते प्रचण्डविपण्यप्रतिस्पर्धायां अजेयः एव तिष्ठन्ति तत्सह, कार्यस्य सुचारुप्रगतिः सुनिश्चित्य सामूहिककार्यं परियोजनाप्रबन्धनं च अस्माभिः अवश्यमेव ध्यानं दातव्यम्।

2024-08-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता