한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुशल परियोजना प्रबन्धन समानता
जावा विकासकार्येषु परियोजनायाः आवश्यकताः स्पष्टतया परिभाषितुं सफलतायाः महत्त्वपूर्णं प्रथमं सोपानम् अस्ति । विकासदलस्य ग्राहकेन सह पूर्णतया संवादः करणीयः यत् तेषां अपेक्षाः लक्ष्याणि च अवगन्तुं शक्नुवन्ति, येन विस्तृतं आवश्यकतादस्तावेजं विकसितुं शक्यते। इदं यथा प्रशिक्षणदलः क्रीडकानां व्यापकमूल्यांकनं कृत्वा तेषां शारीरिकस्थितिः, तकनीकीलक्षणं मानसिकस्थितिं च अवगत्य तेषां कृते लक्षितप्रशिक्षणयोजनानि निर्माति आवश्यकतादस्तावेजाः तदनन्तरं विकासकार्यस्य कृते स्पष्टानि दिशानि मानकानि च प्रददति, अनावश्यकदुर्बोधाः परिहरन्ति, पुनः कार्यं च कुर्वन्ति । एथलीट्-प्रशिक्षणकार्यक्रमः तेषां विकासमार्गस्य स्पष्टलक्ष्याणि निर्धारयति, येन प्रशिक्षणं अधिकं लक्षितं भवति ।कार्यविघटनं प्रशिक्षणचरणविभागः च
जावा विकासकार्येषु जटिलपरियोजनानि बहुविधप्रबन्धनीयलघुकार्ययोः विभक्ताः भवन्ति, येषु प्रत्येकस्य स्पष्टं लक्ष्यं वितरणसमयः च भवति । कार्यविघटनस्य एषा पद्धतिः विकासदक्षतां सुधारयितुम् परियोजनाजोखिमान् न्यूनीकर्तुं च सहायकं भवति । क्रीडकानां प्रशिक्षणे अपि एतादृशीनां रणनीतीनां प्रयोगः भवति । दीर्घकालीनप्रशिक्षणलक्ष्याणि अल्पकालीनचरणीयलक्ष्येषु विभजन्तु, यत्र प्रत्येकं चरणं विशिष्टेषु तकनीकी, शारीरिकं, मानसिकसुधारेषु केन्द्रितं भवति। यथा, टेनिसप्रशिक्षणे ऋतुप्रशिक्षणं मूलभूतशारीरिकप्रशिक्षणपदं, तकनीकीसुधारपदं, क्रीडानुकरणपदं च इति विभक्तुं शक्यते प्रत्येकं चरणे विशिष्टा प्रशिक्षणसामग्री लक्ष्यं च क्रमेण एतान् चरणान् सम्पन्नं कृत्वा क्रीडकाः स्वस्य समग्रशक्तिं निरन्तरं सुधारयितुम् अर्हन्ति ।प्रगतिनियन्त्रणं प्रशिक्षणनिरीक्षणं च
जावा विकासप्रक्रियायाः कालखण्डे नियमितप्रगतेः परीक्षणं निरीक्षणं च क्रियते यत् परियोजना यथानियोजितं प्रगच्छति इति सुनिश्चितं भवति । यदि विचलनानि लभ्यन्ते तर्हि परियोजनायाः समये वितरणं सुनिश्चित्य शीघ्रमेव समायोजनं भविष्यति। क्रीडकप्रशिक्षणे अपि एतत् अपि तथैव महत्त्वपूर्णम् अस्ति । प्रशिक्षणदलः नियमितरूपेण शारीरिकसुष्ठुतापरीक्षाभिः, तकनीकीमूल्यांकनैः, क्रीडाप्रदर्शनविश्लेषणेन च क्रीडकानां प्रशिक्षणप्रगतेः निरीक्षणं करिष्यति। यदि कश्चन क्रीडकः मन्दप्रगतिः अथवा कस्मिन्चित् क्षेत्रे समस्याः भवति इति ज्ञायते तर्हि प्रशिक्षणयोजना समये समायोजिता भविष्यति, अतिरिक्तप्रशिक्षणं प्रदत्तं भविष्यति, अथवा नूतनाः प्रशिक्षणपद्धतयः स्वीक्रियन्तेसामूहिककार्यं प्रशिक्षणं च दलसमर्थनम्
जावा विकासपरियोजनासु प्रायः विकासकाः, परीक्षकाः, डिजाइनरः इत्यादयः सन्ति, अनेकेषां दलस्य सदस्यानां सहकार्यस्य आवश्यकता भवति । परियोजनायाः सफलतायै उत्तमं सामूहिककार्यं, संचारः च महत्त्वपूर्णः अस्ति । क्रीडकानां प्रशिक्षणे प्रशिक्षणदलः एकान्ते कार्यं न करोति । मुख्यप्रशिक्षकस्य अतिरिक्तं शारीरिकप्रशिक्षकाः, तकनीकीप्रशिक्षकाः, मनोवैज्ञानिकप्रशिक्षकाः इत्यादयः बहुविधाः व्यावसायिकाः अपि सन्ति ये एकत्र कार्यं कुर्वन्ति । ते परस्परं संवादं कुर्वन्ति, सूचनां साझां कुर्वन्ति, क्रीडकानां कृते सर्वतोमुखसमर्थनं मार्गदर्शनं च ददति येन क्रीडकाः सर्वेषु पक्षेषु उत्तमं प्रशिक्षणं विकासं च प्राप्तुं शक्नुवन्ति इति सुनिश्चितं भवति।सततं शिक्षणं आत्मसुधारं च
जावा-विकासकानाम् परिवर्तनशील-विपण्य-आवश्यकतानां अनुकूलतायै निरन्तरं नूतनानि प्रौद्योगिकीनि ज्ञानं च ज्ञातुं आवश्यकता वर्तते । तथैव क्रीडकानां निरन्तरं स्वकौशलं वर्धयितुं परिवर्तनशीलप्रतिस्पर्धावातावरणानां प्रतिद्वन्द्वीनां च अनुकूलतायाः आवश्यकता वर्तते । टेनिसस्य घोरप्रतिस्पर्धाक्षेत्रे नूतनाः रणनीतयः प्रौद्योगिकीश्च निरन्तरं उद्भवन्ति केवलं शिक्षणवृत्तिः निर्वाहयित्वा निरन्तरं स्वस्य सुधारं कृत्वा एव क्रीडकाः अङ्कणे प्रतिस्पर्धां कुर्वन्तः तिष्ठन्ति।आव्हानानां सम्मुखीभवनं समस्यानां समाधानं च
जावाविकासे प्रायः विविधाः तान्त्रिककठिनताः परियोजनाचुनौत्यं च सम्मुखीभवन्ति । विकासकानां समाधानं अन्वेष्टुं स्वस्य अनुभवस्य ज्ञानस्य च उपयोगः आवश्यकः अस्ति । एतत् यथा स्पर्धासु क्रीडकानां विविधकष्टानां, दबावानां च सामना भवति । गम्भीरक्षणेषु क्रीडकानां शान्तं भवितुं, समस्यानां विश्लेषणं कर्तुं, कठिनतां पारयितुं विजयं च प्राप्तुं सामनाकरणरणनीतयः अन्वेष्टुं आवश्यकाः सन्ति ।सारांशं कुरुत
सारांशतः यद्यपि जावा विकासकार्यं क्रीडाप्रतियोगिता च सर्वथा भिन्नक्षेत्रद्वयं प्रतीयते तथापि परियोजनाप्रबन्धनस्य, लक्ष्यनिर्धारणस्य, दलसहकार्यस्य इत्यादीनां दृष्ट्या तेषु बहु साम्यम् अस्ति जावा विकासस्य कार्यग्रहणस्य च अभ्यासात् वयं उपयोगिनो अनुभवान् पद्धतीश्च ज्ञात्वा तेषां निरन्तरविकासस्य प्रगतेः च प्रवर्धनार्थं क्रीडाप्रशिक्षणादिषु अन्येषु क्षेत्रेषु प्रयोक्तुं शक्नुमः।