한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं विपण्यवातावरणस्य दृष्ट्या निवेशक्षेत्रे उतार-चढावः प्रौद्योगिकीकम्पनीनां विकासरणनीतिं प्रभावितं करोति । एकः प्रौद्योगिकीविशालकायः इति नाम्ना एप्पल्-कम्पन्योः स्टॉक-परिवर्तनं तस्य भविष्यस्य व्यवसायस्य विपण्य-अपेक्षां प्रतिबिम्बयितुं शक्नोति । एतस्य जावाविकासकार्यक्षेत्रे अपि परोक्षप्रभावः भवति । यदा प्रौद्योगिकीकम्पनयः वित्तीयदबावस्य अथवा सामरिकसमायोजनस्य सामनां कुर्वन्ति तदा सॉफ्टवेयरविकासपरियोजनासु निवेशः प्रभावितः भवितुम् अर्हति, यत्र जावाविकासकार्यस्य आउटसोर्सिंग् तथा आन्तरिक अनुसंधानविकासः च अन्तर्भवति
अपि च निवेशविपण्यस्य आत्मविश्वासः भावना च सम्पूर्णे आर्थिकपारिस्थितिकीतन्त्रे प्रसारिता भविष्यति। अस्थिरनिवेशवातावरणं कम्पनयः नूतनानां प्रौद्योगिकीनां नूतनव्यापाराणां च अन्वेषणे अधिकं सावधानाः भवितुम् अर्हन्ति । जावा-विकासकानाम् असाइनमेण्ट्-ग्रहणे सम्भाव्यग्राहकानाम् उद्योगानां आर्थिकस्थितीनां गणना आवश्यकी भवति । यदि ग्राहकस्य उद्योगः निवेशस्य उतार-चढावैः आहतः भवति तर्हि जावा विकाससेवानां माङ्गं बजटं च समायोजितुं शक्नोति ।
तदतिरिक्तं संसाधनविनियोगस्य दृष्ट्या निवेशस्य प्रवाहः विभिन्नक्षेत्रेषु संसाधनसङ्ग्रहस्य प्रमाणं निर्धारयति । यदा कतिपयेषु लोकप्रियेषु उद्योगेषु महतीं धनराशिं प्रवहति तदा तत् बहुविधप्रतिभासंसाधनानाम् आकर्षणं करिष्यति, येन जावाविकासक्षेत्रे प्रतिभानां स्पर्धा अधिका तीव्रा भवितुम् अर्हति यदा विकासकाः कार्यं गृह्णन्ति तदा तेषां न केवलं स्वसमवयस्कानाम् स्पर्धायाः सामना कर्तव्यः भवति, अपितु अन्येभ्यः लोकप्रियक्षेत्रेभ्यः प्रतिस्पर्धायाः दबावस्य सामना अपि कर्तव्यः भवति ।
प्रौद्योगिकी-नवीनतायाः दृष्ट्या जावा-विकासस्य विकासः निरन्तरं भवति, नूतनाः रूपरेखाः, साधनानि च अनन्ततया उद्भवन्ति । निवेशे परिवर्तनं सम्बन्धितप्रौद्योगिकीसंशोधनविकासयोः निवेशं प्रचारं च प्रभावितं कर्तुं शक्नोति। उदाहरणार्थं, यदि निवेशः उदयमानप्रौद्योगिकीक्षेत्राणां समर्थनं कर्तुं प्रवृत्तः भवति, तर्हि जावाविकासाय संसाधनाः तुल्यकालिकरूपेण न्यूनीकृताः भवितुम् अर्हन्ति, तथा च विकासकानां परिवर्तनशीलबाजारस्य आवश्यकतानां अनुकूलतायै स्वकौशलं सुधारयितुम् अधिकं परिश्रमस्य आवश्यकता भविष्यति
संक्षेपेण, यद्यपि बफेट् इत्यस्य एप्पल्-स्टॉकस्य उन्मत्तविक्रयणं, डैन बिन्-प्रतिक्रिया च जावा-विकास-कार्येण सह प्रत्यक्षः सम्बन्धः नास्ति इति भासते तथापि स्थूल-अर्थशास्त्रस्य प्रौद्योगिकी-विकासस्य च सन्दर्भे द्वयोः मध्ये अविच्छिन्न-सम्बन्धाः सन्ति प्रौद्योगिक्याः निवेशस्य च।