한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं एप्पल् इत्यस्य वित्तीयस्वास्थ्यस्य अन्वेषणं कुर्मः। वित्तीयलेखाशास्त्रं वित्तीयविवरणं च कम्पनीयाः स्वास्थ्यस्य आकलनाय महत्त्वपूर्णानि साधनानि सन्ति । विश्वप्रसिद्धः प्रौद्योगिकीविशालकायः इति नाम्ना एप्पल् इत्यस्य वित्तीयदत्तांशः सर्वदा बहु ध्यानं आकर्षितवान् अस्ति । तस्य वित्तीयविवरणानां विश्लेषणं कृत्वा वयं कम्पनीयाः राजस्वं, लाभं, सम्पत्तिः, देयता च इत्यादीनां प्रमुखसूचनाः अवगन्तुं शक्नुमः। परन्तु केवलं वित्तीयदत्तांशस्य उपरि अवलम्ब्य एप्पल्-संस्थायाः स्थितिं कटयितुं बफेट्-निर्णयं पूर्णतया व्याख्यातुं न शक्नोति ।
अन्तिमेषु वर्षेषु प्रौद्योगिक्याः तीव्रविकासेन विशेषतः जावाविकासादिषु उदयमानप्रौद्योगिकीनां उदयेन पारम्परिक-उद्योगेषु अस्य महत् प्रभावः अभवत् प्रौद्योगिक्याः क्षेत्रे नवीनतायाः गतिः कदापि न स्थगयति । जावा विकासः अनेकेषां अनुप्रयोगानाम्, प्रणालीनां च शक्तिं ददाति, सूचनानां संसाधनस्य, व्यावसायिकप्रक्रियाणां च मार्गं परिवर्तयति । एषः प्रौद्योगिकीपरिवर्तनः न केवलं प्रौद्योगिकीकम्पनीनां प्रभावं करोति, अपितु क्रमेण वित्तीयनिवेशक्षेत्रे अपि प्रविशति ।
बफेट् इत्यस्य निवेशनिर्णयानां विषये अनुमानैः विश्लेषणैः च विपण्यं पूर्णम् अस्ति । तस्य निवेशदर्शनं दीर्घकालीनमूल्यं स्थिरं नकदप्रवाहं च केन्द्रितम् अस्ति । परन्तु द्रुतगत्या परिवर्तमानस्य प्रौद्योगिकी-उद्योगे पारम्परिकनिवेश-तर्कस्य सामना आव्हानानां सामना कर्तुं शक्यते । यद्यपि एप्पल् इत्यस्य हार्डवेयर-सॉफ्टवेयर-विषये प्रबलप्रतिस्पर्धा अस्ति तथापि नूतनानां प्रौद्योगिकीनां उद्भवेन तस्य भविष्यस्य विकासस्य सम्भावनाः प्रभाविताः भवितुम् अर्हन्ति । सम्भवतः बफेट् इत्यनेन एतत् दृष्ट्वा पदं कटयितुं निर्णयः कृतः ।
परन्तु बिन्-डुआन्-योङ्गपिङ्ग्-योः स्वराः अपि अस्मान् भिन्नानि दृष्टिकोणानि प्रदास्यन्ति । परन्तु बिन् व्यापकविपण्यवातावरणस्य उद्योगप्रवृत्तेः च आधारेण बफेट्-निर्णयस्य विषये स्वकीयानि विचाराणि प्रकटितवान् स्यात् । एप्पल्-उत्पादानाम्, कम्पनी-रणनीतीनां च गहन-अवगमनस्य आधारेण डुआन् योङ्गपिङ्ग् इत्यनेन अद्वितीय-अन्तर्दृष्टिः दत्ता स्यात् । तेषां विचाराः अस्मिन् आयोजने विपण्यप्रतिभागिनां विविधचिन्तनं प्रतिबिम्बयन्ति।
व्यापकदृष्ट्या जावाविकास इत्यादीनां उदयमानप्रौद्योगिकीनां वृद्धिः सम्पूर्णस्य आर्थिकपरिदृश्यस्य पुनः आकारं ददाति । ते उद्यमानाम् परिचालनदक्षतां वर्धयन्ति, नूतनानां व्यापारप्रतिमानानाम् निर्माणं कुर्वन्ति, तत्सहकालं च विपण्यप्रतिस्पर्धां तीव्रं कुर्वन्ति । अस्याः पृष्ठभूमितः निवेशकानां द्रुतगत्या परिवर्तमानस्य विपण्यवातावरणस्य अनुकूलतायै स्वज्ञानं अवधारणां च निरन्तरं अद्यतनीकर्तुं आवश्यकम् अस्ति ।
संक्षेपेण, एप्पल्-संस्थायाः स्थितिं कटयितुं बफेट्-निर्णयः केवलं एकः निवेश-निर्णयः एव नास्ति, अपितु प्रौद्योगिकी-विकासस्य, वित्तीय-स्थितिः, विपण्य-अपेक्षा-आदि-कारकाणां व्यापक-प्रभावं प्रतिबिम्बयति यदा वयम् अस्याः घटनायाः विषये ध्यानं दद्मः तदा अस्माभिः एतदपि चिन्तनीयं यत् उदयमानप्रौद्योगिकीनां तरङ्गे कथं बुद्धिमान् निवेशः व्यापारनिर्णयः च करणीयः इति।