한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीयलेखादृष्ट्या एप्पल्-संस्थायाः वित्तीयविवरणानि तस्य सशक्तं लाभप्रदतां विपण्यस्थानं च प्रदर्शयन्ति । बर्कशायर हैथवे इत्यस्य निर्णयाः प्रायः जटिलवित्तीयविश्लेषणस्य, भविष्यस्य विपण्यस्य भविष्यवाणीनां च आधारेण भवन्ति ।
परन्तु एतस्य प्रत्यक्षसम्बन्धः तान्त्रिकक्षेत्रे जावाविकासकार्यैः सह न दृश्यते । परन्तु गभीरं चिन्तयन् वस्तुतः तयोः सूक्ष्मः सम्बन्धः अस्ति । तकनीकीक्षेत्रे जावा-विकासकानाम् अपि कार्याणि गृह्णन्ते सति परियोजनानां मूल्याङ्कनं पूर्वानुमानं च करणीयम् । यथा निवेशकाः यदा स्टॉक् चयनं कुर्वन्ति तदा तेषां विपण्यमागधा, प्रौद्योगिकीविकासप्रवृत्तिः इत्यादीनां कारकानाम् विचारः करणीयः ।
जावा-विकासाय विकासकानां कृते ठोस-तकनीकी-कौशलं, तीक्ष्ण-विपण्य-अन्तर्दृष्टिः च आवश्यकी भवति । तेषां उद्योगे नवीनतमप्रवृत्तिः अवगन्तुं, अत्याधुनिकप्रौद्योगिकीषु च निपुणतां प्राप्तुं आवश्यकं येन ते ग्राहकानाम् उच्चगुणवत्तायुक्तानि समाधानं प्रदातुं शक्नुवन्ति।
अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे जावाविकासकाः अपि शेयरबजारे निवेशकानां इव सावधानीपूर्वकं निर्णयं कर्तुं जोखिमानां प्रतिफलानाञ्च तौलनं कर्तुं प्रवृत्ताः सन्ति । एकं सफलं जावा विकासकार्यं न केवलं विकासकस्य आर्थिकलाभं आनेतुं शक्नोति, अपितु उद्योगे तस्य प्रतिष्ठां प्रतिस्पर्धां च वर्धयितुं शक्नोति।
तथैव उद्यमानाम् कृते कार्यं कर्तुं योग्यं जावाविकासदलं वा व्यक्तिं वा चयनं निवेशनिर्णयस्य सदृशं भवति । उद्यमानाम् विकासकस्य तकनीकीशक्तिः, अनुभवः, प्रतिष्ठा इत्यादीनां कारकानाम् मूल्याङ्कनं करणीयम् यत् परियोजना समये उच्चगुणवत्ता च सम्पन्नं कर्तुं शक्यते इति सुनिश्चितं भवति।
संक्षेपेण, यद्यपि बफेट् इत्यस्य निवेशनिर्णयाः जावाविकासकार्यं च भिन्नक्षेत्रेषु सन्ति तथापि भविष्यस्य निर्णयस्य, जोखिमनियन्त्रणस्य, मूल्यानुसन्धानस्य च दृष्ट्या तेषां चिन्तनतर्कः रणनीतयः च समानाः सन्ति