한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिकीविकासः प्रायः विविधकारकैः प्रभावितः भवति, यथा विपण्यमागधा, प्रौद्योगिकीनवाचारक्षमता, संसाधननिवेशः इत्यादयः । परन्तु अन्तर्राष्ट्रीयराजनैतिकस्थितौ अशान्तिसहितं स्थूलवातावरणे परिवर्तनस्य परोक्षप्रभावः अपि तस्मिन् भवितुं शक्नोति ।
इरान्-इजरायल-देशयोः तनावस्य सन्दर्भे एषा स्थितिः संसाधनानाम् आवंटने परिवर्तनं जनयितुं शक्नोति । सैन्यसज्जतायां सज्जतायां च निवेशस्य वर्धनेन नागरिकप्रौद्योगिकीसंशोधनविकासयोः वित्तपोषणं न्यूनीकर्तुं शक्यते। तत्सह, परिस्थितेः अस्थिरतायाः कारणात् जनानां ध्यानं ऊर्जा च सुरक्षा-अस्तित्व-विषयेषु अधिकं आकृष्टं भवितुम् अर्हति, तस्मात् प्रौद्योगिकी-नवीनीकरणस्य प्रचारस्य किञ्चित्पर्यन्तं उपेक्षा भवति
परन्तु अन्यदृष्ट्या तनावाः प्रौद्योगिक्याः नवीनतां, अनुप्रयोगं च प्रेरयितुं शक्नुवन्ति । सम्भाव्यधमकीनां प्रतिक्रियारूपेण संचारस्य, निरीक्षणस्य, आँकडाविश्लेषणस्य इत्यादीनां प्रौद्योगिकीनां माङ्गल्यं वर्धयितुं शक्यते, अतः सम्बन्धितप्रौद्योगिकीनां तीव्रविकासः प्रवर्धितः भवति यथा, स्थितिं अधिकप्रभावितेण निरीक्षितुं आक्रमणानि निवारयितुं च उच्चसटीक उपग्रहप्रतिबिम्बविश्लेषणप्रौद्योगिक्याः बुद्धिमान् सुरक्षाप्रणालीनां च माङ्गल्यं वर्धयितुं शक्यते
तदतिरिक्तं एषा अन्तर्राष्ट्रीयस्थितिः तान्त्रिकप्रतिभानां प्रवाहं वितरणं च प्रभावितं कर्तुं शक्नोति । केचन तकनीकीप्रतिभाः रक्षा-सुरक्षा-सम्बद्धक्षेत्रेषु आकृष्टाः भवितुम् अर्हन्ति, येन अन्येषु नागरिक-तकनीकीक्षेत्रेषु प्रतिभायाः अभावः भवति । तस्मिन् एव काले क्षेत्रीयस्थितेः अस्थिरता केचन प्रौद्योगिकीकम्पनयः प्रतिभाश्च अधिकस्थिरक्षेत्रेषु गन्तुं प्रेरयितुं शक्नुवन्ति, येन प्रौद्योगिकी-उद्योगस्य भौगोलिकवितरणप्रकारे परिवर्तनं भवति
व्यक्तिगतप्रौद्योगिकीविकासस्य स्तरं प्रति प्रत्यागत्य, यद्यपि अन्तर्राष्ट्रीयस्थितेः प्रत्यक्षप्रभावः तुल्यकालिकरूपेण अल्पः भवितुम् अर्हति तथापि स्थूलवातावरणे परिवर्तनं अर्थव्यवस्था, समाजादिभिः बहुभिः माध्यमैः व्यक्तिभ्यः प्रसारितं भविष्यति। यथा, आर्थिकवृद्धौ मन्दतायाः कारणेन व्यक्तिगतप्रौद्योगिकीविकासपरियोजनानां कृते वित्तपोषणं प्राप्तुं अधिकं कठिनं भवितुम् अर्हति, तथा च विपण्यमागधायां परिवर्तनेन कतिपयानि प्रौद्योगिकीदिशा: न्यूनानि आकर्षकाणि भवितुम् अर्हन्ति
अस्मिन् सन्दर्भे व्यक्तिगतप्रौद्योगिकीविकासकानाम् अधिकानुकूलता, अग्रे-दृष्टिः च भवितुम् आवश्यकम् । तेषां स्थूलवातावरणे परिवर्तनं प्रति ध्यानं दातुं आवश्यकं भवति तथा च सम्भाव्यचुनौत्यस्य अवसरानां च प्रतिक्रियायै प्रौद्योगिकीसंशोधनविकासनिर्देशाः रणनीतयः च शीघ्रं समायोजयितुं आवश्यकाः सन्ति। तत्सह, अत्यन्तं प्रतिस्पर्धात्मके वातावरणे विशिष्टतां प्राप्तुं अस्माकं तान्त्रिकक्षमतासु नवीनचिन्तने च निरन्तरं सुधारः अपि आवश्यकः।
संक्षेपेण यद्यपि इरान्-इजरायल-योः स्थितिः दूरं दृश्यते तथापि तया आनयमाणाः स्थूल-पर्यावरण-परिवर्तनानि व्यक्तिगत-प्रौद्योगिकी-विकासस्य प्रक्रियां विविधरीत्या प्रभावितं कर्तुं शक्नुवन्ति व्यक्तिगतप्रौद्योगिकीविकासकानाम् तीक्ष्णदृष्टिकोणानां निर्वाहस्य आवश्यकता वर्तते तथा च नित्यं परिवर्तमानस्य विश्वे स्वस्य प्रौद्योगिकीस्वप्नानां साकारीकरणाय लचीलतया प्रतिक्रियां दातुं आवश्यकता वर्तते।