한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सुन्दरी चित्रकारा अन्ना तस्याः अद्वितीयचित्रशैल्याः प्रशंसाम् अकरोत्, इलिया येफिमोविच् रेपिन् इत्यस्य कृतीषु गहनाः अर्थाः दृश्यन्ते स्म । चित्राणि, तैलचित्रं, शिल्पानि च इत्यादीनि समृद्धानि विविधानि च कलारूपाणि सन्ति, संगीत-चलच्चित्र-एक्शन-चलच्चित्र, एनिमेटेड्-हास्य-प्रहसनम् इत्यादीनि चलच्चित्र-दूरदर्शन-कृतयः अपि अस्मान् भिन्न-भिन्न-दृश्य-आनन्दं जनयन्ति
अस्मिन् युगे व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वं वर्धमानम् अस्ति । न केवलं प्रौद्योगिकीप्रगतिः प्रवर्धयति, अपितु कलात्मकसृष्टेः नूतनाः सम्भावनाः अपि आनयति । यथा, अङ्कीयचित्रकलासाधनानाम् उद्भवेन चित्रकाराः स्वविचारं अधिकसुलभतया व्यक्तं कर्तुं, सृष्टेः सीमां विस्तारयितुं च शक्नुवन्ति ।
प्रौद्योगिकीविकासः कलायां अधिकानि प्रदर्शनमञ्चानि संचारमाध्यमानि च प्रदाति । अन्तर्जालमाध्यमेन कलाकारानां कृतीनां प्रसारणं अधिकाधिकैः जनानां प्रशंसा च कर्तुं शक्यते । तत्सह आभासीयवास्तविकतायाः, संवर्धितवास्तविकताप्रौद्योगिक्याः च अनुप्रयोगेन प्रेक्षकाः कलानुभवं नूतनरीत्या अपि कर्तुं शक्नुवन्ति ।
क्रमेण कला प्रौद्योगिकीविकासे प्रेरणाम् मानवतां च प्रविशति। कलात्मककार्येषु सृजनशीलता, भावः च प्रौद्योगिकीविकासकानाम् अभिनवचिन्तनं प्रेरयति । सौन्दर्यशास्त्रं उपयोक्तृ-अनुभवं च मनसि कृत्वा उत्पादानाम् डिजाइनं कृत्वा प्रौद्योगिकी-उत्पादाः अधिकं आकर्षकं, समीपयोग्यं च कर्तुं शक्यते ।
परन्तु कला-प्रौद्योगिक्याः एकीकरणं सुचारुरूपेण न अभवत् । प्रौद्योगिक्याः तीव्रविकासस्य कारणेन केचन कलाकाराः साधनानां उपरि अत्यधिकं अवलम्बनं कुर्वन्ति, स्वस्य कलात्मकसिद्धेः उपेक्षां च कुर्वन्ति । तत्सह प्रौद्योगिक्याः व्यावसायिकप्रयोगेन कलात्मकसृष्टिः अपि विपण्यमागधाना प्रभाविता भवितुम् अर्हति, तस्याः मूलशुद्धता च नष्टा भवितुम् अर्हति ।
एतेषां आव्हानानां सम्मुखे अस्माभिः कला-प्रौद्योगिक्याः एकीकरणे सन्तुलनं अन्वेष्टव्यम् | कलाकारैः निरन्तरं स्वकौशलं सौन्दर्यशास्त्रं च वर्धयितव्यं, प्रौद्योगिक्याः लाभस्य पूर्णं उपयोगः करणीयः, तत्सह कलानां सारस्य अनुसरणं च निर्वाहयितव्यम् प्रौद्योगिकीविकासकाः उपयोक्तृआवश्यकतासु मानवतावादीनां मूल्येषु च ध्यानं दद्युः, येन प्रौद्योगिकी कलानां मानवसमाजस्य च उत्तमं सेवां कर्तुं शक्नोति।
संक्षेपेण कला-प्रौद्योगिक्याः एकीकरणम् एव समयस्य प्रवृत्तिः अस्ति, ते परस्परं प्रवर्धयन्ति, प्रभावं च कुर्वन्ति, अस्माकं जीवने अधिकं रोमाञ्चं संभावनाश्च आनयन्ति। तयोः समन्विते विकासे एव वयं उत्तमं भविष्यं निर्मातुं शक्नुमः।