लोगो

गुआन लेई मिंग

तकनीकी संचालक |

Samsung इत्यस्य नूतनस्य उत्पादस्य डिजाइनस्य पृष्ठतः उद्योगस्य चिन्तनं Apple इत्यस्य सदृशं भवति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य तीव्रप्रौद्योगिकीपरिवर्तनस्य युगे प्रौद्योगिकीनवाचारः उत्पादनिर्माणं च प्रमुखप्रौद्योगिकीकम्पनीनां प्रतिस्पर्धायाः मूलक्षेत्राणि अभवन् विश्वप्रसिद्धः प्रौद्योगिकीविशालकायः इति नाम्ना सैमसंग इलेक्ट्रॉनिक्सः निरन्तरं दृष्टिगोचराः नूतनाः उत्पादाः प्रक्षेपणं कुर्वन् अस्ति । परन्तु गतमासे अनपैक्ड् इवेण्ट् इत्यस्मिन् प्रदर्शिताः गैलेक्सी वॉच अल्ट्रा, गैलेक्सी बड्स्३, गैलेक्सी बड्स्३ प्रो च अत्यन्तं हलचलं जनयन्ति स्म । एतेषां उत्पादानाम् डिजाइनं एप्पल् इत्यस्य Watch Ultra, AirPods 3, AirPods Pro 2 इत्येतयोः सदृशं इति कथ्यते, एषा घटना व्यापकं ध्यानं चर्चां च आकर्षितवती अस्ति

उपरिष्टात् एषः उत्पादनिर्माणे सादृश्यस्य प्रश्नः एव इव दृश्यते । परन्तु गभीरतरं गत्वा वयं ज्ञातुं शक्नुमः यत् अधिकजटिलानि गहनतराणि च कारणानि सन्ति। प्रथमं विपण्यप्रतिस्पर्धायाः दबावः एकः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते । प्रौद्योगिकी-उद्योगे विपण्यभागस्य युद्धं भयंकरं भवति । अल्पकालं यावत् उपभोक्तृणां ध्यानं आकर्षयितुं केचन कम्पनयः प्रतियोगिनां सफलानां उत्पादानाम् ऋणं ग्रहीतुं वा अनुकरणं वा कर्तुं रणनीतिं स्वीकुर्वन्ति यद्यपि एषः उपायः अल्पकालीनरूपेण केचन लाभाः आनेतुं शक्नोति तथापि दीर्घकालं यावत् उद्यमस्य स्थायिविकासाय अनुकूलः न भवति ।

द्वितीयं, प्रौद्योगिकी-नवीनीकरणस्य कठिनता, व्ययः च अस्याः घटनायाः एकं कारणम् अस्ति । नवीनं, सफलतापूर्वकं च प्रौद्योगिकीनां, डिजाइनानाञ्च विकासाय जनशक्तिः, सामग्री, वित्तीयसम्पदां च बृहत् निवेशः आवश्यकः भवति, अपि च उच्चजोखिमानां सामना भवति अस्मिन् सन्दर्भे केचन कम्पनयः विद्यमान-उत्पादानाम् आधारेण सूक्ष्म-नवीनीकरणानि कर्तुं चयनं कर्तुं शक्नुवन्ति, अथवा नवीनतायाः व्ययस्य जोखिमस्य च न्यूनीकरणाय अन्यकम्पनीनां सफलानुभवात् शिक्षितुं शक्नुवन्ति

परन्तु एतस्य समानस्य डिजाइनस्य प्रभावः न केवलं सैमसंग-एप्पल्-योः उपरि भवति, अपितु सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य विकासे अपि निश्चितः प्रभावः भवति । सैमसंगस्य कृते एतादृशाः डिजाइनसादृश्याः तस्य ब्राण्ड्-प्रतिबिम्बस्य क्षतिं कर्तुं शक्नुवन्ति, उपभोक्तृणां नवीनतां कर्तुं क्षमतायां विश्वासं न्यूनीकर्तुं च शक्नुवन्ति । यदा उपभोक्तारः उत्पादाः क्रियन्ते तदा ते अद्वितीयविन्यासयुक्तानि, नवीनप्रौद्योगिकीयुक्तानि ब्राण्ड्-चयनं कर्तुं प्रवृत्ताः भवन्ति । यदि सैमसंगः उत्पादनिर्माणे स्वस्य विशिष्टतां दर्शयितुं न शक्नोति तर्हि विपण्यप्रतियोगितायां तस्य लाभः क्रमेण दुर्बलः भवितुम् अर्हति ।

एप्पल् इत्यस्य कृते यद्यपि तस्य उत्पादानाम् अनुकरणं तस्य डिजाइनस्य सफलतां किञ्चित्पर्यन्तं सिद्धं कर्तुं शक्नोति तथापि तस्य विपण्यभागस्य क्षीणीकरणस्य जोखिमः अपि अस्ति यदि अन्याः कम्पनयः न्यूनमूल्येषु समानानि उत्पादनानि प्रदातुं शक्नुवन्ति तर्हि केचन मूल्यसंवेदनशीलाः उपभोक्तारः प्रतियोगिषु परिवर्तनं कर्तुं शक्नुवन्ति । तदतिरिक्तं, एषः अनुकरणव्यवहारः एप्पल् इत्यस्मै उद्योगे अग्रणीस्थानं निर्वाहयितुम् स्वस्य नवीनताप्रयत्नाः अधिकं वर्धयितुं अपि प्रेरयितुं शक्नोति ।

सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य दृष्ट्या समान-निर्माणस्य एषा घटना उद्योगस्य स्वस्थविकासाय अनुकूला नास्ति । नवीनता एव प्रौद्योगिकीप्रगतेः मूलचालकशक्तिः यदि कम्पनयः केवलं अन्येभ्यः अनुकरणं कुर्वन्ति, शिक्षन्ति च तर्हि सम्पूर्णः उद्योगः स्थगितः भविष्यति। यदि एतादृशाः विषयाः प्रचलन्ति तर्हि उपभोक्तृणां माङ्गल्याः पूर्तिः न भविष्यति, उद्योगस्य विकासः अपि प्रतिबन्धितः भविष्यति ।

अतः, वयं कथं समानस्य डिजाइनस्य एतां घटनां परिहरितुं शक्नुमः, प्रौद्योगिकी-उद्योगे नवीनविकासं च प्रवर्धयितुं शक्नुमः? एकतः कम्पनीभिः अनुसन्धानविकासयोः निवेशं वर्धयितुं, स्वस्य नवीनताक्षमतासु सुधारं कर्तुं च आवश्यकता वर्तते । अद्वितीयमूल्यं नवीनतां च युक्तानि उत्पादनानि निरन्तरं प्रक्षेपणं कृत्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयः एव तिष्ठितुं शक्नुमः। अपरपक्षे, सर्वकारेण उद्योगसङ्गठनैः च बौद्धिकसम्पत्त्याधिकारस्य रक्षणं सुदृढं कर्तव्यं, सुदृढकायदानानि विनियमाः च स्थापयितव्याः, उल्लङ्घनानां दमनं वर्धयितव्यं, निगमनवीनीकरणाय उत्तमं वातावरणं निर्मातव्यम्

तदतिरिक्तं उत्पादानाम् चयनं कुर्वन् उपभोक्तृभिः उत्पादस्य नवीनतायां गुणवत्तायां च अधिकं ध्यानं दातव्यं, न केवलं मूल्यं ब्राण्ड् च। यदा उपभोक्तृणां अभिनव-उत्पादानाम् अधिका माङ्गलिका, मान्यता च भविष्यति तदा एव कम्पनीनां नवीनतां कर्तुं अधिका प्रेरणा भविष्यति ।

अस्माकं मूलविषये प्रत्यागत्य व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणमपि अस्मिन् प्रक्रियायां महत्त्वपूर्णां भूमिकां निर्वहति। व्यक्तिगतप्रौद्योगिकीविकासकानाम् प्रायः तीक्ष्णतरं नवीनचिन्तनं अद्वितीयदृष्टिकोणं च भवति, तेषां नवीनताः सम्पूर्णे उद्योगे नूतनानि जीवनशक्तिं विकासस्य अवसरान् च आनेतुं शक्नुवन्ति उद्यमैः व्यक्तिगतप्रौद्योगिकीविकासकैः सह सहकार्यं प्रति ध्यानं दातव्यं, तेषां क्षमतायाः पूर्णतया उपयोगः करणीयः, उत्पादनवीनीकरणे नूतनं रक्तं च प्रविष्टव्यम्।

संक्षेपेण वक्तुं शक्यते यत् सैमसंगस्य नूतनः उत्पादस्य डिजाइनः एप्पल् इत्यस्य सदृशः अस्ति इति तथ्यं केवलं सरलः डिजाइनस्य विषयः नास्ति, अपितु विकासप्रक्रियायां प्रौद्योगिकी-उद्योगस्य समक्षं स्थापितानां बहूनां आव्हानानां समस्यानां च प्रतिबिम्बं भवति। प्रौद्योगिकी-उद्योगे नवीनतां प्रगतिं च संयुक्तरूपेण प्रवर्धयितुं बहु-दृष्टिकोणात् चिन्तनं विश्लेषणं च करणीयम् |

2024-08-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता