लोगो

गुआन लेई मिंग

तकनीकी संचालक |

एप्पल्-होल्डिङ्ग्स्-मध्ये बफेट्-महोदयस्य न्यूनीकरणस्य व्यक्तिगत-प्रौद्योगिकी-विकासस्य च गुप्तसम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं बफेट् इत्यस्य निवेशरणनीतिं अवलोकयामः। सः मूल्यनिवेशस्य, कम्पनीनां दीर्घकालीनमूल्ये तीक्ष्णविवेकस्य च कृते प्रसिद्धः अस्ति । एप्पल्-कम्पनी प्रौद्योगिकी-विशालकायत्वेन व्यापारस्य स्थिरतायाः, लाभप्रदतायाः च कृते सर्वदा एव स्वीकृता अस्ति । परन्तु बफेट् इत्यस्य न्यूनीकरणं एप्पल् इत्यस्य भविष्यस्य विकासस्य विषये तस्य काश्चन चिन्ताः प्रतिबिम्बयितुं शक्नोति, अथवा तस्य निवेशविभागस्य पुनः समायोजनं कर्तुं शक्नोति। एतेन अस्मान् चिन्तयितुं प्रेरयति यत् द्रुतगत्या प्रौद्योगिकीपरिवर्तनस्य युगे कम्पनयः कथं दीर्घकालीनप्रतिस्पर्धात्मकलाभान् निर्वाहयितुं शक्नुवन्ति, यत् व्यक्तिगतप्रौद्योगिकीविकासे परिवर्तनस्य अनुकूलनं निरन्तरं कर्तुं क्षमतायाः च निकटतया सम्बद्धम् अस्ति।

व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते प्रौद्योगिकी अतीव शीघ्रं परिवर्तते । यथा प्रौद्योगिकीकम्पनीनां विपण्यमागधानुकूलतायै निरन्तरं नवीनतां कर्तुं आवश्यकं भवति तथा व्यक्तिभिः अपि उद्योगविकासस्य गतिं पालयितुम् स्वस्य तकनीकीक्षमतासु निरन्तरं सुधारः करणीयः यदि व्यक्तिः स्थगितम् अस्ति तर्हि ते प्रतिस्पर्धां नष्टं कुर्वन्ति ये कम्पनयः इव विपणेन निर्मूलिताः भवेयुः ।

परन्तु बिन् इत्यस्य प्रतिक्रिया "किञ्चित् आश्चर्यचकितः यत् वयं अस्माकं धारणानां न्यूनीकरणे अनुसरणं न कृतवन्तः", यत् भिन्ननिवेशदर्शनानां टकरावं अपि प्रतिबिम्बयति स्म एतेन अस्मान् बोधयति यत् व्यक्तिगतप्रौद्योगिकीविकासस्य मार्गे वयं विविधदृष्टिकोणानां विकल्पानां च सम्मुखीभविष्यामः। वयं अन्धरूपेण प्रवृत्तेः अनुसरणं कर्तुं न शक्नुमः, अस्माकं स्वकीयाः निर्णयः, निर्णयक्षमता च भवितुमर्हति ।

अतः, भवान् एतानि अन्वेषणं व्यक्तिगतप्रौद्योगिकीविकासे कथं प्रयोजयति? प्रथमं अस्माभिः उद्योगस्य तीक्ष्णदृष्टिः अवश्यं निर्वाहितव्या। प्रौद्योगिक्याः नवीनतमप्रवृत्तिषु तथा च विपण्यमागधायां परिवर्तनं प्रति ध्यानं ददातु, अपि च स्वस्य शिक्षणस्य विकासस्य च दिशायाः पूर्वमेव योजनां कुर्वन्तु। यथा, कृत्रिमबुद्धेः, बृहत्दत्तांशस्य च उदयेन सह शिक्षणसम्बद्धाः प्रौद्योगिकीः, एल्गोरिदम् च व्यक्तिभ्यः अधिकानि अवसरानि आनयिष्यन्ति ।

द्वितीयं, अस्माभिः विविधकौशलस्य संवर्धनं प्रति ध्यानं दातव्यम्। न केवलं भवतः कस्मिन्चित् क्षेत्रे प्रौद्योगिक्यां प्रवीणता भवितुमर्हति, अपितु भवतः क्षेत्रान्तरज्ञानं क्षमता च भवितुमर्हति। एवं प्रकारेण जटिलसमस्यानां परियोजनानां च सम्मुखे भवन्तः आव्हानानां सामना अधिकतया कर्तुं शक्नुवन्ति, स्वस्य व्यापकशक्तिं च दर्शयितुं शक्नुवन्ति ।

तत्सह, उत्तमं पारस्परिकजालं स्थापयितुं अपि अतीव महत्त्वपूर्णम् अस्ति । सहपाठिभिः सह संवादं कुर्वन्तु अनुभवान् साझां कुर्वन्तु, तकनीकीसमुदायेषु गोष्ठीषु च भागं गृह्णन्तु, नवीनतमसूचनाः संसाधनं च प्राप्नुवन्तु, स्वस्य क्षितिजस्य विस्तारं कुर्वन्तु च। एतत् उद्यमानाम् मध्ये सहकार्यं स्पर्धां च, परस्परं शिक्षितुं, उद्योगस्य विकासस्य संयुक्तरूपेण प्रवर्धनं च इव अस्ति ।

व्यक्तिगतप्रौद्योगिकीविकासस्य प्रक्रियायां धैर्यं, विघ्नानाम् सामना कर्तुं साहसं च आवश्यकम् अस्ति । प्रौद्योगिक्याः शिक्षणं प्रयोगश्च प्रायः सुचारुरूपेण नौकायानं न भवति, तथा च भवन्तः विविधानि कष्टानि, आव्हानानि च सम्मुखीकुर्वन्ति । धैर्यं कृत्वा, निरन्तरं प्रयासं कृत्वा, सुधारं कृत्वा एव भवन्तः प्रगतिम् कर्तुं शक्नुवन्ति।

संक्षेपेण यद्यपि एप्पल् इत्यस्य धारणासु बफेट् इत्यस्य न्यूनीकरणं दूरं प्रतीयते तथापि व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते बहुमूल्यं चिन्तनं सन्दर्भं च प्रदत्तम् अस्ति प्रौद्योगिक्याः तरङ्गे स्वस्य उन्नतिं निरन्तरं कुर्मः, स्वस्य व्यक्तिगतमूल्यानां स्वप्नानां च साक्षात्कारं कुर्मः।

2024-08-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता