한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीयलेखादृष्ट्या एप्पल्-संस्थायाः वित्तीयविवरणानि तस्य सशक्तं लाभप्रदतां, विपण्यस्थानं च प्रतिबिम्बयन्ति । परन्तु निवेशनिर्णयाः केवलं वित्तीयदत्तांशस्य आधारेण न भवन्ति । बफेट् इत्यस्य न्यूनता तस्य विपण्यप्रवृत्तेः निर्णयस्य, उद्योगस्य प्रतिस्पर्धात्मकपरिदृश्यस्य विषये चिन्तायाः, अथवा तस्य निवेशविभागस्य सामरिकसमायोजनस्य कारणेन भवितुम् अर्हति
तस्मिन् एव काले व्यक्तिगतप्रौद्योगिकीविकासस्य अपि अस्मिन् सन्दर्भे महत्त्वपूर्णं महत्त्वम् अस्ति । यद्यपि उपरिष्टात् बफेट् इत्यस्य निवेशनिर्णयैः सह असम्बद्धं प्रतीयते तथापि वस्तुतः सम्भाव्यः सम्बन्धः अस्ति । अङ्कीययुगे आर्थिकविकासस्य प्रवर्धने प्रौद्योगिकीनवाचारः प्रमुखशक्तिः अभवत् । निरन्तरप्रयत्नानाम् नवीनतायाः च माध्यमेन व्यक्तिगतप्रौद्योगिकीविकासकाः समाजे नूतनानि उत्पादनानि सेवाश्च आनयन्ति, येन जनानां जीवनशैल्याः कार्यप्रकाराः च परिवर्तिताः। तेषां नवीनताः एप्पल् इत्यादीनां प्रौद्योगिकीविशालकायानां सहितं विविध-उद्योगानाम् विकासे प्रभावं जनयितुं शक्नुवन्ति ।
यथा, नूतनसॉफ्टवेयरविकासः स्मार्टयन्त्राणां कृते उपभोक्तृणां आवश्यकतासु उपयोगाभ्यासेषु च परिवर्तनं कर्तुं शक्नोति, तस्मात् एप्पल्-उत्पादानाम् विपण्यप्रदर्शनं परोक्षरूपेण प्रभावितं कर्तुं शक्नोति व्यक्तिगतप्रौद्योगिकीविकासेन चालिता प्रौद्योगिकीप्रगतिः अन्येषां प्रतियोगिनां उदयं अपि प्रेरयितुं शक्नोति, उद्योगप्रतिस्पर्धां तीव्रं कर्तुं शक्नोति, एप्पल् इत्यस्य विपण्यभागं भविष्यविकाससंभावनाञ्च प्रभावितं कर्तुं शक्नोति
तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासकानाम् उद्यमशीलताभावना, नवीनचिन्तना च निवेशक्षेत्रे प्रेरणाम् अपि आनयत्। तेषां सफलप्रकरणाः मूल्यनिर्माणे नवीनतायाः जोखिमग्रहणस्य च विशालक्षमतां प्रदर्शयन्ति, यत् निवेशकानां मूल्याङ्कनं उदयमानप्रौद्योगिकीकम्पनीनां निवेशनिर्णयान् च प्रभावितं कर्तुं शक्नोति।
सामान्यतया यद्यपि बफेट् इत्यस्य होल्डिङ्ग्स् न्यूनीकर्तुं व्यक्तिगतप्रौद्योगिकीविकासः च स्वतन्त्रक्षेत्रद्वयं प्रतीयते तथापि ते परस्परं निकटतया सम्बद्धाः सन्ति तथा च अर्थव्यवस्थायाः समाजस्य च विकासं संयुक्तरूपेण प्रभावितयन्ति