한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कार्याणां अन्वेषणप्रक्रियायां प्रोग्रामर-जनाः विविधविकल्पानां, आव्हानानां च सामनां कुर्वन्ति । तेषां कार्यस्य कठिनतायाः जटिलतायाश्च मूल्याङ्कनं करणीयम्, आवश्यकं प्रौद्योगिकी-राशिं, कार्यं सम्पन्नं कृत्वा किं लाभं वृद्धिश्च भविष्यति इदं यथा पर्यटकाः पर्यटनपरियोजनां चयनं कुर्वन्ति तदा तेषां परियोजनायाः सुरक्षा, मजा, उपयुक्तता, सम्भाव्यजोखिमः च विचारणीयाः । प्रोग्रामर-जनानाम् कृते कार्याणां गलत्-चयनेन समयस्य ऊर्जायाः च अपव्ययः भवितुम् अर्हति, अपि च पर्यटकानाम् कृते यात्रा-परियोजनानां गलत्-चयनेन शारीरिक-हानिः अथवा जीवन-संकटः अपि भवितुम् अर्हति
यथा एतत् चीनीयदम्पती जङ्गल-उड्डयन-प्रकल्पं चिनोति स्म, परन्तु सम्भाव्य-सुरक्षा-संकटानाम् पूर्णतया पूर्वानुमानं न कृतवान् । प्रोग्रामर-जगति वयं प्रायः एतादृशानि कार्याणि सम्मुखीभवन्ति ये प्रलोभनात्मकाः इव भासन्ते परन्तु वस्तुतः "जालैः" पूर्णाः सन्ति । केचन कार्याणि आरम्भे सरलं सुलभं च प्रतीयन्ते, परन्तु वास्तविकसञ्चालने, ते विभिन्नानां अज्ञातानां तान्त्रिककठिनतानां वा आवश्यकतापरिवर्तनस्य कारणेन जटिलाः कठिनाः च भविष्यन्ति एषा स्थितिः यथा पर्यटकाः जिप् रेखायां भवन्ति तदा उपकरणविफलता, अनुचितसञ्चालनम् अथवा पर्यावरणीयकारकम् इत्यादीनां अप्रत्याशितसमस्यानां कारणेन दुर्घटनानां सामना कर्तुं शक्यते
तदतिरिक्तं प्रोग्रामर्-जनाः प्रायः कार्याणि अन्वेष्टुं सूचनां प्राप्तुं विविध-चैनेल्-मञ्चेषु अवलम्बन्ते । ते निर्णयं कर्तुं सहकर्मीसमीक्षां, परियोजनाप्रकाशकानां विश्वसनीयतां, कार्याणां विस्तृतवर्णनं इत्यादीनि पश्यन्ति । तथैव पर्यटकाः यात्रापरियोजनानां चयनं कुर्वन्तः यात्रासंस्थायाः अनुशंसाः, ऑनलाइनसमीक्षाः, स्थानीयप्रचारः इत्यादीनि अपि सन्दर्भयिष्यन्ति। परन्तु सूचनायाः सटीकता, पूर्णता च सर्वदा गारण्टीं दातुं न शक्यते । यदा प्रोग्रामरः कार्याणि अन्विषन्ति तदा तेषां सम्मुखीभवति मिथ्या वा अतिशयोक्तिपूर्णानि कार्यवर्णनानि पर्यटकाः अपि यात्रापरियोजनानां चयनं कुर्वन्तः अतिसुन्दरप्रचारेण भ्रमिताः भवितुम् अर्हन्ति;
अपरपक्षे कार्यसम्पादनस्य प्रक्रियायां प्रोग्रामर्-जनानाम् उत्तम-जोखिम-मूल्यांकनस्य प्रतिक्रिया-क्षमता च आवश्यकी भवति । तेषां पूर्वमेव सम्भाव्यसमस्यानां पूर्वानुमानं कृत्वा तदनुरूपसमाधानं सज्जीकर्तुं आवश्यकता वर्तते। यात्रायां अपि एषा क्षमता महत्त्वपूर्णा अस्ति । उच्च-जोखिम-पर्यटन-परियोजनासु भागं ग्रहीतुं पूर्वं पर्यटकानां स्वस्य भौतिक-स्थितेः, परियोजना-सुरक्षा-उपायानां, आपत्कालीन-उद्धार-योजनानां इत्यादीनां स्पष्टा अवगतिः, सज्जता च भवितुमर्हति । यदि चीनीयदम्पती परियोजनायाः जोखिमान् अधिकतया अवगत्य तदनुरूपसावधानतां कर्तुं शक्नोति स्म, तर्हि सम्भवतः एषा दुःखदघटना परिहर्तुं शक्यते स्म
तत्सहकार्यं अन्विष्यमाणानां प्रोग्रामराणां प्रक्रिया सामाजिकघटनाम् अपि प्रतिबिम्बयति अर्थात् जनानां अवसरानां अन्वेषणं, जोखिमानां विषये तेषां अज्ञानं च अत्यन्तं प्रतिस्पर्धात्मके कार्यस्थले वातावरणे प्रोग्रामरः प्रायः अधिकपरियोजनानुभवं प्राप्तुं, स्वकौशलस्तरं सुधारयितुम्, स्वस्य आयं वर्धयितुं च विविधानि कार्याणि सक्रियरूपेण अन्विषन्ति, कदाचित् सम्भाव्यजोखिमानां अवहेलनां अपि कुर्वन्ति एषा मानसिकता यात्रायां अपि प्रतिबिम्बिता भवति । उत्साहस्य अद्वितीयानाम् अनुभवानां च अनुसरणार्थं बहवः पर्यटकाः सुरक्षाविषयेषु पर्याप्तं ध्यानं न दत्त्वा जोखिमं गृह्णन्ति, केषुचित् उच्चजोखिमयुक्तेषु पर्यटनपरियोजनासु भागं गृह्णन्ति च
समाजस्य कृते एतयोः असम्बद्धप्रतीतयोः क्षेत्रयोः अपि केचन निहितार्थाः सन्ति । सर्वप्रथमं, प्रोग्रामरः कार्यं अन्विषन्ति वा पर्यटकाः यात्रापरियोजनानि चयनं कुर्वन्ति वा, अधिकं मानकीकृतं पारदर्शकं च सूचनाविमोचनतन्त्रं स्थापनीयम्। प्रोग्रामर कार्यमञ्चानां कृते कार्यप्रकाशकानां समीक्षा सुदृढा भवितुमर्हति यत् पर्यटन-उद्योगस्य कृते यात्रा-एजेन्सी-दृश्यस्थानानि च वास्तविक-व्यापक-पर्यटन-परियोजना-सूचनाः प्रदातव्याः येन पर्यटकाः बुद्धिमान् विकल्पं कर्तुं शक्नुवन्ति द्वितीयं, शिक्षायाः प्रशिक्षणस्य च सुदृढीकरणम् अपि महत्त्वपूर्णम् अस्ति। कार्यक्रमकर्तृणां कृते जोखिममूल्यांकनस्य प्रतिक्रियाक्षमतायाः च प्रशिक्षणं सुदृढं कर्तव्यं, पर्यटकानाम् कृते यात्रासुरक्षाजागरूकतायाः विषये शिक्षां सुदृढां कर्तव्यं येन तेषां जोखिमानां पहिचानस्य निवारणस्य च क्षमतायां सुधारः करणीयः अन्ते प्रासंगिकविभागाः एजेन्सीश्च पर्यवेक्षणं कानूनप्रवर्तनं च सुदृढं कुर्वन्तु, तथा च सुरक्षाविनियमानाम् अनुपालनं न कुर्वन्तः नियमानाम् उल्लङ्घनेन मिथ्यामिशनसूचनाः प्रकाशयन्ति इति मञ्चैः सह गम्भीररूपेण निबद्धाः भवेयुः, येन सुरक्षाविनियमानाम् अनुपालनं न कुर्वन्ति, येन विपण्यस्य सामान्यव्यवस्था निर्वाहिता भवति, रक्षणं च भवति जनहितं भवति।
सामान्यतया यद्यपि प्रोग्रामरस्य कार्यानुसन्धानं थाईलैण्ड्देशे चीनीयदम्पत्योः यात्रादुर्घटना च भिन्नक्षेत्रेषु अभवत् तथापि ते द्वौ अपि अस्मान् स्मारयन्ति यत् अवसरानां विकल्पानां च सम्मुखीभवने अस्माभिः स्पष्टं मनः स्थापयितव्यं, जोखिमानां पूर्णतया मूल्याङ्कनं कर्तव्यं, सूचितनिर्णयान् च कर्तव्यम्। एवं एव वयं स्वलक्ष्यस्य अनुसरणमार्गे अनावश्यकहानिः, चोटः च परिहर्तुं शक्नुमः ।