한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रोग्रामरं उदाहरणरूपेण गृह्यताम् यद्यपि तेषां कार्यं वित्तीयनिवेशात् भिन्नं प्रतीयते तथापि ते मूलतः संसाधनविनियोगस्य जोखिममूल्यांकनस्य च समस्याभिः सह सम्मुखीभवन्ति। यथा बफेट् इत्यस्य निवेशकाले स्टॉक्स् इत्यस्य सावधानीपूर्वकं चयनं करणीयम्, जोखिमानां, रिटर्नस्य च मूल्याङ्कनं करणीयम्, तथैव प्रोग्रामर्-जनानाम् अपि कार्याणि अन्वेष्टुं परियोजनायाः कठिनतां, प्रतिफलं, प्रभावं च स्वस्य करियर-विकासे तौलितुं आवश्यकम् अस्ति तेषां सर्वेषां व्यक्तिगतमूल्यं अधिकतमं कर्तुं अनिश्चिततायाः मध्यं बुद्धिमान् निर्णयान् कर्तुं आवश्यकता वर्तते।
बफेट् इत्यस्य निवेशरणनीतिः दीर्घकालीनमूल्ये स्थिरतायां च बलं ददाति । सः विपण्यस्य उतार-चढावेषु न्यूनमूल्याङ्कितानां उच्चगुणवत्तायुक्तानां सम्पत्तिनां अन्वेषणं कृत्वा तेषां मूल्यस्य पुनरागमनस्य धैर्यपूर्वकं प्रतीक्षां कर्तुं कुशलः अस्ति । दीर्घकालीननिवेशस्य एतस्याः अवधारणायाः प्रोग्रामरस्य करियरनियोजनाय अपि सन्दर्भमहत्त्वम् अस्ति । प्रोग्रामर-जनाः केवलं तत्काल-अल्पकालीन-रुचिं न अनुसृत्य, अपितु दीर्घकालीन-प्रौद्योगिकी-सञ्चय-क्षमता-सुधार-विषये ध्यानं दातव्याः, तथा च विकासाय क्षमतायुक्तानि तकनीकीक्षेत्राणि परियोजनाश्च चयनं कुर्वन्तु
वित्तीयविवरणेषु वयं कम्पनीयाः सम्पत्तिः देयता च, लाभप्रदता, नकदप्रवाहः च इत्यादीनां प्रमुखसूचनाः द्रष्टुं शक्नुमः । एते आँकडा: बफेट् इत्यस्य निवेशनिर्णयानां महत्त्वपूर्णं आधारं प्रददति । प्रोग्रामर्-जनानाम् कृते तेषां "व्यावसायिक-तुल्यपत्रस्य" स्पष्टा अवगतिः अपि आवश्यकी भवति । तेषां तकनीकीक्षमता, परियोजनानुभवः, जालसंसाधनम् इत्यादयः सर्वाणि करियरसम्पत्तयः सन्ति, यदा तु कार्यदबावः, करियरस्य अटङ्कः इत्यादयः देनदाराः सन्ति केवलं निरन्तरशिक्षणस्य अभ्यासस्य च माध्यमेन, स्वस्य सम्पत्तिमूल्यं सुधारयित्वा, दायित्वजोखिमानां न्यूनीकरणेन च कार्यक्षेत्रे प्रतिस्पर्धां कर्तुं शक्नुवन्ति।
तस्मिन् एव काले बफेट् इत्यस्य नगदविषये बलं प्रोग्रामर-जनानाम् अपि चिन्तनीयम् अस्ति । निवेशं कुर्वन् पर्याप्तं नकदभण्डारं निर्वाहयित्वा आपत्कालस्य सामना कर्तुं सम्भाव्यनिवेशस्य अवसरान् च ग्रहीतुं साहाय्यं कर्तुं शक्नोति। स्वस्य करियरस्य कालखण्डे कार्यक्रमकर्तृणां सम्भाव्यबेरोजगारीजोखिमानां, प्रौद्योगिकीपरिवर्तनेन आनयितानां आव्हानानां, अथवा अग्रे शिक्षणाय विकासाय च आर्थिकसमर्थनानां सामना कर्तुं कतिपयानि वित्तीयभण्डाराणि अपि आवश्यकानि सन्ति
तदतिरिक्तं बर्कशायर-एप्पल्-योः सम्बन्धात् वयं सहकार्यस्य स्पर्धायाः च सुकुमारं सन्तुलनं द्रष्टुं शक्नुमः । प्रौद्योगिकी-उद्योगे एकः विशालकायः इति नाम्ना एप्पल्-संस्थायाः विकास-रणनीत्याः उत्पाद-नवीनीकरणस्य च सम्पूर्णे उद्योगे गहनः प्रभावः अभवत् । एप्पल्-समूहस्य स्टॉक्-विषये बर्कशायर-संस्थायाः कार्याणि तस्य मूल्यस्य मूल्याङ्कनं, विपण्य-अपेक्षाणां निर्णयं च प्रतिबिम्बयन्ति । प्रोग्रामरस्य कार्ये अपि सहकार्यस्य स्पर्धायाः च सदृशः सम्बन्धः भवति । दलपरियोजनासु प्रोग्रामर्-जनाः कार्याणि सम्पादयितुं सहकारिभिः सह निकटतया कार्यं कर्तुं प्रवृत्ताः भवेयुः, यदा तु कार्य-अन्वेषण-प्रक्रियायां, तेषां सीमित-अवकाशानां कृते अन्यैः अभ्यर्थिभिः सह स्पर्धां कर्तुं आवश्यकम् अस्ति;
संक्षेपेण यद्यपि बफेट् इत्यस्य निवेशक्षेत्रस्य प्रोग्रामर-कार्यकार्यैः सह किमपि सम्बन्धः नास्ति इति भासते तथापि गहनविश्लेषणद्वारा वयं ज्ञातुं शक्नुमः यत् अनेके सामान्यसिद्धान्ताः बुद्धिः च सन्ति प्रोग्रामर-जनाः एतेभ्यः वित्तीयनिर्णयेभ्यः प्रेरणाम् आकर्षयितुं शक्नुवन्ति यत् ते स्वस्य करियरस्य उत्तम-योजनां कर्तुं शक्नुवन्ति तथा च करियर-विकास-लक्ष्याणि प्राप्तुं शक्नुवन्ति ।