한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निवेशनिर्णयानां जटिलता
निवेशसमुदाये आख्यायिकारूपेण बफेट् इत्यस्य एप्पल्-धारकाणां प्रायः आर्धं भागं "स्लैश" कर्तुं गमनेन विपण्यां महत् आघातं जातम् । एषः निर्णयः सरलः क्रयविक्रयसञ्चालनः नास्ति, परन्तु वैश्विक आर्थिकस्थितिः, उद्योगप्रवृत्तिः, कम्पनीयाः आन्तरिकविकासः इत्यादीनां अनेककारकाणां व्यापकविचारः अन्तर्भवति निवेशकानां कृते अस्य कृते तीक्ष्णदृष्टिः, गहनं उद्योगज्ञानं, निर्णायकनिर्णयक्षमता च आवश्यकी भवति । इयं जटिलचिन्तनप्रक्रिया निर्णयतन्त्रं च, किञ्चित्पर्यन्तं, कार्याणि अन्वेषमाणे प्रोग्रामर्-जनाः येषां आव्हानानां सामनां कुर्वन्ति, तेषां सदृशं भवति । यदा प्रोग्रामरः तेषां अनुकूलं कार्यं अन्विषन्ति तदा तेषां परियोजनायाः आवश्यकताः, तकनीकीकठिनता, दलसहकार्यम् इत्यादीनां अनेककारकाणां विश्लेषणमपि आवश्यकम् तेषां कौशलस्तरः कार्यस्य आवश्यकताभिः सह मेलनं करोति वा इति मूल्याङ्कनं करणीयम्, कार्यस्य जटिलतायाः सम्भाव्यजोखिमानां च विचारः करणीयः, तथा च कार्यस्य समाप्तेः परिणामः भवितुं शक्नुवन्तः तकनीकी उन्नतिः करियरविकासः च इति अवसराः पूर्वानुमानं कर्तुं आवश्यकाः सन्ति यथा निवेशकाः अनेकनिवेशलक्ष्याणां मध्ये क्षमतायुक्तानि मूल्यानि च युक्तानि परियोजनानि परीक्षन्ते, तथैव प्रोग्रामर-जनानाम् अपि अनेककार्यस्य मध्ये "निधिकार्यं" अन्वेष्टुं आवश्यकं यत् स्वस्य लाभाय पूर्णं क्रीडां दातुं शक्नोति तथा च व्यक्तिगतमूल्यं साक्षात्कर्तुं शक्नोतिदृढतायाः लचीलतायाः च सन्तुलनम्
परन्तु बिन्, डुआन् योङ्गपिङ्ग् च प्रतिवदन्तौ यत् एप्पल्-कम्पनीयां स्वस्य धारणानि न्यूनीकर्तुं तेषां विचारः नास्ति, येन निवेशरणनीतिषु तेषां दृढता प्रदर्शिता । एषा दृढता अन्धहठिः न, अपितु एप्पल्-कम्पन्योः दीर्घकालीनमूल्ये दृढविश्वासेन गहनसंशोधनेन च आधारिता अस्ति । करियरविकासे प्रोग्रामर-जनानाम् अपि स्वस्य तकनीकीदिशायाः पालनस्य, विपण्य-आवश्यकतानां अनुकूलतायै लचीलतायाः च मध्ये सन्तुलनं अन्वेष्टव्यम् । कदाचित्, प्रोग्रामर-जनानाम् कस्यापि प्रोग्रामिंग-भाषायाः अथवा तकनीकी-रूपरेखायाः मृदुस्थानं भवितुम् अर्हति, ते च अस्मिन् क्षेत्रे कार्यं कुर्वन्ति । परन्तु प्रौद्योगिकी द्रुतगत्या विकसिता अस्ति यदि भवान् परिचितक्षेत्रेषु अतिसमीपं लप्यते तथा च उदयमानप्रौद्योगिकीनां विकासस्य अवहेलनां करोति तर्हि क्रमेण भवान् स्वस्य प्रतिस्पर्धात्मकं लाभं नष्टं कर्तुं शक्नोति। अतः प्रोग्रामर-जनानाम् शिक्षणस्य अनुरागः, मुक्त-मनः च निर्वाहः करणीयः, तथा च स्वस्य मूल-तकनीकी-क्षमतानां पालनम् कुर्वन्तः, तेषां उद्योगे परिवर्तनस्य विकासस्य च अनुकूलतायै समये एव नूतन-तकनीकी-क्षेत्रेषु विस्तारः करणीयःजोखिममूल्यांकनं प्रतिक्रिया च
वित्तीयनिवेशः वा कार्यं अन्विष्यमाणः प्रोग्रामरः वा, जोखिममूल्यांकनं प्रतिक्रिया च महत्त्वपूर्णाः कडिः सन्ति । निवेशे विपण्यस्य उतार-चढावः, नीतिपरिवर्तनं, निगमसञ्चालनजोखिमाः इत्यादयः निवेशहानिः भवितुम् अर्हन्ति । निवेशकानां पूर्वमेव जोखिममूल्यांकनं कर्तुं आवश्यकं भवति तथा च सम्भाव्यप्रतिकूलस्थितीनां निवारणाय उचितजोखिमनियन्त्रणरणनीतयः निर्मातुं आवश्यकाः सन्ति। प्रोग्रामर्-जनानाम् कृते कार्यं स्वीकृत्य कतिपयानि जोखिमानि ग्रहणम् अपि भवति । यथा, कार्ये तान्त्रिकसमस्याः सन्ति येषां समाधानं कर्तुं न शक्यते, येन परियोजनाविलम्बः भवति;अथवा दलस्य सदस्यैः सह दुर्बलसञ्चारः भवति, येन कार्यदक्षतां गुणवत्ता च प्रभाविता भवति अतः कार्यस्य चयनात् पूर्वं प्रोग्रामर्-जनाः कार्यस्य आवश्यकताः सम्भाव्यजोखिमाः च पूर्णतया अवगत्य तदनुरूपसमाधानं विकसितुं प्रवृत्ताः भवेयुः । तत्सह कार्यनिष्पादनप्रक्रियायां समस्यानां आविष्कारः समाधानं च समये एव करणीयम्, कार्यस्य सुचारुसमाप्तिः सुनिश्चित्य रणनीतयः समायोजिताः भवेयुःसामूहिककार्यं सूचनासाझेदारी च
वित्तीयनिवेशस्य क्षेत्रे सफलः निवेशनिर्णयः प्रायः व्यक्तिस्य एकान्तप्रयत्नस्य परिणामः न भवति, अपितु दलस्य सदस्यानां मध्ये निकटसहकार्यस्य सूचनासाझेदारीयाश्च परिणामः भवति विश्लेषकाः, शोधकर्तारः, व्यापारिणः अन्ये च भिन्नाः भूमिकाः एकत्र भागं गृह्णन्ति येन अन्तिमनिर्णयस्य समर्थनं प्रदातुं भिन्नदृष्टिकोणात् निवेशलक्ष्याणां अध्ययनं विश्लेषणं च भवति। तथैव सॉफ्टवेयरविकासपरियोजनासु प्रोग्रामर्-जनाः अपि दलस्य सदस्यैः सह निकटतया कार्यं कर्तुं प्रवृत्ताः भवन्ति । अग्रभागस्य विकासः, पृष्ठभागस्य विकासः, परीक्षकाः इत्यादयः मिलित्वा उच्चगुणवत्तायुक्तं सॉफ्टवेयर-उत्पादं पूर्णं कुर्वन्ति । अस्मिन् क्रमे समये प्रभावी च सूचनासाझेदारी महत्त्वपूर्णा अस्ति । परियोजनायाः सुचारुप्रगतेः संयुक्तरूपेण प्रवर्धनार्थं कार्याणां प्रगतेः, सम्मुखीभूतानां समस्यानां, समाधानस्य च विषये कार्यक्रमकर्तृभिः दलस्य सदस्यैः सह संवादः करणीयः ।दीर्घकालीनदृष्टेः अल्पकालीनहितस्य च मध्ये विकल्पः
निवेशः दीर्घकालीनयात्रा अस्ति । प्रोग्रामरस्य कृते तेषां सम्मुखे दीर्घकालीनदृष्टिः अल्पकालीनरुचिः च करियरविकासे विकल्पः अपि भवति । कदाचित्, प्रोग्रामर्-जनाः अल्पकालीन-उच्च-आयस्य अनुसरणार्थं केचन लोकप्रियाः परन्तु न्यून-प्रौद्योगिकी-युक्ताः परियोजनाः चयनं कर्तुं शक्नुवन्ति । यद्यपि अल्पकालीनरूपेण भवान् उत्तमं वित्तीयप्रतिफलं प्राप्नुयात् तथापि दीर्घकालीनरूपेण एषः विकल्पः भवतः तकनीकीवृद्धिं करियरविकासस्थानं च सीमितं कर्तुं शक्नोति। तद्विपरीतम्, यदि भवान् दीर्घकालं यावत् ध्यानं दत्त्वा केचन चुनौतीपूर्णाः तान्त्रिकपरियोजनानि च चयनं कर्तुं शक्नोति, यद्यपि अल्पकालीनरूपेण अधिकदबावस्य कठिनतायाः च सामना कर्तुं शक्नोति, तथापि तकनीकीक्षमतासु सुधारेन अनुभवसञ्चयेन च भविष्यं व्यापकं भविष्यति .सारांशं कुरुत
यद्यपि वित्तीयनिवेशः प्रोग्रामर-नौकरी-मृगया च भिन्न-भिन्न-क्षेत्रेषु अन्तर्भवति इति भासते तथापि निर्णय-प्रक्रियायां, जोखिम-प्रतिक्रियायां, सामूहिक-कार्यं, दीर्घकालीन-विकासे च अनेकानि समानतानि सन्तिबफेट् इत्यस्य एप्पल्-धारकाणां प्रायः आर्धानां “उन्मत्त-स्लेशिंग्”-विश्लेषणेन, दान-बिन्-डुआन्-योङ्गपिङ्ग्-योः प्रतिक्रियाणां च विश्लेषणं कृत्वा वयं तस्मात् बुद्धिम् आकर्षयितुं शक्नुमः, कार्याणि, करियर-विकास-मार्गान् च अन्वेष्टुं प्रोग्रामर्-जनानाम् उपयोगी मार्गदर्शनं दातुं शक्नुमः |.