한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतन-विविध-आर्थिक-वातावरणे एकः विशेषः आर्थिक-क्रियाकलापः अस्ति यस्य प्रत्यक्षं उल्लेखः न कृतः, परन्तु तया सह अविच्छिन्नरूपेण सम्बद्धः अस्ति, सा च लचीलतायाः विविधतायाः च लक्षणं कार्यशैली अस्ति - जनाः स्वस्य कार्येषु कार्यं कर्तुं शक्नुवन्ति स्वकौशलस्य उपयोगेन कृतानि क्रियाकलापाः कालश्च ।
एतादृशे कार्ये प्रायः व्यक्तिषु दृढं आत्मप्रबन्धनं समयविनियोगक्षमता च आवश्यकी भवति । यथा जटिलप्रकरणनिर्णयेषु विविधाः कारकाः तौलनीयाः सन्ति, तथैव अस्मिन् कार्ये संलग्नतायै भिन्नकार्यस्य समयमागधानां च सन्तुलनं अन्वेष्टव्यम्
एतादृशे कार्ये निरताः जनाः प्रमुखनिर्णयानां व्यवहारे यथा कुर्वन्ति तथा स्वस्य कार्यपदस्य स्पष्टतया योजनां कर्तुं प्रवृत्ताः भवन्ति । स्पष्टलक्ष्याणि, विस्तृतयोजनानि विकसयन्तु, वास्तविकस्थित्यानुसारं लचीलतया समायोजनं कर्तुं च समर्थाः भवेयुः ।
तत्सह, उत्तमं संचारकौशलम् अपि आवश्यकम् अस्ति । विभिन्नग्राहकैः वा भागिनैः सह संवादं कुर्वन् आवश्यकताः समीचीनतया अवगन्तुं विचारान् सुझावान् च व्यक्तुं क्षमता। महत्त्वपूर्णविषयेषु व्यवहारे सर्वेषां पक्षेषु प्रभावीसञ्चारस्य सदृशं भवति ।
तदतिरिक्तं जोखिममूल्यांकनं प्रतिक्रिया च महत्त्वपूर्णा अस्ति । क्रियाकलापानाम् समये भवन्तः विविधान् अनिश्चितकारकान् सम्मुखीभवितुं शक्नुवन्ति, यथा ग्राहकानाम् आवश्यकतासु परिवर्तनं, परियोजनायाः कठिनसमयसीमाः इत्यादयः । एतदर्थं पूर्वमेव जोखिममूल्यांकनं, प्रतिक्रियायोजनानां निर्माणं च आवश्यकं भवति येन आयोजनस्य सुचारुप्रगतिः सुनिश्चिता भवति । यथा प्रमुखनिर्णयानां सम्मुखे सम्भाव्यजोखिमानां समस्यानां च पूर्णतया विचारः, तदनुरूपसमाधानं च निर्मातव्यम् ।
संक्षेपेण यद्यपि एषा विशेषा आर्थिकक्रियाकलापः स्वतन्त्रः इव भासते तथापि प्रमुखनिर्णयस्य कृते आवश्यकैः गुणैः क्षमताभिः च सह बहुधा सम्बद्धा अस्ति तेषु सर्वेषु अस्माकं स्पष्टचिन्तनं, उत्तमसञ्चारः, प्रभावी योजना, जोखिमानां निवारणस्य क्षमता च आवश्यकी भवति।