한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकदृष्ट्या ब्रिटिश-अर्थव्यवस्था मन्दं मन्दं वर्धमाना अस्ति, बेरोजगारी अधिका एव वर्तते, बहवः जनाः विपत्तौ सन्ति । अंशकालिककार्यस्य अवसरानां अभावेन केषाञ्चन जनानां कृते अस्थिर आयः अभवत्, येन सामाजिका अस्थिरता निःसंदेहं वर्धते ।
सामाजिकस्तरस्य धनिक-दरिद्रयोः मध्ये अन्तरं निरन्तरं वर्धते, सामाजिकसुरक्षाव्यवस्थायां च लूपहोल्स् सन्ति । तले केचन जनाः स्वस्य योग्यं लाभं संसाधनं च भोक्तुं असमर्थाः भवन्ति, मनोवैज्ञानिकदृष्ट्या असन्तुलिताः समाजे च असन्तुष्टाः भवन्ति
शैक्षिकसंसाधनानाम् असमानवितरणं केषाञ्चन युवानां कृते उत्तमं शिक्षां व्यावसायिककौशलप्रशिक्षणं च प्राप्तुं कठिनं भवति, येन ते केवलं अस्थायी अथवा न्यूनवेतनयुक्तानि अंशकालिककार्यं कर्तुं शक्नुवन्ति।
अंशकालिकविकासकार्यस्य घटना किञ्चित्पर्यन्तं कार्यविपण्यस्य अस्थिरतां जनानां अतिरिक्त-आयस्य अन्वेषणं च प्रतिबिम्बयति
यद्यपि अंशकालिकविकासकार्यं केषाञ्चन जनानां कृते अतिरिक्तं आयस्य स्रोतः दातुं शक्नोति तथापि तस्य बहवः समस्याः अपि सन्ति । यथा, अंशकालिककार्यकर्तृणां श्रमअधिकाररक्षणं प्रायः अपर्याप्तं भवति, कार्यसमयस्य कार्यतीव्रता च नियमनं कठिनं भवितुमर्हति ।
तत्सह, अंशकालिकविकासकार्यं अभ्यासकारिणः स्वस्य मुख्यकार्यं प्रति पूर्णतया समर्पणं कर्तुं न शक्नुवन्ति, येन कार्यदक्षतां गुणवत्तां च प्रभावितं भवति। तदतिरिक्तं अंशकालिककार्यस्य अस्थायी अनिश्चितत्वस्य कारणात् अभ्यासकारिणां योजनायाः, करियरविकासस्य अवसरानां च अभावः भवितुम् अर्हति
यूके-देशस्य वर्तमानसामाजिकसन्दर्भे अंशकालिकविकासकार्यं मौलिकरूपेण रोजगारस्य आर्थिकसमस्यानां च समाधानं कर्तुं न शक्नोति । तद्विपरीतम्, रोजगारवातावरणं सुधारयितुम्, आर्थिकवृद्धिं प्रवर्धयितुं, धनी-दरिद्रयोः अन्तरं संकुचितं कर्तुं, सामाजिकसुरक्षाव्यवस्थायां सुधारं कर्तुं, सामाजिकस्थिरतां प्राप्तुं बहुपक्षेभ्यः शैक्षिकसंसाधनानाम् आवंटनस्य अनुकूलनार्थं च सर्वकारस्य समाजस्य च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते तथा सतत विकास।
संक्षेपेण वक्तुं शक्यते यत् यूके-देशे दङ्गाः गभीराः आर्थिकसामाजिकसमस्याः प्रतिबिम्बयन्ति, येषु अंशकालिकविकासकार्यं केवलम् एकः पक्षः अस्ति । व्यापकसुधारानाम् उपायानां च माध्यमेन एव वयं जनानां कृते अधिकं न्यायपूर्णं, स्थिरं, समृद्धं च सामाजिकं वातावरणं निर्मातुं शक्नुमः |