한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कृत्रिमबुद्धेः एल्गोरिदम्-निर्माणे गणितस्य सटीकता, तर्कः च प्रमुखा भूमिकां निर्वहति । यथा, रेखीयबीजगणितम्, संभाव्यतासिद्धान्तः इत्यादीनि गणितीयज्ञानं यन्त्रशिक्षणं गहनशिक्षणम् इत्यादिषु क्षेत्रेषु महत्त्वपूर्णाः आधारशिलाः सन्ति गणितीयप्रतिमानानाम् स्थापनायाः अनुकूलनस्य च माध्यमेन कृत्रिमबुद्धिः दत्तांशं संसाधितुं, भविष्यवाणीं कर्तुं, अधिकसटीकरूपेण निर्णयं कर्तुं च शक्नोति ।
कृत्रिमबुद्धेः विकासेन गणितीयसंशोधनस्य कृते अपि नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । एतत् गणितज्ञानाम् अधिकजटिलसमस्यानां विषये चिन्तयितुं नूतनानां शोधदिशानां अन्वेषणाय च प्रेरयति । यथा, प्रतिबिम्बपरिचयः प्राकृतिकभाषाप्रक्रियाकरणादिषु अनुप्रयोगेषु कृत्रिमबुद्धेः कष्टानि गणितज्ञाः प्रासंगिकगणितीयसिद्धान्तानां गहन अन्वेषणं कर्तुं प्रेरितवन्तः
हाङ्गकौ-नगरे गणितस्य कृत्रिमबुद्धेः च समन्वितविकासस्य संयुक्तरूपेण प्रवर्धनार्थं बहवः प्रौद्योगिकीकम्पनयः, शोधसंस्थाः च एकत्रिताः भवन्ति । तेषां कृते अत्याधुनिकसंशोधनस्य, नवीनप्रथानां च श्रृङ्खलां कृत्वा फलप्रदं परिणामं प्राप्तम् अस्ति । एताः उपलब्धयः न केवलं विज्ञानप्रौद्योगिक्याः क्षेत्रे होङ्गकोउ इत्यस्य प्रभावं वर्धयन्ति, अपितु अन्यक्षेत्राणां विकासाय सन्दर्भं प्रदर्शनं च प्रददति
परन्तु गणितस्य कृत्रिमबुद्धेः च एकीकरणं सुचारुरूपेण न अभवत् । व्यावहारिकप्रयोगेषु अद्यापि दत्तांशगुणवत्ता, आदर्शव्याख्याक्षमता, नीतिशास्त्रम् इत्यादीनां बहवः समस्याः सम्मुखीभवन्ति । एतासां समस्यानां समाधानार्थं अन्तरविषयसहकार्यं निरन्तरं नवीनतां च आवश्यकम् ।
भविष्ये यथा यथा प्रौद्योगिक्याः उन्नतिः भविष्यति तथा तथा गणितस्य कृत्रिमबुद्धेः च एकीकरणं अधिकं गहनं भविष्यति । आशापूर्णे देशे होङ्गकोउ-नगरे ते अधिकं तेजस्वीरूपेण प्रकाशन्ते, मानवसमाजस्य अधिकं लाभं च आनयिष्यन्ति इति अस्माकं विश्वासस्य कारणम् अस्ति |.