लोगो

गुआन लेई मिंग

तकनीकी संचालक |

यूके-हिंसायाः अंशकालिक-उद्योगस्य च गुप्तः कडिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अंशकालिकं कार्यं प्रायः जनाः स्वस्य आयं वर्धयितुं वा स्वकौशलस्य विस्तारं कर्तुं वा चयनं कुर्वन्ति । एतत् लचीलतां विविधतां च प्रदाति, येन जनाः स्वस्य विरक्तसमये स्वक्षमतानां उपयोगं कर्तुं शक्नुवन्ति । परन्तु अस्य सरलतायाः प्रतीयमानस्य पृष्ठतः बहवः जटिलाः कारकाः निगूढाः सन्ति ।

यूके-देशे घटिताः हिंसकाः घटनाः केषाञ्चन जनानां मध्ये सामाजिक-अस्थिरतां, असन्तुष्टिं च प्रतिबिम्बयन्ति । एषा असन्तुष्टिः आर्थिकदबावः, सामाजिकसम्पदां विषमवितरणं च इत्यादिभ्यः विषयेभ्यः उद्भूतं भवितुम् अर्हति । अंशकालिकक्षेत्रे अपि एतादृशीः आव्हानाः सन्ति ।

अंशकालिकविपण्ये अपि स्पर्धा अपि तथैव तीव्रा भवति । बहवः जनाः सीमितकार्यावकाशानां कृते स्पर्धां कुर्वन्ति, यस्य परिणामेण न्यूनवेतनं, अनिश्चितकार्यस्थितिः च भवति । एतत् समाजे संसाधनानाम् स्पर्धा इव अस्ति, दुर्बलाः हानिम् अनुभवन्ति, यस्य परिणामः असन्तुष्टिः, चिन्ता च भवति ।

अपि च, हिंसकघटनासु भागं ग्रहीतुं प्रायः प्रभावीसञ्चारस्य समस्यानिराकरणस्य च मार्गस्य अभावः भवति, ते केवलं चरमरूपेण एव स्वमाङ्गं व्यक्तं कर्तुं शक्नुवन्ति । अंशकालिकक्षेत्रे कदाचित् अभ्यासकारिणः नियोक्तृभिः ग्राहकैः वा सह दुर्बलसञ्चारस्य समस्यायाः सामनां कुर्वन्ति, येन कार्यप्रगतेः बाधा भवति, पक्षद्वयस्य मध्ये द्वन्द्वः च उत्पद्यते

तदतिरिक्तं सामाजिकमूल्यानां नैतिकसंकल्पनानां च अंशकालिक-उद्योगे अपि गहनः प्रभावः भवति । द्रुतलाभस्य अल्पकालीनप्रतिफलस्य च अनुसरणं कुर्वन्तं सामाजिकवातावरणं गुणवत्तायाः दीर्घकालीनविकासस्य च उपेक्षां कृत्वा अंशकालिककार्यं अधिकं उपयोगितापूर्णं भवितुम् अर्हति

तथापि एतान् नकारात्मकसङ्गतिं केवलं द्रष्टुं न शक्नुमः। सकारात्मकपक्षे अंशकालिकं कार्यं जनानां कृते स्वस्य आत्ममूल्यं वर्धयितुं, आत्मविश्वासं वर्धयितुं, जीवनस्य तनावकारकाणां सामना कर्तुं च एकः उपायः अपि भवितुम् अर्हति यथा कठिनसामाजिकवातावरणे, तथैव केचन जनाः सर्वदा सन्ति ये सकारात्मककार्यैः, प्रयत्नैः च स्थितिं सुधारयितुम् योगदानं ददति ।

संक्षेपेण यद्यपि यूके-देशे हिंसा, अंशकालिकविकासकार्यं च सर्वथा भिन्नक्षेत्रद्वयं दृश्यते तथापि सामाजिक-आर्थिक-मनोवैज्ञानिक-कारकैः ते गभीररूपेण प्रभाविताः सन्ति अस्माभिः अस्मात् पाठं ज्ञातव्यं, विकासस्य अवसरैः सह अधिकं न्यायपूर्णं, सामञ्जस्यपूर्णं, सामाजिकं च वातावरणं निर्मातुं प्रयत्नः करणीयः |

2024-08-06

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता