한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
न्यायिकदृष्ट्या अयं निर्णयः एतादृशानां प्रमुखप्रकरणानाम् निबन्धने अमेरिकनन्यायव्यवस्थायाः सावधानी, तौलनं च प्रतिबिम्बयति । न्यायस्य सेवां सुनिश्चित्य प्रकरणस्य विवरणानां प्रमाणानां च पुनर्मूल्यांकनस्य आधारेण ऑस्टिनस्य निर्णयः भवितुम् अर्हति । एतेन प्रमुख-आतङ्कवादी-आक्रमण-प्रकरणानाम् सामना कुर्वन् अमेरिकी-न्याय-व्यवस्थायाः कानूनी-प्रक्रियाणां, प्रमाण-आवश्यकतानां च सख्त-अनुपालनं अपि प्रकाशितम् अस्ति ।
आतङ्कवादविरोधी दृष्ट्या अस्याः घटनायाः प्रभावः अमेरिकी-आतङ्कवाद-विरोधी-रणनीतिषु कार्येषु च अभवत् । "९·११" आतङ्कवादी आक्रमणं अमेरिकादेशे आतङ्कवादविरोधी इतिहासे एकः प्रमुखः घटना आसीत् अस्य याचिकासम्झौतेः अमान्यतायाः कारणात् अमेरिकादेशः स्वस्य आतङ्कवादविरोधी पद्धतीनां रणनीतीनां च पुनः परीक्षणं कर्तुं शक्नोति, स्वस्य दमनं सुदृढं कर्तुं शक्नोति आतङ्कवादीसङ्गठनेषु, अन्यैः देशैः सह सहकार्यं समायोजयति च।
अन्तर्राष्ट्रीयसम्बन्धदृष्ट्या अयं निर्णयः अमेरिकादेशस्य अन्यदेशानां च सम्बन्धं प्रभावितं कर्तुं शक्नोति । "९·११" इति घटना न केवलं अमेरिकादेशस्य कृते घरेलुसमस्या आसीत्, अपितु वैश्विक आतङ्कवादविरोधी परिदृश्ये अपि तस्य गहनः प्रभावः अभवत् । ऑस्टिनस्य निर्णयेन अन्तर्राष्ट्रीयसमुदायात् अमेरिकी-आतङ्कवाद-विरोधी-नीतिषु प्रश्नाः चिन्ताश्च उत्पद्यन्ते, येन अन्तर्राष्ट्रीय-आतङ्कवाद-विरोधी-कार्येषु अमेरिका-देशस्य प्रतिबिम्बं, स्थितिः च प्रभाविता भवितुम् अर्हति
तदतिरिक्तं जनमनोविज्ञानं जनमतं च अस्याः घटनायाः प्रभावः अभवत् । "९·११" इति घटनायाः कारणात् अमेरिकनजनानाम् उपरि महत् मनोवैज्ञानिकं आघातं जातम्, अस्य याचिकासम्झौतेः अमान्यता च जनानां अस्वस्थतां चिन्तां च अधिकं वर्धयितुं शक्नोति आतङ्कवादविरोधि-न्याययोः अमेरिकी-सर्वकारस्य कार्यप्रदर्शनस्य विषये जनमतेन अपि अधिकाः संशयाः आलोचनाश्च उत्पद्यन्ते ।
संक्षेपेण, अमेरिकी रक्षासचिवेन ऑस्टिन् इत्यनेन कृतस्य निर्णयस्य न्यायः, आतङ्कवादविरोधी, अन्तर्राष्ट्रीयसम्बन्धः, जनमनोविज्ञानम् इत्यादिषु अनेकक्षेत्रेषु जटिलः दूरगामी च प्रभावः अभवत्, अस्माकं गहनचिन्तनस्य विश्लेषणस्य च आवश्यकता वर्तते।